"ईशावास्‍योपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==मूल पाठ==
ईशोपनिषत्</br>
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।पूर्णमुदच्यते ।</br>
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥पूर्णमेवावशिष्यते ॥</br>
ॐ शांतिः शांतिः शांतिः॥</br>
</br>
पङ्क्तिः ८:
</br>
ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।</br>
तेन त्यक्तेन भुञ्जीथाभुञ्जीथाः मा गृधः कस्यस्विद्धनम्॥१॥</br>
</br>
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।</br>
पङ्क्तिः १६:
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥</br>
</br>
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत्।आप्नुवन्पूर्वमर्षत् ।</br>
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥</br>
</br>
तदेजति तन्नैजति तद्दूरे तद्वन्तिके।तद्वन्तिके ।</br>
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥</br>
</br>
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।भूतान्यात्मन्येवानुपश्यति ।</br>
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते॥६॥विजुगुप्सते ॥६॥</br>
</br>
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः।भूतान्यात्मैवाभूद्विजानतः ।</br>
तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥७॥एकत्वमनुपश्यतः ॥७॥</br>
</br>
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।</br>
स पर्यगाच्छुक्रमकायमव्रण-मस्नाविरँ शुद्धमपापविद्धम्।</br>
कविर्मनीषी परिभूः स्वयम्भू-र्याथातथ्यतोऽर्थान्स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः॥८॥समाभ्यः ॥८॥</br>
</br>
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।येऽविद्यामुपासते ।</br>
ततो भूय इव ते तमो य उ विद्यायाँ रताः॥९॥रताः ॥९॥</br>
</br>
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।</br>
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया।</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१०॥नस्तद्विचचक्षिरे ॥१०॥</br>
</br>
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह।सह ।</br>
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते॥११॥विद्ययाऽमृतमश्नुते ॥११॥</br>
</br>
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते।येऽसम्भूतिमुपासते ।</br>
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः॥१२॥रताः ॥१२॥</br>
</br>
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।सम्भवादन्यदाहुरसम्भवात् ।</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१३॥नस्तद्विचचक्षिरे ॥१३॥</br>
</br>
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह।सह ।</br>
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते॥१४॥सम्भूत्याऽमृतमश्नुते ॥१४॥</br>
</br>
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।मुखम् ।</br>
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥१५॥दृष्टये ॥१५॥</br>
</br>
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः।|</br>
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि॥१६॥सोऽहमस्मि ॥१६॥</br>
</br>
वायुरनिलममृतमथेदं भस्मांतँ शरीरम्।शरीरम् ।</br>
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर॥१७॥स्मर ॥१७॥</br>
</br>
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्।विद्वान् ।</br>
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिंनम विधेम॥१८॥उक्तिं विधेम ॥१८॥</br>
</br>
॥इति ईशोपनिषत्॥</br>
"https://sa.wikisource.org/wiki/ईशावास्‍योपनिषद्" इत्यस्माद् प्रतिप्राप्तम्