"एकात्मतामन्तः" इत्यस्य संस्करणे भेदः

यं वैदिका मंत्रदृशः पुराणाः <br> इन्द्रं यमं मातरि... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

११:४३, २ जून् २०११ इत्यस्य संस्करणं

यं वैदिका मंत्रदृशः पुराणाः
इन्द्रं यमं मातरिश्वा नमाहुः |
वेदान्तिनो निर्वचनीयमेकम्
यं ब्रह्म शब्देन विनिर्दिशन्ति ||

शैवायमीशं शिव इत्यवोचन्
यं वैष्णवा विष्णुरीति स्तुवन्ति |
बुद्धस्तथार्हन इति बौद्ध जैनाः
सत् श्री अकालेति च सिख्ख सन्तः ||

शास्तेति केचित् कतिचित् कुमारः
स्वामीति मातेति पितेति भक्त्या |
यं प्रार्थयन्ते जगदीशितारम
स एक एव प्रभुरद्वितीयः ||



"https://sa.wikisource.org/w/index.php?title=एकात्मतामन्तः&oldid=12755" इत्यस्माद् प्रतिप्राप्तम्