"बीजगणितम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
| notes =
}}
यह सिद्धान्त शिरोमणि का एक अंग है, जो कि संस्कृत में रचित गणित और खगोल शास्त्र का एक प्राचीन ग्रन्थ है, जिसकी रचना भास्कर द्वितीय (या, भास्कराचार्य ) ने सन ११५० ईस्वी (1150 AD) के आसपास की थी। बीजगणित में बीजगणित (अल्जेब्रा) का विवेचन है।<br>
<poem>
<br>
''' [धनऋणषष्विधम्] ।।<br>
==धन-ऋण-षष्-विधम्==
उत्पादकं यद्प्रवदन्ति बुद्धेरधिष्ठितं सत्पुरुषेण सांख्यास् । १अ
'''बीज-१क/ ''' उत्पादकम् यद् प्रवदन्ति बुद्धेस् अधिष्ठितम् सत्-पुरुषेण सांख्यास् ।
व्यक्तस्य कृत्स्नस्य तदेकबीजम् अव्यक्तं ईशं गणितं च वन्दे ।।[उपजाति] १च् ।।<br>
पूर्वं प्रोक्तं व्यक्तं अव्यक्तबीजं प्रायस्प्रश्नास्नो विना अव्यक्तयुक्त्या । २अ
ज्ञातुं शक्यास्मन्दधीभिस्नितान्तं यस्मात्तस्मात्वच्मि बीजक्रियां च ।।[शालिनी] २च् ।।<br>
योगे युतिस्स्यात्क्षययोस्स्वयोस्वा धनऋणयोसन्तरं एव योगस् । ३ ।।<br>
रूपत्रयं रूपचतुष्टयं च क्षयं धनं वा सहितं वद आशु ।।[उपजाति] ४अ
स्वऋणं क्षयं स्वं च पृथक्पृथक्त्वे धनऋणयोस्संकलनां अवैषि ।।[उपजातिअब्; च्द्=७] ४च् ।।<br>
अत्र रूपाणां अव्यक्तानां च आद्याक्षराणि उपलक्षणार्थं लेख्यानि | तथा यानि ऊनगतानि तानि ऊर्ध्वबिन्दूनि च इति ।।[प्रोसे] ५ ।।<br>
एवं भिन्नेषु अपि इति ।।[प्रोसे] ६ ।।<br>
संशोध्यमानं स्वं ऋणत्वं एति स्वत्वं क्षयस्तद्युतिसुक्तवत्च ।।[उपजातिच्द्; अब्=४च्द्] ७ ।।<br>
त्रयात्द्वयं स्वात्स्वं ऋणातृणं च व्यस्तं च संशोध्य वद आशु शेषम् ।।[उपजातिअब्; च्द्=१०] ८ ।।<br>
स्वयोसस्वयोस्स्वं वधस्स्वऋणघाते क्षयस् ।।[भुजङ्गप्रयाता (+२अक्षर); ब्=११; च्द्=१३] ९ ।।<br>
धनं धनेन ऋणं ऋणेन निघ्नं द्वयं त्रयेण स्वं ऋणेन किं स्यात् ।।[उपजातिच्द्; अब्=८] १० ।।<br>
भागहारे अपि च एवं निरुक्तम् ।।[भुजङ्गप्रयातब्(२अक्षर); अ=९; च्द्=१३] ११ ।।<br>
रूपाष्टकं रूपचतुष्टयेन धनं धनेन ऋणं ऋणेन भक्तम् । १२अ
ऋणं धनेन स्वं ऋणेन किं स्यात्द्रुतं वद इदं यदि बोबुधीषि ।।[उपजाति] १२च् ।।<br>
कृतिस्स्वऋणयोस्स्वं स्वमूले धनऋणे न मूलं क्षयस्य अस्ति तस्य अकृतित्वात् ।।[भुजङ्गप्रयातच्द्; अ=९; ब्=११] १३ ।।<br>
धनस्य रूपत्रितयस्य वर्गं क्षयस्य च ब्रूहि सखे मम आशु । १४ ।।<br>
धनऽत्मकानां अधनऽत्मकानां मूलं नवानां च पृथक्वद आशु ।।[उपजाति] १५ ।।<br>
''' [शून्यषष्विधम्] ।।<br>
खयोगे वियोगे धनऋणं तथा एव च्युतं शून्यतस्तद्विपर्यासं एति ।।[भुजङ्गप्रयाताब्; च्द्=१८] १६ ।।<br>
रूओअत्रयं स्वं क्षयगं च खं च किं स्यात्खयुक्तं वद खच्युतं च ।।[इन्द्रवज्राअब्; च्द्=१९] १७ ।।<br>
वधऽदौ वियत्खस्य खं खेन घाते खहारस्भवेत्खेन भक्तस्च राशिस् ।।[भुजङ्गप्रयातच्द्; अब्=१६] १८ ।।<br>
द्विघ्नं त्रिहृत्खं खहृतं त्रयं च शून्यस्य वर्गं वद मे पदं च ।।[इन्द्रवज्राच्द्; अब्=१७] १९ ।।<br>
अस्मिन्विकारस्खहरेण राशौ अपि प्रविष्टेषु अपि निःसृतेषु । २०अ
बहुषु अपि स्यात्लयसृष्टिकाले अनन्ते अच्युते भ्बूत०गणेषु यद्वत् ।।[उपजाति] २०च् ।।<br>
''' [वर्णषष्विधम्] ।।<br>
यावत्तावत्कालकस्नीलकसन्यस्वर्णस्पीतस्लोहितस्च एतदाद्यास् । २१अ
अव्यक्तानां कल्पितास्मानसंज्ञास्तद्संख्यानं कर्तुं आचार्यवर्यैस् ।।[शालिनी] २१च् ।।<br>
योगसन्तरं तेषु समानजात्योस्विभिन्नजात्योस्च पृथक्स्थितिस्च ।।[उपजातिअब्; च्द्=२६अब्] २२ ।।<br>
स्वं अव्यक्तं एकं सखे सएकरूपं धनाव्यक्तयुग्मं विरूपाष्टकं च । २३अब्
युतौ पक्षयोसेतयोस्किं धनऋणे विपर्यस्य च ऐक्ये भवेत्किं वद आशु ।।[भुजङ्गप्रयात] २३च्द् ।।<br>
धनाव्यक्तवर्गत्रयं सत्रिरूपं क्षयाव्यक्तयुग्मेन युक्तं च किं स्यात् ।।[भुजङ्गप्रयाताब्; च्द्=२५] २४ ।।<br>
धनाव्यक्तयुग्मातृणाव्यक्तषट्कं सरूपाष्टकं प्रोज्झ्य शेषं वद आशु ।।[भुजङ्गप्रयातच्द्; अब्=२४] २५ ।।<br>
स्यात्रूपवर्णाभिहतौ तु वर्णस्द्वित्रिआदिकानां समजातिकानाम् ।।[उपजातिच्द्; अब्=२२] २६अ
वधे तु तद्वर्गघनऽदयस्स्युस्तद्भावितं च असमजातिघाते । २६च्
भागऽदिकं रूपवतेव शेषं व्यक्ते यदुक्तं गणिते तदत्र ।।[उपजाति] २६ए ।।<br>
गुण्यस्पृथक्गुणखण्डसमस्निवेश्यस्तैस्खण्डकैस्क्रमहतस्सहितस्यथाउक्त्या । २७अ
अव्यक्तवर्गकरणीगुणनासु चिन्त्यस्व्यक्तौक्तखण्डगुणनाविधिसेवं अत्र ।।[वसन्ततिलका] २७च् ।।<br>
यावत्तावत्पञ्चकं विएकरूपं यावत्तावद्भिस्त्रिभिस्सद्विरूपैस् । २८अ
संगुण्य द्राक्ब्रूहि गुण्यं गुणं वा व्यस्तं स्वऋणं कल्पयित्वा च विद्वन् ।।[शालिनी] २८च् ।।<br>
भाज्यात्छेदस्शुध्यति प्रच्युतस्सन्स्वेषु स्थानकेषु क्रमेण । २९अ
यैस्यैस्वर्णैस्संगुणस्यैस्च रूपैस्भागहारे लब्धयस्तास्स्युसत्र ।।[शालिनी] २९च् ।।<br>
रूपैस्षड्भिस्वर्जितानां चतुर्णां अव्यक्तानां ब्रूहि वर्गं सखे मे ।[शालिनीअब्] ३० ।।<br>
कृतिभ्यसादाय पदानि तेषां द्वयोस्द्वयोस्च अभिहतिं द्विनिघ्नीम् । ३१अ
शेषात्त्यजेत्रूपपदं गृहीत्वा चेद्सन्ति रूपाणि तथा एव शेषम् ।।[उपजाति] ३१च् ।।<br>
यावत्तावत्कालकनीलकवर्णास्त्रिपञ्चसप्तधनम् । ३२अ
द्वित्रिएकमितैस्क्षयगैस्सहितास्रहितास्कति स्युस्तैस् ।।[आर्या] ३२च् ।।<br>
यावत्तावत्त्रयं ऋणं ऋणं कालकौ नीलकस्स्वं रूपेण आढ्यास्द्विगुणितमितैस्तैस्तु तैसेव निघ्नास् । ३३अ
किं स्यात्तेषां गुणनजफलं गुण्यभक्तं च किं स्यात्गुण्यस्य अथ प्रकथय कृतिं मूलं अस्यास्कृतेस्च ।।[मन्दाक्रान्ता] ३३च् ।।<br>
''' [करणीषष्विधम्] ।।<br>
योगं करण्योस्महतीं प्रकल्प्य घातस्य मूलं द्विगुणं लघुं च । ३४अ
योगान्तरे रूपवतेतयोस्ते वर्गेण वर्गं गुणयेत्भजेत्च ।।[इन्द्रवज्रा] ३४च्
लघ्व्या हृतायास्तु पदं महत्या सएकं निरेकं स्वहतं लघुघ्नम् । ३४ए
योगान्तरे स्तस्क्रमशस्तयोस्वा पृथक्स्थितिस्स्यात्यदि न अस्ति मूलम् ।।[उपजाति] ३४ग् ।।<br>
द्विकाष्टमित्योस्त्रिभसंख्ययोस्च योगान्तरे ब्रूहि सखे करण्योस् । ३५अ
त्रिसप्तमित्योस्च चिरं विचिन्त्य चेद्षष्विधं वेत्सि सखे करण्यास् ।।[उपजाति] ३५च् ।।<br>
द्वित्रिअष्टसंख्यागुणकस्करण्योस्गुण्यस्त्रिसंख्या च सपञ्चरूपा । ३६अ
वधं प्रचक्ष्व आशु विपञ्चरूपे गुणे अथ वा त्रिअर्कमिते करण्यौ ।।[उपजाति] ३६च् ।।<br>
क्षयस्भवेत्च क्षयरूपवर्गस्चेद्साध्यते असौ करणीत्वहेतोस् । ३७अ
ऋणऽत्निकायास्च तथा करण्यास्मूलं क्षयस्रूपविधानहेतोस् ।।[उपजाति] ३७च् ।।<br>
धनऋणताव्यत्ययं ईप्सितायास्छेदे करण्याससकृत्विधाय । ३८अ
तादृश्छिदा भाज्यहरौ निहन्यातेका एव यावत्करणी हरे स्यात् ।।[उपजाति] ३८च्
भाज्यास्तया भाज्यगतास्करण्यस्लब्धास्करण्यस्यदि योगजास्स्युस् । ३८ए
विश्लेषसूत्रेण पृथक्च कार्या यथा तथा प्रष्टुसभीप्सितास्स्युस् ।।[उपजाति] ३८ग् ।।<br>
वर्गेण योगकरणी विहृता विशुध्येत्खण्डानि तद्कृतिपदस्य यथाईप्सितानि । ३९अ
कृत्वा तदीयकृतयस्खलु पूर्वलब्ध्या क्षुण्णास्भवन्ति पृथकेवं इमास्करण्यस् ।।[वसन्ततिलका] ३९च् ।।<br>
द्विकत्रिपञ्चप्रमितास्करण्यस्तासां कृतिं द्वित्रिकसंख्ययोस्च । ४०अ
षष्पञ्चकद्वित्रिकसंमितानां पृथक्पृथक्मे कथय आशु विद्वन् ।।[उपजाति] ४०च्
अष्टादशाष्टद्विकसंमितानां कृती कृतीनां च सखे पदानि ।।[उपजातिअब्; च्द्=४३अब्] ४०ए ।।<br>
वर्गे करण्यास्यदि वा करण्योस्तुल्यानि रूपाणि अथ वा बहूनाम् । ४१अ
विशोधयेत्रूपकृतेस्पदेन शेषस्य रूपाणि युतऊनितानि ।।[उपजाति] ४१च्
पृथक्तदर्धे करणीद्वयं स्यात्मूले अथ बह्वी करणी तयोस्या । ४१ए
रूपाणि तानि एवं अतसपि भूयस्शेषास्करण्यस्यदि सन्ति वर्गे ।।[उपजाति] ४१ग् ।।<br>
ऋणऽत्मिका चेद्करणी कृतौ स्यात्धनऽत्मिकां तां परिकल्प्य साध्ये । ४२अ
मूले करण्यौ अनयोसभीष्टा क्षयऽत्मिका एका सुधिया अवगम्या ।।[उपजाति] ४२च् ।।<br>
त्रिसप्तमित्योस्वद मे करण्योस्विश्लेषवर्गं कृतितस्पदं च ।[उपजातिच्द्; अब्=४०एफ़्] ४३अ
द्विकत्रिपञ्चप्रमितास्करण्यस्स्वस्वऋणगास्व्यस्तधनऋणगास्वा । ४३च्
तासां कृतिं ब्रूहि कृतेस्पदं च चेद्षष्विधं वेत्सि सखे करण्यास् ।।[उपजाति] ४३ए ।।<br>
एकऽदिसंकलितमितकरणीखण्डानि वर्गराशौ स्युस् । ४४अ
वर्गे करणीत्रितये करणीद्वितयस्य तुल्यरूपाणि ।।[गीति] ४४च्
करणीषट्के तिसृणां दशसु चतसृणां तिथिषु च पञ्चानाम् । ४४ए
रूपकृतेस्प्रोज्झ्य पदं ग्राह्यं चेदन्यथा न सत्क्व अपि ।।[गीति] ४४ग्
उत्पत्स्यमानया एवं मूलकरण्या अल्पया चतुर्गुणया । ४४इ
यासां अपवर्तस्स्यात्रूपकृतेस्तास्विशोध्यास्स्युस् ।।[आर्या] ४४क्
अपवर्ते यास्लब्धास्मूलकरण्यस्भवन्ति तास्च अपि । ४४म्
शेषविधिना न यदि तास्भवन्ति मूलं तदा तदसत् ।।[आर्या] ४४ओ ।।<br>
वर्गे यत्र करण्यस्दन्तैस्३२ सिद्धैस्२४ गजैस्८ मितास्विद्वन् । ४५अ
रूपैस्दशभिसुपेतास्किं मूलं ब्रूहि तस्य स्यात् ।।[आर्या] ४५च् ।।<br>
वर्गे यत्र करण्यस्तिथिविश्वहुताशनैस्चतुर्गुणितैस् । ४६अ
तुल्यास्दशरूपऽढ्यास्किं मूलं ब्रूहि तस्य स्यात् ।।[आर्या] ४६च् ।।<br>
अष्टौ षष्पञ्चाशत्षष्टिस्करणीत्रयं कृतौ यत्र । ४७अ
रूपैस्दशभिसुपेतं किं मूलं ब्रूहि तस्य स्यात् ।।[आर्या] ४७च् ।।<br>
चतुर्गुणास्सूर्यतिथीषु रुद्रनागऋतवस्यत्र कृतौ करण्यस् । ४८अ
सविशवरूपास्वद तद्पदं ते यदि अस्ति बीजे पटुताअभिमानस् ।।[उपजाति] ४८च् ।।<br>
चत्वारिंशतशीतिद्विशतीतुल्यास्करण्यस्चेद् । ४९अ
सप्तदशरूपयुक्तास्तत्र क्र्तौ किं पदं ब्रूहि ।।[उपगीति] ४९च् ।।<br>
''' [कुट्टकविवरणम्] ।।<br>
भाज्यशारस्क्षेपकस्च अपवर्त्यस्केन अपि आदौ संभवे कुट्टकार्थम् । ५०अ
येन छिन्नौ भाज्यहारौ न तेन क्षेपस्च एतद्दुष्टं उद्दिष्टं एव ।।[शालिनी] ५०च् ।।<br>
परस्परं भाजितयोस्ययोस्यस्शेषस्तयोस्स्यातपवर्तनं सस् । ५१अ
तेन अपवर्तेन विभाजितौ यौ तौ भाज्यहारौ दृढसंज्ञकौ स्तस् ।।[उपजाति] ५१च्
मिथस्भजेत्तौ दृढभाज्यहारौ यावत्विभाज्ये भवति इह रूपम् । ५१ए
फलानि अधसधस्तदधस्निवेश्यस्क्षेपस्तथा अन्ते खं उपान्तिमेन ।।[उपजाति] ५१ग्
स्वऊर्ध्वे हते अन्त्येन युते तदन्त्यं त्यजेत्मुहुस्स्यातिति राशियुग्मम् । ५१इ
ऊर्ध्वस्विभाज्येन दृढेन तष्टस्फलं गुणस्स्यातपरशरेण ।।[उपजाति] ५१क् ।।<br>
एवं तदा एव अत्र यदा समास्तास्स्युस्लब्धयस्चेद्विषमास्तदानीम् । ५२अ
यथा आगतौ लब्धिगुणौ विशोध्यौ स्वतक्षणात्शेषमितौ तु तौ स्तस् ।।[उपजाति] ५२च् ।।<br>
भवति कुट्टविधेस्युतिभाज्ययोस्समपवर्तितयोसपि वा गुणस् । ५३अ
भवति यस्युतिभाजकयोस्पुनर्सस्च भवेतपवर्तनसंगुणस् ।।[द्रुतविलम्बित] ५३च् ।।<br>
योगजे तक्षणात्शुद्धे गुणऽप्ती स्तस्वियोगजे । ५४अ
धनभाज्यौद्भवे तद्वत्भवेतां ऋणभाज्यजे ।।[अनुष्टुभ्] ५४च् ।।<br>
गुणलब्ध्योस्समं ग्राह्यं धीमता तक्षणे फलम् । ५५ ।।<br>
हरतष्टे धनक्षेपे गुणलब्धी तु पूर्ववत् ।।[अनुष्टुभ्] ५६अ
क्षेपतक्षणलाभऽढ्या लब्धिस्शुद्धौ तु वर्जिता । ५६च् ।।<br>
अथ वा भागहारेण तष्टयोस्क्षेपभाज्ययोस् ।।[अनुष्टुभ्] ५७अ
गुणस्प्राक्वत्ततस्लब्धिस्भाज्यात्हतयुतौद्धृतात् । ५७च् ।।<br>
क्षेप=अभावसथ वा यत्र क्षेपस्शुध्येत्हरौद्धृतस् ।।[अनुष्टुभ्] ५८अ
ज्ञेयस्शून्यं गुणस्तत्र क्षेपशरहृतस्फलम् ।।[अनुष्टुभब्; च्द्=६३अब्] ५८च् ।।<br>
इष्टऽहतस्वस्वहरेण युक्ते ते वा भवेतां बहुधा गुणऽप्ती ।।[उपजातिअब्; च्द्=६६अब्] ५९ ।।<br>
एकविंशतियुतं शतद्वयं यद्गुणं गणक पञ्चषष्टियुज् । ६०अ
पञ्चवर्जितशतद्वयौद्धृतं शुद्धिं एति गुणकं वद आशु तम् ।।[रथोद्धता] ६०च् ।।<br>
शतं हतं येन युतं नवत्या विवर्जितं वा विहृतं त्रिषष्ट्या । ६१अ
निरग्रकं स्यात्वद मे गुणं तं स्पष्टं पटीयान्यदि कुट्टके असि ।।[उपजाति] ६१च् ।।<br>
यद्गुणा अक्षयगषष्टिसन्विता वर्जिता च यदि वा त्रिभिस्ततस् । ६२अ
स्यात्त्रयोदशहृता निरग्रका तं गुणं गणक मे पृथक्वद ।।[रथोद्धता] ६२च् ।।<br>
अष्टादश गुणास्केन दशऽढ्यास्वा दशऊनितास् ।।[अनुष्टुभ्च्द्; अब्=५८च्द्] ६३अ
शुद्धं भागं प्रयच्छन्ति क्षयगएकादशौद्धृतास् । ६३च् ।।<br>
येन संगुणितास्पञ्च त्रयोविंशतिसंयुतास् ।।[अनुष्टुभ्] ६४अ
वर्जितास्वा त्रिभिस्भक्तास्निरग्रकास्स्युस्सस्कस्गुणस् ।।[अनुष्टुभब्; च्द्=७३अब्] ६४च् ।।<br>
येन पञ्च गुणितास्खसंयुतास्पञ्चषष्टिसहितास्च ते अथ वा । ६५अ
स्युस्त्रयोदश हृता निरग्रकास्तं गुणं गणक कीर्तय आशु मे ।।[रथोद्धता] ६५च् ।।<br>
क्षेपं विशुद्धिं परिकल्प्य रूपं पृथक्तयोस्ये गुणकारलब्धी ।।[उपजातिच्द्; अब्=५९] ६६अ
अभीप्सितक्षेपविशुद्धिनिघ्ने स्वहारतष्टे भवतस्तयोस्ते । ६६च् ।।<br>
काल्प्या अथ शुद्धिस्विकलाअवशेषं षष्टिस्च भाज्यस्कुदिनानि हारस् ।।[उपजाति] ६७अ
तद्जं फलं स्युस्विकलास्गुणस्तु लिप्ताअग्रं अस्मात्च कलालवाग्रम् । ६७च्
एवं तदूर्ध्वं च तथा अधिमासावमाग्रकाभ्यस्दिवसास्रविइन्द्वोस् ।।[उपजाति] ६७ए ।।<br>
एकशरस्चेद्गुणकौ विभिन्नौ तदा गुणाइक्यं परिकल्प्य भाज्यम् । ६८अ
अग्राइक्यं अग्रं कृतसुक्तवत्यस्संश्लिष्टसंज्ञस्स्फुटकुट्टकससौ ।।[उपजाति] ६८च् ।।<br>
कस्पञ्चनिघ्नस्विहृतस्त्रिषष्ट्या सप्त अवशेषसथ ससेव राशिस् । ६९अ
दशऽहतस्स्यात्विहृतस्त्रिषष्ट्या चतुर्दश अग्रस्वद राशिं एनम् ।।[उपजाति] ६९च् ।।<br>
''' [वर्गप्रकृतिस्] ।।<br>
इष्टं ह्रस्वं तस्य वर्गस्प्रकृत्या क्षुण्णस्युक्तस्वर्जितस्वा सस्येन । ७०अ
मूलं दद्यात्क्षेपकं तं धनऋणं मूलं तद्च ज्येष्ठमूलं वदन्ति ।।[शालिनी] ७०च् ।।<br>
ह्रस्वज्येष्ठक्षेपकान्न्यस्य तेषां तानन्यान्वा अधस्निवेश्य क्रमेण । ७१अ
साध्यानि एभ्यस्भावनाभिस्बहूनि मूलानि एषां भावना प्रोच्यते अतस् ।।[शालिनी] ७१च्
वज्राभ्यासौ ज्येष्ठलघ्वोस्तदैक्यं ह्रस्वं लघ्वोसाहतिस्च प्रकृत्या । ७१ए
क्षुण्णा ज्येष्ठाभ्यासयुज्ज्येष्ठमूलं तत्र अभ्यासस्क्षेपयोस्क्षेपकस्स्यात् ।।[शालिनी] ७१ग्
ह्रस्वं वज्राभ्यासयोसन्तरं वा लघ्वोस्घातस्यस्प्रकृत्या विनिघ्नस् ७१इ
घातस्यस्च ज्येष्ठयोस्तद्वियोगस्ज्येष्ठं क्षेपसत्र अपि च क्षेपघातस् ।।[शालिनी] ७१क् ।।<br>
इष्टवर्गहतस्क्षेपस्क्षेपस्स्यातिष्टभाजिते । ७२अ
मूले ते स्तसथ वा क्षेपस्क्षुण्णस्क्षुण्णे तदा पदे ।।[अनुष्टुभ्] ७२च् ।।<br>
इष्टवर्गप्रकृत्योस्यद्विवरं तेन वा भजेत् ।[अनुष्टुभ्च्द्; अब्=६४च्द्] ७३अ
द्विघ्नं इष्टं कनिष्ठं तद्पदं स्यातेकसंयुतौ । ७३च्
ततस्ज्येष्ठं इह आनन्त्यं भावनातस्तथा इष्टतस् ।।[अनुष्टुभ्] ७३ए ।।<br>
कस्वर्गसष्टहतस्सएकस्कृतिस्स्यात्गणक उच्यताम् । ७४अ
एकादशगुणस्कस्वा वर्गस्सएकस्कृतिस्सखे ।।[अनुष्टुभ्] ७४च् ।।<br>
ह्रस्वज्येष्ठपदक्षेपान्भाज्यप्रक्षेपभाजकान् । ७५अ
कृत्वा कल्प्यस्गुणस्तत्र तथा प्रकृतितस्च्युते ।।[अनुष्टुभ्] ७५च्
गुणवर्गे प्रकृतिऊने अथ वा अल्पं शेषकं यथा । ७५ए
तत्तु क्षेपहृतं क्षेपस्व्यस्तस्प्रकृतितस्च्युते ।।[अनुष्टुभ्] ७५ग्
गुणलब्धिस्पदं ह्रस्वं ततस्ज्येष्ठं अतससकृत् । ७५इ
त्यक्त्वा पूर्वपदक्षेपान्चक्रवालं इदं जगुस् ।।[अनुष्टुभ्] ७५क्
चतुर्द्विएकयुतौ एवं अभिन्ने भवतस्पदे । ७५म्
चतुर्द्विक्षेपमूलाभ्यां रूपक्षेपार्थभावना ।।[अनुष्टुभ्] ७५ओ ।।<br>
का सप्तषष्टिगुणिता कृतिसेकयुता का च एकषष्टिनिहता च सखे सरूपा । ७६अ
स्यात्मूलदा यदि कृतिप्रकृतिस्नितान्तं त्वद्चेतसि प्रवद तात ततालतावत् ।।[वसन्ततिलका] ७६च् ।।<br>
रूपशुद्धौ खिल उद्दिष्टं वर्गयोगस्गुणस्न चेद् । ७७ ।।<br>
अखिले कृतिमूलाभ्यां द्विधा रूपं विभाजितम् ।।[अनुष्टुभ्] ७८अ
द्विधा ह्रस्वपदं ज्येष्ठं ततस्रूपविशोधने । ७८च्
पूर्ववत्वा प्रसाध्येते पदे रूपविशोधने ।।[अनुष्टुभ्] ७८ए ।।<br>
त्रयोदशगुणस्वर्गस्निरेकस्कस्कृतिस्भवेत् । ७९अ
कस्वा अष्टगुणितस्वर्गस्निरेकस्मूलदस्वद ।।[अनुष्टुभ्] ७९च् ।।<br>
कस्वर्गस्षष्गुणस्त्रिआढ्यस्द्वादशऽढ्यसथ वा कृतिस् । ८०अ
युतस्वा पञ्चसप्तत्या त्रिशत्या वा कृतिस्भवेत् ।।[अनुष्टुभ्] ८०च् ।।<br>
स्वबुद्ध्या एव पदे ज्ञेये बहुक्षेपविशोधने । ८१अ
तयोस्भावनया आनन्त्यं रूपक्षेपपदौत्थया ।।[अनुष्टुभ्] ८१च् ।।<br>
वर्गछिन्ने गुणे ह्रस्वं तद्पदेन विभाजयेत् । ८२ ।।<br>
द्वात्रिंशत्गुणितस्वर्गस्कस्सएकस्मूलदस्वद ।।[अनुष्टुभ्] ८३ ।।<br>
इष्टभक्तस्द्विधा क्षेपसिष्टऊनऽढ्यस्दलीकृतस् । ८४अ
गुणमूलहृतस्च आद्यश्रस्वज्येष्ठे क्रमात्पदे ।।[अनुष्टुभ्] ८४च् ।।<br>
का कृतिस्नवभिस्क्षुण्णा द्विपञ्चाशत्युता कृतिस् । ८५अ
कस्वा चतुर्गुणस्वर्गस्त्रयस्त्रिंशत्युता कृतिस् ।।[अनुष्टुभ्] ८५च् ।।<br>
त्रयोदशगुणस्वर्गस्कस्त्रयोदशवर्जितस् । ८६अ
त्रयोदशयुतस्वा स्यात्वर्गसेव निगद्यताम् ।।[अनुष्टुभ्] ८६च् ।।<br>
ऋणगैस्पञ्चभिस्क्षुण्णस्कस्वर्गस्सएकविंशतिस् । ८७अ
वर्गस्स्यात्वद चेद्वेत्सि क्षयगप्रकृतौ विधिम् ।।[अनुष्टुभ्] ८७च् ।।<br>
उक्तं बीजौपयोगी इदं संक्षिप्तं गणितं किल । ८८अ
अतस्बीजं प्रवक्ष्यामि गणकऽनन्दकारकम् ।।[अनुष्टुभ्] ८८च् ।।<br>
''' [एकवर्णसमीकरणम्] ।।<br>
यावत्तावत्कल्प्यं अव्यक्तराशेस्मानं तस्मिन्कुर्वता उद्दिष्टं एव । ८९अ
तुल्यौ पक्षौ साधनीयौ प्रयत्नात्त्यक्त्वा क्षिप्त्वा वा अपि संगुण्य भक्त्वा ।।[शालिनी] ८९च्
एकाव्यक्तं शोधयेतन्यपक्षात्रूपाणि अन्यस्य इतरस्मात्च पक्षात् । ८९ए
शेषाव्यक्ते न उद्धरेत्रूपशेषं व्यक्तं मानं जायते व्यक्तराशेस् ।।[शालिनी] ८९ग्
अव्यक्तानां द्विआदिकानां अपि इह यावत्तावत्द्विआदिनिघ्नं हृतं वा । ८९इ
युक्तऊनं वा कल्पयेतात्मबुद्ध्या मानं क्व अपि व्यक्तं एवं विदित्वा ।।[शालिनी] ८९क् ।।<br>
एकस्य रूपत्रिशती षटश्वासश्वास्दश अन्यस्य तु तुल्यमौल्यास् । ९०अ
ऋणं तथा रूपशतं च यस्य तौ तुल्यवित्तौ च किं अश्वमौल्यम् ।।[उपजाति] ९०च् ।।<br>
यताद्यवित्तस्य दलं द्वियुक्तं तद्तुल्यवित्तस्यदि वा द्वितीयस् । ९१अ
आद्यस्धनेन त्रिगुणसन्यतस्वा पृथक्पृथक्मे वद वाजिमौल्यम् ।।[उपजाति] ९१च् ।।<br>
माणिक्यामलनीलमौक्तिकमितिस्पञ्च अष्ट सप्त क्रमातेकस्य अन्यतरस्य सप्त नव षट्तद्रत्नसंख्या सखे । ९२अ
रूपाणां नवतिस्द्विषष्टिसनयोस्तौ तुल्यवित्तौ तथा बीजज्ञ प्रतिरत्नजानि सुमते मौल्यानि शीघ्रं वद ।।[शार्दूलविक्रीडित] ९२च् ।।<br>
एकस्ब्रवीति मम देहि अतं धनेन त्वत्तस्भवामि हि सखे द्विगुणस्ततसन्यस् । ९३अ
ब्रूते दश अर्पयसि चेद्मम षष्गुणसहं त्वत्तस्तयोस्वद धने मम किम्प्रमाणे ।।[सिंहोद्धता] ९३च् ।।<br>
माणिक्याष्टकं इन्द्रनीलदशकं मुक्ताफलानां शतं यत्ते कर्णविभूषणे समधनं क्रीतं त्वदर्थे मया । ९४अ
तद्रत्नत्रयमौल्यसंयुतिमितिस्त्रिऊनं शतार्धं प्रिये मौल्यं ब्रूहि पृथक्यदि इह गणिते कल्पा असि कल्याणिनि ।।[शार्दूलविक्रीडित] ९४च् ।।<br>
पञ्चांशसलिकुलात्कदम्बं अगमत्त्रिअंशस्शिलीन्ध्रं तयोस्विश्लेषस्त्रिगुणस्मृगाक्षि कुटजं दोलायमानसपरस् । ९५अ
कान्ते केतकमालतीपरिमलप्राप्तएककालप्रियात्दूतऽहूतसितस्ततस्भ्रमति खे भृङ्गसलिसंख्यां वद ।।[शार्दूलविक्रीडित] ९५च् ।।<br>
पञ्चकशतदत्तधनात्फलस्य वर्गं विशोध्य परिशिष्टम् । ९६अ
दत्तं दशकशतेन तुल्यस्कालस्फलं च तयोस् ।।[आर्या] ९६च् ।।<br>
एकशतदत्तधनात्फलस्य वर्गं विशोध्य परिशिष्टम् । ९७अ
पञ्चकशतेन दत्तं तुल्यस्कालस्फलं च तयोस् ।।[आर्या] ९७च् ।।<br>
माणिक्याष्टकं इन्द्रनीलदशकं मुक्ताफलानां शतं सत्वज्राणि च पञ्च रत्नवणिजां येषां चतुर्णां धनम् । ९८अ
सङ्गस्नेहवशेन ते निजधनात्दत्त्वा एकं एकं मिथस्जातास्तुल्यधनास्पृथक्वद सखे तद्रत्नमौल्यानि मे ।।[शार्दूलविक्रीडित] ९८च् ।।<br>
पञ्चकशतेन दत्तं मूलं सकलान्तरं गते वर्षे । ९९अ
द्विगुणं षोडशहीनं लब्धं किं मूलं आचक्ष्व ।।[आर्या] ९९च् ।।<br>
यत्पञ्चकद्विकचतुष्कशतेन दत्तं खण्डैस्त्रिभिस्नवतियुज्त्रिशती धनं तत् । १००अ
मासेषु सप्तदशपञ्चसु तुल्यं आप्तं खण्डत्रये अपि सफलं वद खण्डसंख्याम् ।। [वसन्ततिलका] १००च् ।।<br>
पुरप्रवेशे दशदस्द्विसंगुणं विधाय शेषं दशभुक्च निर्गमे । १०१अ
ददौ दश एवं नगरत्रये अभवत्त्रिनिघ्नं आद्यं वद तत्कियत्धनम् ।। १०१च् ।।<br>
स=अर्धं तन्दुलमानकत्रयं अहो द्रम्मेण मानाष्टकं मुद्गानां च यदि त्रयोदशमितासेतास्वणिक्काकिणीस् । १०२अ
आदाय अर्पय तन्दुलांशयुगलं मुद्गएकभागान्वितं क्षिप्रं क्षिप्रभुजस्व्रजेम हि युतस्सार्थसग्रतस्यास्यति ।। १०२च् ।।<br>
स्वार्धपञ्चांशनवमैस्युक्तास्के स्युस्समास्त्रयस् । १०३अ
अन्यांशद्वयहीनास्ये षष्टिशेषास्च तान्वद ।। १०३च् ।।<br>
त्रयोदश तथा पञ्च करण्यौ भुजयोस्मिती । १०४अ
भूसज्ञाता अत्र चत्वारस्फलं भूमिं वद आशु मे ।। १०४च् ।।<br>
दशपञ्चकरणीअन्तरं एकस्बाहुस्परस्च षट्करणी । १०५अ
भूसष्टादश करणी रूपऊना लम्बं आचक्ष्व ।। १०५च् ।।<br>
असमानसमछेदान्राशीन्तान्चतुरस्वद । १०६अ
यदैक्यं यद्घनाइक्यं वा येषां वर्गैक्यसंमितम् ।। [आपटेः धन < घन] १०६च् ।।<br>
त्रिअस्रक्षेत्रस्य यस्य स्यात्फलं कर्णेन संमितम् । १०७अ
दोस्कोटिश्रुतिघातेन समं यस्य च तद्वत् ।। १०७च् ।।<br>
युतौ वर्गसन्तरे वर्गस्ययोस्घाते घनस्भवेत् । १०८अ
तौ राशी शीघ्रं आचक्ष्व दक्षससि गणिते यदि ।। १०८च् ।।<br>
घनाइक्यं जायते वर्गस्वर्गाइक्यं च ययोस्घनस् । १०९अ
तौ चेद्वेत्सि तदा अहं त्वां मन्ये बीजविदां वरम् ।। १०९च् ।।<br>
यत्र त्रिअस्रे क्षेत्रे धात्री मनुसंमिता सखे बाहू । ११०अ
एकस्पञ्चदश अन्यस्त्रयोदश वद अवलम्बकं तत्र ।। ११०च् ।।<br>
यदि समभुवि वेणुस्द्वित्रिपाणिप्रमाणस्गणक पवनवेगातेकदेशे सुभग्नस् । १११अ
भुवि नृपमितहस्तेषु अङ्ग लग्नं तदग्रं कथय कतिषु मूलातेषस्भग्नस्करेषु ।। १११च् ।।<br>
चक्रक्रौञ्चऽकुलितसलिले क्व अपि दृष्टं तडागे तोयातूर्ध्वं कमलकलिकाअग्रं वितस्तिप्रमाणम् । ११२अ
मन्दं मन्दं चलितं अनिलेन आहतं हस्तयुग्मे तस्मिन्मग्नं गणक कथय क्षिप्रं अम्बुप्रमाणम् ।। ११२च् ।।<br>
वृक्षात्हस्तशतौच्छ्रयात्शतयुगे वापीं कपिस्कसपि अगातुत्तीर्य अथ परस्द्रुतं श्रुतिपथात्प्रोड्डीय किंचित्द्रुमात् [आपटेः किंचि < किंचित्] ११३अ
जाता एवं समता तयोस्यदि गतौ उड्डीयमानं कियत्विद्वन्चेद्सुपरिश्रमसस्ति गणिते क्षिप्रं तताचक्ष्व मे ।। ११३च् ।।<br>
पञ्चदशदशकरौच्छ्रायवेण्वोसज्ञातमध्यभूमिकयोस् । ११४अ
इतरेतरमूलाग्रगसूत्रयुतेस्लम्बमानं आचक्ष्व ।। ११४च् ।।<br>
''' [मध्यमऽहरणम्] ।।<br>
अव्यक्तवर्गऽदि यदा अवशेषं पक्षौ तदा इष्टेन निहत्य किंचित् । ११५अ
क्षेप्यं तयोस्येन पदप्रदस्स्यातव्यक्तपक्षस्य पदेन भूयस् ।। ११५च्
व्यक्तस्य पक्षस्य समक्रिया एवं अव्यक्तमानं खलु लभ्यते तत् । ११५ए
न निर्वहस्चेद्घनवर्गवर्गेषु एवं तदा ज्ञेयं इदं स्वबुद्ध्या ।। ११५ग्
अव्यक्तमूलऋणगरूपतसल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात् । ११५इ
ऋणं धनं तत्च विधाय साध्यं अव्यक्तमानं द्विविधं क्वचित्तत् ।। ११५क् ।।<br>
चतुराहतवर्गसमैस्रूपैस्पक्षद्वयं गुणयेत् । ११६अ
पूर्वाव्यक्तस्य कृतेस्समरूपाणि क्षिपेत्तयोसेव ।। ११६च् ।।<br>
अलिकुलदलमूलं मालतीं यातं अष्टौ निखिलनवमभागास्चालिनी भृङ्गं एकम् । ११७अ
निशि परिमललुब्धं पद्ममध्ये निरुद्धं प्रतिरणति रणन्तं ब्रूहि कान्ते अलिसंख्याम् ।। ११७च् ।।<br>
पार्थस्कर्णवधाय मार्गणगणं क्रुद्धस्रणे संदधे तस्य अर्धेन निवार्य तद्शरगणं मूलैस्चतुर्भिशयान् । ११८अ
शल्यं षड्भिसथ इषुभिस्त्रिभिसपि छत्रं ध्वजं कार्मुकं चिच्छेद अस्य शिरस्शरेण कति ते यानर्जुनस्संदधे ।। ११८च् ।।<br>
विएकस्य गच्छस्य दलं किल आदिसादेस्दलं तद्प्रचयस्फलं च । ११९अ
चयऽदिगच्छाभिहतिस्स्वसप्तभागाधिका ब्रूहि चयऽदिगच्छान् ।। ११९च् ।।<br>
कस्खेन विहृतस्राशिस्कोट्या युक्तसथ वा ऊनितस् । १२०अ
वर्गितस्स्वपदेन आढ्यस्खगुणस्नवतिस्भवेत् ।। १२०च् ।।<br>
कस्स्वार्धसहितस्राशिस्खगुणस्वर्गितस्युतस् । १२१अ
स्वपदाभ्यां स्वभक्तस्च जातस्पञ्चदश उच्यताम् ।। १२१च् ।।<br>
राशिस्द्वादशनिघ्नस्राशिघनऽढ्यस्च कस्समस्यस्य । १२२अ
राशिकृतिस्षष्गुणिता पञ्चत्रिंशत्युता विद्वन् ।। १२२च् ।।<br>
कस्राशिस्द्विशतीक्षुण्णस्राशिवर्गयुतशतस् । १२३अ
द्वाभ्यां तेन ऊनितस्राशिवर्गवर्गसयुतं १०००० भवेत् । १२३च्
रूपऊनं वद तं राशिं वेत्सि बीजक्रियां यदि ।। १२३ए ।।<br>
वनान्तराले प्लवगाष्टभागस्संवर्गितस्वल्गति जातरागस् । १२४अ
ब्रूत्कारनादप्रतिनादहृष्टास्दृष्टास्गिरौ द्वादश ते कियन्तस् ।। १२४च् ।।<br>
यूथात्पञ्चांशकस्त्रिऊनस्वर्गितस्गह्वरं गतस् । १२५अ
दृष्टस्शाखामृगस्शाखां आरूढस्वद ते कति । १२५च्
कर्णस्य त्रिलवेन ऊना द्वादशाङ्गुलशङ्कुभा । १२५ए
चतुर्दशाङ्गुला जाता गणक ब्रूहि तां द्रुतम् ।। १२५ग् ।।<br>
चत्वारस्राशयस्के ते मूलदास्ये द्विसंयुतास् १२६अ
द्वयोस्द्वयोस्यथा आसन्नघातास्च अष्टादशान्वितास् । १२६च्
मूलदास्सर्वमूलाइक्यातेकादशयुतात्पदम् । १२६ए
त्रयोदश सखे जातं बीजज्ञ वद तान्मम ।। १२६ग् ।।<br>
राशिक्षेपात्वधक्षेपस्यद्गुणस्तत्पदौत्तरम् । १२७अ
अव्यक्तराशयस्कल्प्यास्वर्गितास्क्षेपवर्जितास् ।। १२७च् ।।<br>
क्षेत्रे तिथिनखैस्तुल्ये दोस्कोटी तत्र का श्रुतिस् । १२८अ
उपपत्तिस्च रूढस्य गणितस्य अस्य कथ्यताम् ।। १२८च् ।।<br>
दोस्कोटिअन्तरवर्गेण द्विघ्नस्घातस्समन्वितस् । १२९अ
वर्गयोगसमस्सस्स्यात्द्वयोसव्यक्तयोस्यथा ।। १२९च् ।।<br>
भुजात्त्रिऊनात्पदं विएकं कोटिकर्णान्तरं सखे । १३०अ
यत्र तत्र वद क्षेत्रे दोस्कोटिश्रवणान्मम ।। १३०च् ।।<br>
वर्गयोगस्य यद्राश्योस्युतिवर्गस्य च अन्तरम् । १३१अ
द्विघ्नघातसमानं स्यात्द्वयोसव्यक्तयोस्यथा । १३१च्
चतुर्गुणस्य घातस्य युतिवर्गस्य च अन्तरम् । १३१ए
राशिअन्तरकृतेस्तुल्यं द्वयोसव्यक्तयोस्यथा ।। १३१ग् ।।<br>
चत्वारिंशत्युतिस्येषां दोस्कोटिश्रवसां वद । १३२अ
भुजकोटिवधस्येषु शतं विंशतिसंयुतम् ।। १३२च् ।।<br>
योगस्दोस्कोटिकर्णानां षट्पञ्चाशत्५६ वधस्तथा । १३३अ
षट्शती सप्तभिस्क्षुण्णा ४२०० येषां तान्मे पृथक्वद ।। १३३च् ।।<br>
''' [अनेकवर्णसमीकरणम्] ।।<br>
आद्यं वर्णं शोधयेतन्यपक्षातन्यान्रूपाणि अन्यतस्च आद्यभक्ते । १३४अ
पक्षे अन्यस्मिनाद्यवर्णौन्मितिस्स्यात्वर्णस्य एकस्य उन्मितीनां बहुत्वे ।। १३४च्
समीकृतछेदगमे तु ताभ्यस्तदन्यवर्णौन्मितयस्प्रसाध्यास् । १३४ए
अन्त्यौन्मितौ कुट्टकविधेस्गुणऽप्ती ते भाज्यतद्भाजकवर्नमाने ।। १३४ग्
अन्ये अपि भाज्ये यदि सन्ति वर्णास्तद्मानं इष्टं परिकल्प्य साध्ये । १३४इ
विलोमकौत्तापनतसन्यवर्णमानानि भिन्नं यदि मानं एवम् । १३४क्
भूयस्कार्यस्कुट्टके अत्र अन्त्यवर्णं तेन उत्थाप्य उत्थापयेत्व्यस्तं आद्यात् ।। १३४म् ।।<br>
माणिक्यामलनीलमौक्तिकमितिस्पञ्च अष्ट सप्त क्रमातेकस्य अन्यतरस्य सप्त नव षट्तद्रत्नसंख्या सखे । १३५अ
रूपाणां नवतिस्द्विषष्टिसनयोस्तौ तुल्यवित्तौ तथा बीजज्ञ प्रतिरत्नजानि सुमते मौल्यानि शीघ्रं वद ।। [शार्दूलविक्रीडित] १३५च् ।।<br>
एकस्ब्रवीति मम देहि शतं धनेन त्वत्तस्भवामि हि सखे द्विगुणस्ततसन्यस् । १३६अ
ब्रूते दश अर्पयसि चेद्मम षष्गुणसहं त्वत्तस्तयोस्वद धने मम किम्प्रमाणे ।। १३६च् ।।<br>
अश्वास्पञ्चगुणाङ्गमङ्गलमितास्येषां चतुर्णां धनानि उष्ट्रास्च द्विमुनिश्रुतिक्षितिमितासष्टद्विभूपावकास् । १३७अ
तेषां अश्वतरास्वृषास्मुनिमहीनेत्रैन्दुसंख्यास्क्रमात्सर्वे तुल्यधनास्च ते वद सपदि अश्वऽदिमौल्यानि मे ।। १३७च् ।।<br>
त्रिभिस्पारावतास्पञ्च पञ्चभिस्सप्त सारसास् । १३८अ
सप्तभिस्नव हंसास्च नवभिस्बर्हिणस्त्रयस् ।। १३८च्
द्रम्मैसवाप्यते द्रम्मशतेन शतं आनय । १३८ए
एषां पारावतऽदीनां विनोदार्थं महीपतेस् ।। १३८ग् ।।<br>
षष्भक्तस्पञ्चाग्रस्पञ्चविभक्तस्भवेत्चतुष्काग्रस् । १३९अ
चतुरुद्धृतस्त्रिकाग्रस्द्विअग्रस्त्रिसमुद्धृतस्कस्स्यात् ।। १३९च् ।।<br>
स्युस्पञ्चसप्तनवभिस्क्षुण्णेषु हृतेषु केषु विंशत्या । १४०अ
रूपौत्तराणि शेषाणि अवाप्तयस्च अपि शेषसमास् ।। १४०च् ।।<br>
एकाग्रस्द्विहृतस्कस्स्यात्द्विकाग्रस्त्रिसमुद्धृतस् । १४१अ
त्रिकाग्रस्पञ्चभिस्भक्तस्तद्वतेव हि लब्धयस् ।। १४१च् ।।<br>
कौ राशी वद पञ्चषट्कविहृतौ एकद्विकाग्रौ ययोस्द्विअग्रं त्रिउद्धृतं अन्तरं नवहृता पञ्चाग्रका स्यात्युतिस् । १४२अ
घातस्सप्तहृतस्षषग्रसिति तौ षट्काष्टकाभ्यां विना विद्वन्कुट्टकवेदिकुञ्जरघटासंघट्टसंहससि चेद् ।। १४२च् ।।<br>
नवभिस्सप्तभिस्क्षुण्णस्कस्राशिस्त्रिंशता हृतस् । १४३अ
यतग्राइक्यं फलाइक्यऽढ्यं भवेत्षड्विंशतेस्मितम् ।। १४३च् ।।<br>
कस्त्रिसप्तनवक्षुण्णस्राशिस्त्रिंशत्विभाजितस् । १४४अ
यतग्राइक्यं अपि त्रिंशत्हृतं एकादशाग्रकम् ।। १४४च् ।।<br>
कस्त्रयोविंशतिक्षुण्णस्षष्ट्या असीत्या हृतस्पृथक् । १४५अ
यतग्राइक्यं शतं दृष्टं कुट्टकज्ञ वद आशु तम् ।। १४५च् ।।<br>
अत्र अधिकस्य वर्णस्य भाज्यस्थस्य ईप्सिता मितिस् । १४६अ
भागलब्धस्य नो कल्प्या क्रिया व्यभिचरेत्तथा ।। १४६च् ।।<br>
कस्पञ्चगुणितस्राशिस्त्रयोदशविभाजितस् । १४७अ
यत्लब्धं राशिना युक्तं त्रिंशत्जातं वद आशु तम् ।। १४७च् ।।<br>
षषष्टशतकास्क्रीत्वा समार्धेन फलानि ये । १४८अ
विक्रीय च पुनर्शेषं एकएकं पञ्चभिस्पणैस् । १४८च्
जातास्समपणास्तेषां कस्क्रयस्विक्रयस्च कस् ।। १४८ए ।।<br>
''' [अनेकवर्णसमीकरणान्तर्गतं मध्यमऽहरणम्] ।।<br>
वर्गऽद्यं चेद्तुल्यशुद्धौ कृतायां पक्षस्य एकस्य उक्तवत्वर्गमूलम् । १४९अ
वर्गप्रकृत्या परपक्षमूलं तयोस्समीकारविधिस्पुनर्च । १४९च्
वर्गप्रकृत्या विषयस्न चेद्स्यात्तदा अन्यवर्ण्स्य कृतेस्समं तम् ।। १४९ए
कृत्वा अपरं पक्षं अथ अन्यमानं कृतिप्रकृत्या आद्यमितिस्तथा च । १४९ग्
वर्गप्रकृत्या विषयस्यथा स्यात्तथा सुधीभिस्बहुधा विचिन्त्यम् ।। १४९इ ।।<br>
बीजं मतिस्विविधवर्णसहायिनी हि मन्दावबोधविधये विबुधैस्निजऽद्यैस् । १५०अ
विस्तारिता १५०च् ।।<br>
</poem>
 
'''बीज-१ग/ ''' व्यक्तस्य कृत्स्नस्य तद् एक-बीजम् अव्यक्तम् ईशम् गणितम् च वन्दे ॥ [उपजाति]
[[वर्गः:विज्ञानम्]]
 
 
'''बीज-२क/ ''' पूर्वम् प्रोक्तम् व्यक्तम् अव्यक्त-बीजम् प्रायस् प्रश्नास् नो विना अव्यक्त-युक्त्या ।
 
'''बीज-२ख/ ''' ज्ञातुम् शक्यास् मन्द-धीभिस् नितान्तम् यस्मात् तस्मात् वच्मि बीज-क्रियाम् च ॥ [शालिनी]
 
 
'''बीज-३/ ''' योगे युतिस् स्यात् क्षययोस् स्वयोस् वा धन-ऋणयोस् अन्तरम् एव योगस् ।
 
 
'''बीज-४क/ ''' रूप-त्रयम् रूप-चतुष्टयम् च क्षयम् धनम् वा सहितम् वद आशु ॥ [उपजाति]
 
'''बीज-४ग/ ''' स्व-ऋणम् क्षयम् स्वम् च पृथक्-पृथक्त्वे धन-ऋणयोस् संकलनाम् अवैषि ॥ [उपजाति-कख; गघ=७]
 
 
'''बीज-५/ ''' अत्र रूपाणाम् अव्यक्तानाम् च आद्य-अक्षराणि उपलक्षण-अर्थम् लेख्यानि/ '' तथा यानि ऊन-गतानि तानि ऊर्ध्व-बिन्दूनि च इति'' ॥ [गद्य]
 
 
'''बीज-६/ ''' एवम् भिन्नेषु अपि इति ॥ [गद्य]
 
 
'''बीज-७/ ''' संशोध्यमानम् स्वम् ऋणत्वम् एति स्वत्वम् क्षयस् तद्-युतिस् उक्तवत् च ॥ [उपजाति-गघ; कख=४गघ]
 
 
'''बीज-८/ ''' त्रयात् द्वयम् स्वात् स्वम् ऋणात् ऋणम् च व्यस्तम् च संशोध्य वद आशु शेषम् ॥ [उपजाति-कख; गघ=१०]
 
 
'''बीज-९/ ''' स्वयोस् अस्वयोस् स्वम् वधस् स्व-ऋण-घाते क्षयस् ॥ [भुजङ्गप्रयात-अ (+२अक्षर); ख=११ ; गघ=१३]
 
 
'''बीज-१०/ ''' धनम् धनेन ऋणम् ऋणेन निघ्नम् द्वयम् त्रयेण स्वम् ऋणेन किम् स्यात् ॥ [उपजाति-गघ; कख=८]
 
 
'''बीज-११/ ''' भाग-हारे अपि च एवम् निरुक्तम् ॥ [भुजङ्गप्रयात-ख (-२अक्षर) ; क=९ ; गघ=१३]
 
 
'''बीज-१२क/ ''' रूप-अष्टकम् रूप-चतुष्टयेन धनम् धनेन ऋणम् ऋणेन भक्तम् ।
 
'''बीज-१२ग/ ''' ऋणम् धनेन स्वम् ऋणेन किम् स्यात् द्रुतम् वद इदम् यदि बोबुधीषि ॥ [उपजाति]
 
 
'''बीज-१३/ ''' कृतिस् स्व-ऋणयोस् स्वम् स्व-मूले धन-ऋणे न मूलम् क्षयस्य अस्ति तस्य अकृतित्वात् ॥ [भुजङ्गप्रयात-गघ; क=९ ; ख=११]
 
 
'''बीज-१४/ ''' धनस्य रूप-त्रितयस्य वर्गम् क्षयस्य च ब्रूहि सखे मम आशु ।
 
 
'''बीज-१५/ ''' धन-आत्मकानाम् अधन-आत्मकानाम् मूलम् नवानाम् च पृथक् वद आशु ॥ [उपजाति]
 
 
 
 
==शून्य-षष्-विधम्==
 
बीज-१६/ ख-योगे वियोगे धन-ऋणम् तथा एव च्युतम् शून्य-तस् तद्-विपर्यासम् एति ॥ [भुजङ्गप्रयात-कख; गघ=१८]
 
 
बीज-१७/ रूओअ-त्रयम् स्वम् क्षय-गम् च खम् च किम् स्यात् ख-युक्तम् वद ख-च्युतम् च ॥ [इन्द्रवज्रा-कख; गघ=१९]
 
 
बीज-१८/ वध-आदौ वियत् खस्य खम् खेन घाते ख-हारस् भवेत् खेन भक्तस् च राशिस् ॥ [भुजङ्गप्रयात-गघ; कख=१६]
 
 
बीज-१९/ द्वि-घ्नम् त्रि-हृत् खम् ख-हृतम् त्रयम् च शून्यस्य वर्गम् वद मे पदम् च ॥ [इन्द्रवज्रा-गघ; कख=१७]
 
 
बीज-२०क/ अस्मिन् विकारस् ख-हरेण राशौ अपि प्रविष्टेषु अपि निःसृतेषु ।
 
बीज-२०ग/ बहुषु अपि स्यात् लय-सृष्टि-काले अनन्ते अच्युते भ्बूत०गणेषु यद्-वत् ॥ [उपजाति]
 
 
 
 
==वर्ण-षष्-विधम्==
 
बीज-२१क/ यावत्तावत्-कालकस् नीलकस् अन्यस् वर्णस् पीतस् लोहितस् च एतद्-आद्यास् ।
 
बीज-२१ग/ अव्यक्तानाम् कल्पितास् मान-संज्ञास् तद्-संख्यानम् कर्तुम् आचार्य-वर्यैस् ॥ [शालिनी]
 
बीज-२२/ योगस् अन्तरम् तेषु समान-जात्योस् विभिन्न-जात्योस् च पृथक् स्थितिस् च ॥ [उपजाति-कख; गघ=२६कख]
 
बीज-२३कख/ स्वम् अव्यक्तम् एकम् सखे स-एक-रूपम् धन-अव्यक्त-युग्मम् वि-रूप-अष्टकम् च ।
 
बीज-२३गघ/ युतौ पक्षयोस् एतयोस् किम् धन-ऋणे विपर्यस्य च ऐक्ये भवेत् किम् वद आशु ॥ [भुजङ्गप्रयात]
 
बीज-२४/ धन-अव्यक्त-वर्ग-त्रयम् स-त्रि-रूपम् क्षय-अव्यक्त-युग्मेन युक्तम् च किम् स्यात् ॥ [भुजङ्गप्रयात-कख; गघ=२५]
 
बीज-२५/ धन-अव्यक्त-युग्मात् ऋण-अव्यक्त-षट्कम् स-रूप-अष्टकम् प्रोज्झ्य शेषम् वद आशु ॥ [भुजङ्गप्रयात-गघ; कख=२४]
 
बीज-२६क/ स्यात् रूप-वर्ण-अभिहतौ तु वर्णस् द्वि-त्रि-आदिकानाम् सम-जातिकानाम् ॥ [उपजाति-गघ; कख=२२]
 
बीज-२६ग/ वधे तु तद्-वर्ग-घन-आदयस् स्युस् तद्-भावितम् च असम-जाति-घाते ।
 
बीज-२६ए/ भाग-आदिकम् रूप-वत् एव शेषम् व्यक्ते यद् उक्तम् गणिते तद् अत्र ॥ [उपजाति]
 
बीज-२७क/ गुण्यस् पृथक् गुण-खण्ड-समस् निवेश्यस् तैस् खण्डकैस् क्रम-हतस् सहितस् यथा-उक्त्या ।
 
बीज-२७ग/ अव्यक्त-वर्ग-करणी-गुणनासु चिन्त्यस् व्यक्त-उक्त-खण्ड-गुणना-विधिस् एवम् अत्र ॥ [वसन्ततिलका]
 
बीज-२८क/ यावत्तावत्-पञ्चकम् वि-एक-रूपम् यावत्तावद्भिस् त्रिभिस् स-द्वि-रूपैस् ।
 
बीज-२८ग/ संगुण्य द्राक् ब्रूहि गुण्यम् गुणम् वा व्यस्तम् स्व-ऋणम् कल्पयित्वा च विद्वन् ॥ [शालिनी]
 
बीज-२९क/ भाज्यात् छेदस् शुध्यति प्रच्युतस् सन् स्वेषु स्थानकेषु क्रमेण ।
 
बीज-२९ग/ यैस् यैस् वर्णैस् संगुणस् यैस् च रूपैस् भाग-हारे लब्धयस् तास् स्युस् अत्र ॥ [शालिनी]
 
बीज-३०/ रूपैस् षड्भिस् वर्जितानाम् चतुर्णाम् अव्यक्तानाम् ब्रूहि वर्गम् सखे मे/[शालिनी-कख]
 
बीज-३१क/ कृतिभ्यस् आदाय पदानि तेषाम् द्वयोस् द्वयोस् च अभिहतिम् द्वि-निघ्नीम् ।
 
बीज-३१ग/ शेषात् त्यजेत् रूप-पदम् गृहीत्वा चेद् सन्ति रूपाणि तथा एव शेषम् ॥ [उपजाति]
 
बीज-३२क/ यावत्तावत्-कालक-नीलक-वर्णास् त्रि-पञ्च-सप्त-धनम् ।
 
बीज-३२ग/ द्वि-त्रि-एक-मितैस् क्षय-गैस् सहितास् रहितास् कति स्युस् तैस् ॥ [आर्या]
 
बीज-३३क/ यावत्तावत्-त्रयम् ऋणम् ऋणम् कालकौ नीलकस् स्वम् रूपेण आढ्यास् द्वि-गुणित-मितैस् तैस् तु तैस् एव निघ्नास् ।
 
बीज-३३ग/ किम् स्यात् तेषाम् गुणन-ज-फलम् गुण्य-भक्तम् च किम् स्यात् गुण्यस्य अथ प्रकथय कृतिम् मूलम् अस्यास् कृतेस् च ॥ [मन्दाक्रान्ता]
 
 
 
 
==करणी-षष्-विधम्==
 
बीज-३४क/ योगम् करण्योस् महतीम् प्रकल्प्य घातस्य मूलम् द्वि-गुणम् लघुम् च ।
 
बीज-३४ग/ योग-अन्तरे रूप-वत् एतयोस् ते वर्गेण वर्गम् गुणयेत् भजेत् च ॥ [इन्द्रवज्रा]
 
बीज-३४ए/ लघ्व्या हृतायास् तु पदम् महत्या स-एकम् निर्-एकम् स्व-हतम् लघु-घ्नम् ।
 
बीज-३४ग्/ योग-अन्तरे स्तस् क्रमशस् तयोस् वा पृथक्-स्थितिस् स्यात् यदि न अस्ति मूलम् ॥ [उपजाति]
 
 
बीज-३५क/ द्विक-अष्ट-मित्योस् त्रि-भ-संख्ययोस् च योग-अन्तरे ब्रूहि सखे करण्योस् ।
 
बीज-३५ग/ त्रि-सप्त-मित्योस् च चिरम् विचिन्त्य चेद् षष्-विधम् वेत्सि सखे करण्यास् ॥ [उपजाति]
 
 
बीज-३६क/ द्वि-त्रि-अष्ट-संख्या-गुणकस् करण्योस् गुण्यस् त्रि-संख्या च स-पञ्च-रूपा ।
 
बीज-३६ग/ वधम् प्रचक्ष्व आशु वि-पञ्च-रूपे गुणे अथ वा त्रि-अर्क-मिते करण्यौ ॥ [उपजाति]
 
 
बीज-३७क/ क्षयस् भवेत् च क्षय-रूप-वर्गस् चेद् साध्यते असौ करणीत्व-हेतोस् ।
 
बीज-३७ग/ ऋण-आत्निकायास् च तथा करण्यास् मूलम् क्षयस् रूप-विधान-हेतोस् ॥ [उपजाति]
 
 
बीज-३८क/ धन-ऋण-ता-व्यत्ययम् ईप्सितायास् छेदे करण्यास् असकृत् विधाय ।
 
बीज-३८ग/ तादृश् छिदा भाज्य-हरौ निहन्यात् एका एव यावत् करणी हरे स्यात् ॥ [उपजाति]
 
बीज-३८ए/ भाज्यास् तया भाज्य-गतास् करण्यस् लब्धास् करण्यस् यदि योग-जास् स्युस् ।
बीज-३८ग्/ विश्लेष-सूत्रेण पृथक् च कार्या यथा तथा प्रष्टुस् अभीप्सितास् स्युस् ॥ [उपजाति]
 
 
बीज-३९क/ वर्गेण योग-करणी विहृता विशुध्येत् खण्डानि तद्-कृति-पदस्य यथा-ईप्सितानि ।
 
बीज-३९ग/ कृत्वा तदीय-कृतयस् खलु पूर्व-लब्ध्या क्षुण्णास् भवन्ति पृथक् एवम् इमास् करण्यस् ॥ [वसन्ततिलका]
 
 
बीज-४०क/ द्विक-त्रि-पञ्च-प्रमितास् करण्यस् तासाम् कृतिम् द्वि-त्रिक-संख्ययोस् च ।
 
बीज-४०ग/ षष्-पञ्चक-द्वि-त्रिक-संमितानाम् पृथक् पृथक् मे कथय आशु विद्वन् ॥ [उपजाति]
 
बीज-४०च/ अष्टादश-अष्ट-द्विक-संमितानाम् कृती कृतीनाम् च सखे पदानि ॥ [उपजाति-कख; गघ=४३कख]
 
 
बीज-४१क/ वर्गे करण्यास् यदि वा करण्योस् तुल्यानि रूपाणि अथ वा बहूनाम् ।
 
बीज-४१ग/ विशोधयेत् रूप-कृतेस् पदेन शेषस्य रूपाणि युत-ऊनितानि ॥ [उपजाति]
 
बीज-४१च/ पृथक् तद्-अर्धे करणी-द्वयम् स्यात् मूले अथ बह्वी करणी तयोस् या ।
 
बीज-४१ज/ रूपाणि तानि एवम् अतस् अपि भूयस् शेषास् करण्यस् यदि सन्ति वर्गे ॥ [उपजाति]
 
 
बीज-४२क/ ऋण-आत्मिका चेद् करणी कृतौ स्यात् धन-आत्मिकाम् ताम् परिकल्प्य साध्ये ।
 
बीज-४२ग/ मूले करण्यौ अनयोस् अभीष्टा क्षय-आत्मिका एका सु-धिया अवगम्या ॥ [उपजाति]
 
 
बीज-४३क/ त्रि-सप्त-मित्योस् वद मे करण्योस् विश्लेष-वर्गम् कृतितस् पदम् च/[उपजाति-गघ; कख=४०चछ]
 
बीज-४३ग/ द्विक-त्रि-पञ्च-प्रमितास् करण्यस् स्व-स्व-ऋण-गास् व्यस्त-धन-ऋण-गास् वा ।
 
बीज-४३ए/ तासाम् कृतिम् ब्रूहि कृतेस् पदम् च चेद् षष्-विधम् वेत्सि सखे करण्यास् ॥ [उपजाति]
 
 
बीज-४४क/ एक-आदि-संकलित-मित-करणी-खण्डानि वर्ग-राशौ स्युस् ।
 
बीज-४४ग/ वर्गे करणी-त्रितये करणी-द्वितयस्य तुल्य-रूपाणि ॥ [गीति]
 
बीज-४४च/ करणी-षट्के तिसृणाम् दशसु चतसृणाम् तिथिषु च पञ्चानाम् ।
 
बीज-४४ज/ रूप-कृतेस् प्रोज्झ्य पदम् ग्राह्यम् चेद् अन्यथा न सत् क्व अपि ॥ [गीति]
 
बीज-४४ट/उत्पत्स्यमानया एवम् मूल-करण्या अल्पया चतुर्-गुणया ।
 
बीज-४४ड/ यासाम् अपवर्तस् स्यात् रूप-कृतेस् तास् विशोध्यास् स्युस् ॥ [आर्या]
 
बीज-४४त/ अपवर्ते यास् लब्धास् मूल-करण्यस् भवन्ति तास् च अपि ।
 
बीज-४४द/ शेष-विधिना न यदि तास् भवन्ति मूलम् तदा तद् असत् ॥ [आर्या]
 
 
बीज-४५क/ वर्गे यत्र करण्यस् दन्तैस् ३२ सिद्धैस् २४ गजैस् ८ मितास् विद्वन् ।
 
बीज-४५ग/ रूपैस् दशभिस् उपेतास् किम् मूलम् ब्रूहि तस्य स्यात् ॥ [आर्या]
 
 
बीज-४६क/ वर्गे यत्र करण्यस् तिथि-विश्व-हुताशनैस् चतुर्-गुणितैस् ।
 
बीज-४६ग/ तुल्यास् दश-रूप-आढ्यास् किम् मूलम् ब्रूहि तस्य स्यात् ॥ [आर्या]
 
 
बीज-४७क/ अष्टौ षष् पञ्चाशत् षष्टिस् करणी-त्रयम् कृतौ यत्र ।
 
बीज-४७ग/ रूपैस् दशभिस् उपेतम् किम् मूलम् ब्रूहि तस्य स्यात् ॥ [आर्या]
 
 
बीज-४८क/ चतुर्-गुणास् सूर्य-तिथीषु रुद्र-नाग-ऋतवस् यत्र कृतौ करण्यस् ।
 
बीज-४८ग/ स-विशव-रूपास् वद तद्-पदम् ते यदि अस्ति बीजे पटुता-अभिमानस् ॥ [उपजाति]
 
 
बीज-४९क/ चत्वारिंशत्-अशीति-द्विशती-तुल्यास् करण्यस् चेद् ।
 
बीज-४९ग/ सप्तदश-रूप-युक्तास् तत्र क्र्तौ किम् पदम् ब्रूहि ॥ [उपगीति]
 
 
 
 
==कुट्टक-विवरणम्==
 
बीज-५०क/ भाज्यस् हारस् क्षेपकस् च अपवर्त्यस् केन अपि आदौ संभवे कुट्टक-अर्थम् ।
 
बीज-५०ग/ येन छिन्नौ भाज्य-हारौ न तेन क्षेपस् च एतद् दुष्टम् उद्दिष्टम् एव ॥ [शालिनी]
 
बीज-५१क/ परस्परम् भाजितयोस् ययोस् यस् शेषस् तयोस् स्यात् अपवर्तनम् सस् ।
 
बीज-५१ग/ तेन अपवर्तेन विभाजितौ यौ तौ भाज्य-हारौ दृढ-संज्ञकौ स्तस् ॥ [उपजाति]
 
बीज-५१च/ मिथस् भजेत् तौ दृढ-भाज्य-हारौ यावत् विभाज्ये भवति इह रूपम् ।
 
बीज-५१ज/ फलानि अधस् अधस् तद्-अधस् निवेश्यस् क्षेपस् तथा अन्ते खम् उपान्तिमेन ॥ [उपजाति]
 
बीज-५१ट/ स्व-ऊर्ध्वे हते अन्त्येन युते तद्-अन्त्यम् त्यजेत् मुहुस् स्यात् इति राशि-युग्मम् ।
 
बीज-५१ड/ ऊर्ध्वस् विभाज्येन दृढेन तष्टस् फलम् गुणस् स्यात् अपरस् हरेण ॥ [उपजाति]
 
बीज-५२क/ एवम् तदा एव अत्र यदा समास् तास् स्युस् लब्धयस् चेद् विषमास् तदानीम् ।
 
बीज-५२ग/ यथा आगतौ लब्धि-गुणौ विशोध्यौ स्व-तक्षणात् शेष-मितौ तु तौ स्तस् ॥ [उपजाति]
 
बीज-५३क/ भवति कुट्ट-विधेस् युति-भाज्ययोस् समपवर्तितयोस् अपि वा गुणस् ।
 
बीज-५३ग/ भवति यस् युति-भाजकयोस् पुनर् सस् च भवेत् अपवर्तन-संगुणस् ॥ [द्रुतविलम्बित]
 
बीज-५४क/ योग-जे तक्षणात् शुद्धे गुण-आप्ती स्तस् वियोग-जे ।
 
बीज-५४ग/ धन-भाज्य-उद्भवे तद्-वत् भवेताम् ऋण-भाज्य-जे ॥ [अनुष्टुभ्]
 
बीज-५५/ गुण-लब्ध्योस् समम् ग्राह्यम् धीमता तक्षणे फलम् ।
 
बीज-५६क/ हर-तष्टे धन-क्षेपे गुण-लब्धी तु पूर्व-वत् ॥ [अनुष्टुभ्]
 
बीज-५६ग/ क्षेप-तक्षण-लाभ-आढ्या लब्धिस् शुद्धौ तु वर्जिता ।
 
बीज-५७क/ अथ वा भाग-हारेण तष्टयोस् क्षेप-भाज्ययोस् ॥ [अनुष्टुभ्]
 
बीज-५७ग/ गुणस् प्राक्-वत् ततस् लब्धिस् भाज्यात् हत-युत-उद्धृतात् ।
 
बीज-५८क/ क्षेप=अभावस् अथ वा यत्र क्षेपस् शुध्येत् हर-उद्धृतस् ॥ [अनुष्टुभ्]
 
बीज-५८ग/ ज्ञेयस् शून्यम् गुणस् तत्र क्षेपस् हर-हृतस् फलम् ॥ [अनुष्टुभ्-कख; गघ=६३कख]
 
बीज-५९/ इष्ट-आहत-स्व-स्व-हरेण युक्ते ते वा भवेताम् बहुधा गुण-आप्ती ॥ [उपजाति-कख; गघ=६६कख]
 
बीज-६०क/ एकविंशति-युतम् शत-द्वयम् यद्-गुणम् गणक पञ्चषष्टि-युज् ।
 
बीज-६०ग/ पञ्च-वर्जित-शत-द्वय-उद्धृतम् शुद्धिम् एति गुणकम् वद आशु तम् ॥ [रथोद्धता]
 
बीज-६१क/ शतम् हतम् येन युतम् नवत्या विवर्जितम् वा विहृतम् त्रिषष्ट्या ।
 
बीज-६१ग/ निर्-अग्रकम् स्यात् वद मे गुणम् तम् स्पष्टम् पटीयान् यदि कुट्टके असि ॥ [उपजाति]
 
बीज-६२क/ यद्-गुणा अक्षय-ग-षष्टिस् अन्विता वर्जिता च यदि वा त्रिभिस् ततस् ।
 
बीज-६२ग/ स्यात् त्रयोदश-हृता निर्-अग्रका तम् गुणम् गणक मे पृथक् वद ॥ [रथोद्धता]
 
बीज-६३क/ अष्टादश गुणास् केन दश-आढ्यास् वा दश-ऊनितास् ॥ [अनुष्टुभ्-गघ; कख=५८गघ]
 
बीज-६३ग/ शुद्धम् भागम् प्रयच्छन्ति क्षय-ग-एकादश-उद्धृतास् ।
 
बीज-६४क/ येन संगुणितास् पञ्च त्रयोविंशति-संयुतास् ॥ [अनुष्टुभ्]
 
बीज-६४ग/ वर्जितास् वा त्रिभिस् भक्तास् निर्-अग्रकास् स्युस् सस् कस् गुणस् ॥ [अनुष्टुभ्-कख; गघ=७३कख]
 
बीज-६५क/ येन पञ्च गुणितास् ख-संयुतास् पञ्चषष्टि-सहितास् च ते अथ वा ।
 
बीज-६५ग/ स्युस् त्रयोदश हृता निर्-अग्रकास् तम् गुणम् गणक कीर्तय आशु मे ॥ [रथोद्धता]
 
बीज-६६क/ क्षेपम् विशुद्धिम् परिकल्प्य रूपम् पृथक् तयोस् ये गुण-कार-लब्धी ॥ [उपजाति-गघ; कख=५९]
 
बीज-६६ग/ अभीप्सित-क्षेप-विशुद्धि-निघ्ने स्व-हार-तष्टे भवतस् तयोस् ते ।
 
बीज-६७क/ कअल्प्या अथ शुद्धिस् विकला-अवशेषम् षष्टिस् च भाज्यस् कु-दिनानि हारस् ॥ [उपजाति]
 
बीज-६७ग/ तद्-जम् फलम् स्युस् विकलास् गुणस् तु लिप्ता-अग्रम् अस्मात् च कला-लव-अग्रम् ।
 
बीज-६७च/ एवम् तद्-ऊर्ध्वम् च तथा अधिमास-अवम-अग्रकाभ्यस् दिवसास् रवि-इन्द्वोस् ॥ [उपजाति]
 
बीज-६८क/ एकस् हरस् चेद् गुणकौ विभिन्नौ तदा गुण-ऐक्यम् परिकल्प्य भाज्यम् ।
 
बीज-६८ग/ अग्र-ऐक्यम् अग्रम् कृतस् उक्त-वत् यस् संश्लिष्ट-संज्ञस् स्फुट-कुट्टकस् असौ ॥ [उपजाति]
 
बीज-६९क/ कस् पञ्च-निघ्नस् विहृतस् त्रिषष्ट्या सप्त अवशेषस् अथ सस् एव राशिस् ।
 
बीज-६९ग/ दश-आहतस् स्यात् विहृतस् त्रिषष्ट्या चतुर्दश अग्रस् वद राशिम् एनम् ॥ [उपजाति]
 
 
 
 
==वर्ग-प्रकृतिस्==
 
बीज-७०क/ इष्टम् ह्रस्वम् तस्य वर्गस् प्रकृत्या क्षुण्णस् युक्तस् वर्जितस् वा सस् येन ।
 
बीज-७०ग/ मूलम् दद्यात् क्षेपकम् तम् धन-ऋणम् मूलम् तद् च ज्येष्ठ-मूलम् वदन्ति ॥ [शालिनी]
 
बीज-७१क/ ह्रस्व-ज्येष्ठ-क्षेपकान् न्यस्य तेषाम् तान् अन्यान् वा अधस् निवेश्य क्रमेण ।
 
बीज-७१ग/ साध्यानि एभ्यस् भावनाभिस् बहूनि मूलानि एषाम् भावना प्रोच्यते अतस् ॥ [शालिनी]
 
बीज-७१च/ वज्र-अभ्यासौ ज्येष्ठ-लघ्वोस् तद्-ऐक्यम् ह्रस्वम् लघ्वोस् आहतिस् च प्रकृत्या ।
 
बीज-७१ज/ क्षुण्णा ज्येष्ठ-अभ्यास-युज् ज्येष्ठ-मूलम् तत्र अभ्यासस् क्षेपयोस् क्षेपकस् स्यात् ॥ [शालिनी]
 
बीज-७१ट/ ह्रस्वम् वज्र-अभ्यासयोस् अन्तरम् वा लघ्वोस् घातस् यस् प्रकृत्या विनिघ्नस् ।
 
बीज-७१ड/ घातस् यस् च ज्येष्ठयोस् तद्-वियोगस् ज्येष्ठम् क्षेपस् अत्र अपि च क्षेप-घातस् ॥ [शालिनी]
 
बीज-७२क/ इष्ट-वर्ग-हतस् क्षेपस् क्षेपस् स्यात् इष्ट-भाजिते ।
 
बीज-७२ग/ मूले ते स्तस् अथ वा क्षेपस् क्षुण्णस् क्षुण्णे तदा पदे ॥ [अनुष्टुभ्]
 
बीज-७३क/ इष्ट-वर्ग-प्रकृत्योस् यद् विवरम् तेन वा भजेत्/[अनुष्टुभ्-गघ; कख=६४गघ]
 
बीज-७३ग/ द्वि-घ्नम् इष्टम् कनिष्ठम् तद् पदम् स्यात् एक-संयुतौ ।
 
बीज-७३च/ ततस् ज्येष्ठम् इह आनन्त्यम् भावनातस् तथा इष्टतस् ॥ [अनुष्टुभ्]
 
बीज-७४क/ कस् वर्गस् अष्ट-हतस् स-एकस् कृतिस् स्यात् गणक उच्यताम् ।
 
बीज-७४ग/ एकादश-गुणस् कस् वा वर्गस् स-एकस् कृतिस् सखे ॥ [अनुष्टुभ्]
 
बीज-७५क/ ह्रस्व-ज्येष्ठ-पद-क्षेपान् भाज्य-प्रक्षेप-भाजकान् ।
 
बीज-७५ग/ कृत्वा कल्प्यस् गुणस् तत्र तथा प्रकृतितस् च्युते ॥ [अनुष्टुभ्]
 
बीज-७५च/ गुण-वर्गे प्रकृति-ऊने अथ वा अल्पम् शेषकम् यथा ।
 
बीज-७५ज/ तत् तु क्षेप-हृतम् क्षेपस् व्यस्तस् प्रकृतितस् च्युते ॥ [अनुष्टुभ्]
 
बीज-७५ट/ गुण-लब्धिस् पदम् ह्रस्वम् ततस् ज्येष्ठम् अतस् असकृत् ।
 
बीज-७५ड/ त्यक्त्वा पूर्व-पद-क्षेपान् चक्र-वालम् इदम् जगुस् ॥ [अनुष्टुभ्]
 
बीज-७५त/ चतुर्-द्वि-एक-युतौ एवम् अभिन्ने भवतस् पदे ।
 
बीज-७५द/ चतुर्-द्वि-क्षेप-मूलाभ्याम् रूप-क्षेप-अर्थ-भावना ॥ [अनुष्टुभ्]
 
बीज-७६क/ का सप्तषष्टि-गुणिता कृतिस् एक-युता का च एकषष्टि-निहता च सखे स-रूपा ।
 
बीज-७६ग/ स्यात् मूल-दा यदि कृति-प्रकृतिस् नितान्तम् त्वद्-चेतसि प्रवद तात तता-लता-वत् ॥ [वसन्ततिलका]
 
बीज-७७/ रूप-शुद्धौ खिल उद्दिष्टम् वर्ग-योगस् गुणस् न चेद् ।
 
बीज-७८क/ अखिले कृति-मूलाभ्याम् द्विधा रूपम् विभाजितम् ॥ [अनुष्टुभ्]
 
बीज-७८ग/ द्विधा ह्रस्व-पदम् ज्येष्ठम् ततस् रूप-विशोधने ।
 
बीज-७८च/ पूर्ववत् वा प्रसाध्येते पदे रूप-विशोधने ॥ [अनुष्टुभ्]
 
बीज-७९क/ त्रयोदश-गुणस् वर्गस् निर्-एकस् कस् कृतिस् भवेत् ।
 
बीज-७९ग/ कस् वा अष्ट-गुणितस् वर्गस् निर्-एकस् मूल-दस् वद ॥ [अनुष्टुभ्]
 
बीज-८०क/ कस् वर्गस् षष्-गुणस् त्रि-आढ्यस् द्वादश-आढ्यस् अथ वा कृतिस् ।
 
बीज-८०ग/ युतस् वा पञ्चसप्तत्या त्रिशत्या वा कृतिस् भवेत् ॥ [अनुष्टुभ्]
 
बीज-८१क/ स्व-बुद्ध्या एव पदे ज्ञेये बहु-क्षेप-विशोधने ।
 
बीज-८१ग/ तयोस् भावनया आनन्त्यम् रूप-क्षेप-पद-उत्थया ॥ [अनुष्टुभ्]
 
बीज-८२/ वर्ग-छिन्ने गुणे ह्रस्वम् तद्-पदेन विभाजयेत् ।
 
बीज-८३/ द्वात्रिंशत्-गुणितस् वर्गस् कस् स-एकस् मूल-दस् वद ॥ [अनुष्टुभ्]
 
बीज-८४क/ इष्ट-भक्तस् द्विधा क्षेपस् इष्ट-ऊन-आढ्यस् दली-कृतस् ।
 
बीज-८४ग/ गुण-मूल-हृतस् च आद्यस् ह्रस्व-ज्येष्ठे क्रमात् पदे ॥ [अनुष्टुभ्]
 
बीज-८५क/ का कृतिस् नवभिस् क्षुण्णा द्विपञ्चाशत्-युता कृतिस् ।
 
बीज-८५ग/ कस् वा चतुर्-गुणस् वर्गस् त्रयस्त्रिंशत्-युता कृतिस् ॥ [अनुष्टुभ्]
 
बीज-८६क/ त्रयोदश-गुणस् वर्गस् कस् त्रयोदश-वर्जितस् ।
 
बीज-८६ग/ त्रयोदश-युतस् वा स्यात् वर्गस् एव निगद्यताम् ॥ [अनुष्टुभ्]
 
बीज-८७क/ ऋण-गैस् पञ्चभिस् क्षुण्णस् कस् वर्गस् स-एकविंशतिस् ।
 
बीज-८७ग/ वर्गस् स्यात् वद चेद् वेत्सि क्षय-ग-प्रकृतौ विधिम् ॥ [अनुष्टुभ्]
 
बीज-८८क/ उक्तम् बीज-उपयोगी इदम् संक्षिप्तम् गणितम् किल ।
 
बीज-८८ग/ अतस् बीजम् प्रवक्ष्यामि गणक-आनन्द-कारकम् ॥ [अनुष्टुभ्]
 
 
 
 
==एक-वर्ण-समी-करणम्==
 
बीज-८९क/ यावत्तावत् कल्प्यम् अव्यक्त-राशेस् मानम् तस्मिन् कुर्वता उद्दिष्टम् एव ।
 
बीज-८९ग/ तुल्यौ पक्षौ साधनीयौ प्रयत्नात् त्यक्त्वा क्षिप्त्वा वा अपि संगुण्य भक्त्वा ॥ [शालिनी]
 
बीज-८९च/ एक-अव्यक्तम् शोधयेत् अन्य-पक्षात् रूपाणि अन्यस्य इतरस्मात् च पक्षात् ।
 
बीज-८९ज/ शेष-अव्यक्ते न उद्धरेत् रूप-शेषम् व्यक्तम् मानम् जायते व्यक्त-राशेस् ॥ [शालिनी]
 
बीज-८९ट/ अव्यक्तानाम् द्वि-आदिकानाम् अपि इह यावत्तावत् द्वि-आदि-निघ्नम् हृतम् वा ।
 
बीज-८९ड/ युक्त-ऊनम् वा कल्पयेत् आत्म-बुद्ध्या मानम् क्व अपि व्यक्तम् एवम् विदित्वा ॥ [शालिनी]
 
बीज-९०क/ एकस्य रूप-त्रिशती षट् अश्वास् अश्वास् दश अन्यस्य तु तुल्य-मौल्यास् ।
 
बीज-९०ग/ ऋणम् तथा रूप-शतम् च यस्य तौ तुल्य-वित्तौ च किम् अश्व-मौल्यम् ॥ [उपजाति]
 
बीज-९१क/ यत् आद्य-वित्तस्य दलम् द्वि-युक्तम् तद्-तुल्य-वित्तस् यदि वा द्वितीयस् ।
 
बीज-९१ग/ आद्यस् धनेन त्रि-गुणस् अन्यतस् वा पृथक् पृथक् मे वद वाजि-मौल्यम् ॥ [उपजाति]
 
बीज-९२क/ माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव षट् तद्-रत्न-संख्या सखे ।
 
बीज-९२ग/ रूपाणाम् नवतिस् द्वि-षष्टिस् अनयोस् तौ तुल्य-वित्तौ तथा बीज-ज्ञ प्रति-रत्न-जानि सु-मते मौल्यानि शीघ्रम् वद ॥ [शार्दूलविक्रीडित]
 
बीज-९३क/ एकस् ब्रवीति मम देहि अतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस् ।
 
बीज-९३ग/ ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे ॥ [सिंहोद्धता]
 
बीज-९४क/ माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् यत् ते कर्ण-विभूषणे सम-धनम् क्रीतम् त्वद्-अर्थे मया ।
 
बीज-९४ग/ तद्-रत्न-त्रय-मौल्य-संयुति-मितिस् त्रि-ऊनम् शत-अर्धम् प्रिये मौल्यम् ब्रूहि पृथक् यदि इह गणिते कल्पा असि कल्याणिनि ॥ [शार्दूलविक्रीडित]
 
बीज-९५क/ पञ्च-अंशस् अलि-कुलात् कदम्बम् अगमत् त्रि-अंशस् शिलीन्ध्रम् तयोस् विश्लेषस् त्रि-गुणस् मृग-अक्षि कुटजम् दोलायमानस् अपरस् ।
 
बीज-९५ग/ कान्ते केतक-मालती-परिमल-प्राप्त-एक-काल-प्रियात् दूत-आहूतस् इतस् ततस् भ्रमति खे भृङ्गस् अलि-संख्याम् वद ॥ [शार्दूलविक्रीडित]
 
बीज-९६क/ पञ्चक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम् ।
 
बीज-९६ग/ दत्तम् दशक-शतेन तुल्यस् कालस् फलम् च तयोस् ॥ [आर्या]
 
बीज-९७क/ एक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम् ।
 
बीज-९७ग/ पञ्चक-शतेन दत्तम् तुल्यस् कालस् फलम् च तयोस् ॥ [आर्या]
 
बीज-९८क/ माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् सत्-वज्राणि च पञ्च रत्न-वणिजाम् येषाम् चतुर्णाम् धनम् ।
 
बीज-९८ग/ सङ्ग-स्नेह-वशेन ते निज-धनात् दत्त्वा एकम् एकम् मिथस् जातास् तुल्य-धनास् पृथक् वद सखे तद्-रत्न-मौल्यानि मे ॥ [शार्दूलविक्रीडित]
 
बीज-९९क/ पञ्चक-शतेन दत्तम् मूलम् स-कलान्तरम् गते वर्षे ।
 
बीज-९९ग/ द्वि-गुणम् षोडश-हीनम् लब्धम् किम् मूलम् आचक्ष्व ॥ [आर्या]
 
बीज-१००क/ यत् पञ्चक-द्विक-चतुष्क-शतेन दत्तम् खण्डैस् त्रिभिस् नवति-युज् त्रिशती धनम् तत् ।
 
बीज-१००ग/ मासेषु सप्त-दश-पञ्चसु तुल्यम् आप्तम् खण्ड-त्रये अपि स-फलम् वद खण्ड-संख्याम् ॥ [वसन्ततिलका]
 
बीज-१०१क/ पुर-प्रवेशे दश-दस् द्वि-संगुणम् विधाय शेषम् दश-भुक् च निर्गमे ।
 
बीज-१०१ग/ ददौ दश एवम् नगर-त्रये अभवत् त्रि-निघ्नम् आद्यम् वद तत् कियत् धनम् ॥
 
बीज-१०२क/ स=अर्धम् तन्दुल-मानक-त्रयम् अहो द्रम्मेण मान-अष्टकम् मुद्गानाम् च यदि त्रयोदश-मितास् एतास् वणिक् काकिणीस् ।
 
बीज-१०२ग/ आदाय अर्पय तन्दुल-अंश-युगलम् मुद्ग-एक-भाग-अन्वितम् क्षिप्रम् क्षिप्र-भुजस् व्रजेम हि युतस् स-अर्थस् अग्रतस् यास्यति ॥
 
बीज-१०३क/ स्व-अर्ध-पञ्च-अंश-नवमैस् युक्तास् के स्युस् समास् त्रयस् ।
 
बीज-१०३ग/ अन्य-अंश-द्वय-हीनास् ये षष्टि-शेषास् च तान् वद ॥
 
बीज-१०४क/ त्रयोदश तथा पञ्च करण्यौ भुजयोस् मिती ।
 
बीज-१०४ग/ भूस् अज्ञाता अत्र चत्वारस् फलम् भूमिम् वद आशु मे ॥
 
बीज-१०५क/ दश-पञ्च-करणी-अन्तरम् एकस् बाहुस् परस् च षट् करणी ।
 
बीज-१०५ग/ भूस् अष्टादश करणी रूप-ऊना लम्बम् आचक्ष्व ॥
 
बीज-१०६क/ असमान-सम-छेदान् राशीन् तान् चतुरस् वद ।
 
बीज-१०६ग/ यद्-ऐक्यम् यद्-घन-ऐक्यम् वा येषाम् वर्ग्-ऐक्य-संमितम् ॥ [आपटे॒ -धन- < -घन-]
 
बीज-१०७क/ त्रि-अस्र-क्षेत्रस्य यस्य स्यात् फलम् कर्णेन संमितम् ।
 
बीज-१०७ग/ दोस्-कोटि-श्रुति-घातेन समम् यस्य च तद्-वत् ॥
 
बीज-१०८क/ युतौ वर्गस् अन्तरे वर्गस् ययोस् घाते घनस् भवेत् ।
 
बीज-१०८ग/ तौ राशी शीघ्रम् आचक्ष्व दक्षस् असि गणिते यदि ॥
 
बीज-१०९क/ घन-ऐक्यम् जायते वर्गस् वर्ग-ऐक्यम् च ययोस् घनस् ।
 
बीज-१०९ग/ तौ चेद् वेत्सि तदा अहम् त्वाम् मन्ये बीज-विदाम् वरम् ॥
 
बीज-११०क/ यत्र त्रि-अस्रे क्षेत्रे धात्री मनु-संमिता सखे बाहू ।
 
बीज-११०ग/ एकस् पञ्चदश अन्यस् त्रयोदश वद अवलम्बकम् तत्र ॥
 
बीज-१११क/ यदि सम-भुवि वेणुस् द्वि-त्रि-पाणि-प्रमाणस् गणक पवन-वेगात् एक-देशे सु-भग्नस् ।
 
बीज-१११ग/ भुवि नृप-मित-हस्तेषु अङ्ग लग्नम् तद्-अग्रम् कथय कतिषु मूलात् एषस् भग्नस् करेषु ॥
 
बीज-११२क/ चक्र-क्रौञ्च-आकुलित-सलिले क्व अपि दृष्टम् तडागे तोयात् ऊर्ध्वम् कमल-कलिका-अग्रम् वितस्ति-प्रमाणम् ।
 
बीज-११२ग/ मन्दम् मन्दम् चलितम् अनिलेन आहतम् हस्त-युग्मे तस्मिन् मग्नम् गणक कथय क्षिप्रम् अम्बु-प्रमाणम् ॥
 
बीज-११३क/ वृक्षात् हस्त-शत-उच्छ्रयात् शत-युगे वापीम् कपिस् कस् अपि अगात् उत्तीर्य अथ परस् द्रुतम् श्रुति-पथात् प्रोड्डीय किंचित् द्रुमात्/ [आपटे॒ किंचि < किंचित्]
 
बीज-११३ग/ जाता एवम् समता तयोस् यदि गतौ उड्डीय-मानम् कियत् विद्वन् चेद् सु-परिश्रमस् अस्ति गणिते क्षिप्रम् तत् आचक्ष्व मे ॥
 
बीज-११४क/ पञ्चदश-दश-कर-उच्छ्राय-वेण्वोस् अज्ञात-मध्य-भूमिकयोस् ।
 
बीज-११४ग/ इतरेतर-मूल-अग्र-ग-सूत्र-युतेस् लम्ब-मानम् आचक्ष्व ॥
 
 
 
 
 
==मध्यम-आहरणम्==
 
बीज-११५क/ अव्यक्त-वर्ग-आदि यदा अवशेषम् पक्षौ तदा इष्टेन निहत्य किंचित् ।
 
बीज-११५ग/ क्षेप्यम् तयोस् येन पद-प्रदस् स्यात् अव्यक्त-पक्षस्य पदेन भूयस् ॥
 
बीज-११५च/ व्यक्तस्य पक्षस्य सम-क्रिया एवम् अव्यक्त-मानम् खलु लभ्यते तत् ।
 
बीज-११५ज/ न निर्वहस् चेद् घन-वर्ग-वर्गेषु एवम् तदा ज्ञेयम् इदम् स्व-बुद्ध्या ॥
 
बीज-११५ट/ अव्यक्त-मूल-ऋण-ग-रूपतस् अल्पम् व्यक्तस्य पक्षस्य पदम् यदि स्यात् ।
 
बीज-११५ड/ ऋणम् धनम् तत् च विधाय साध्यम् अव्यक्त-मानम् द्वि-विधम् क्वचित् तत् ॥
 
बीज-११६क/ चतुर्-आहत-वर्ग-समैस् रूपैस् पक्ष-द्वयम् गुणयेत् ।
 
बीज-११६ग/ पूर्व-अव्यक्तस्य कृतेस् सम-रूपाणि क्षिपेत् तयोस् एव ॥
 
बीज-११७क/ अलि-कुल-दल-मूलम् मालतीम् यातम् अष्टौ निखिल-नवम-भागास् चालिनी भृङ्गम् एकम् ।
 
बीज-११७ग/ निशि परिमल-लुब्धम् पद्म-मध्ये निरुद्धम् प्रतिरणति रणन्तम् ब्रूहि कान्ते अलि-संख्याम् ॥
 
बीज-११८क/ पार्थस् कर्ण-वधाय मार्गण-गणम् क्रुद्धस् रणे संदधे तस्य अर्धेन निवार्य तद्-शर-गणम् मूलैस् चतुर्भिस् हयान् ।
 
बीज-११८ग/ शल्यम् षड्भिस् अथ इषुभिस् त्रिभिस् अपि छत्रम् ध्वजम् कार्मुकम् चिच्छेद अस्य शिरस् शरेण कति ते यान् अर्जुनस् संदधे ॥
 
बीज-११९क/ वि-एकस्य गच्छस्य दलम् किल आदिस् आदेस् दलम् तद्-प्रचयस् फलम् च ।
 
बीज-११९ग/ चय-आदि-गच्छ-अभिहतिस् स्व-सप्त-भाग-अधिका ब्रूहि चय-आदि-गच्छान् ॥
 
बीज-१२०क/ कस् खेन विहृतस् राशिस् कोट्या युक्तस् अथ वा ऊनितस् ।
 
बीज-१२०ग/ वर्गितस् स्व-पदेन आढ्यस् ख-गुणस् नवतिस् भवेत् ॥
 
बीज-१२१क/ कस् स्व-अर्ध-सहितस् राशिस् ख-गुणस् वर्गितस् युतस् ।
 
बीज-१२१ग/ स्व-पदाभ्याम् स्व-भक्तस् च जातस् पञ्चदश उच्यताम् ॥
 
बीज-१२२क/ राशिस् द्वादश-निघ्नस् राशि-घन-आढ्यस् च कस् समस् यस्य ।
 
बीज-१२२ग/ राशि-कृतिस् षष्-गुणिता पञ्चत्रिंशत्-युता विद्वन् ॥
 
बीज-१२३क/ कस् राशिस् द्विशती-क्षुण्णस् राशि-वर्ग-युतस् हतस् ।
 
बीज-१२३ग/ द्वाभ्याम् तेन ऊनितस् राशि-वर्ग-वर्गस् अयुतम् १०००० भवेत् ।
 
बीज-१२३ए/ रूप-ऊनम् वद तम् राशिम् वेत्सि बीज-क्रियाम् यदि ॥
 
बीज-१२४क/ वन-अन्तराले प्लवग-अष्ट-भागस् संवर्गितस् वल्गति जात-रागस् ।
 
बीज-१२४ग/ ब्रूत्-कार-नाद-प्रतिनाद-हृष्टास् दृष्टास् गिरौ द्वादश ते कियन्तस् ॥
 
बीज-१२५क/ यूथात् पञ्च-अंशकस् त्रि-ऊनस् वर्गितस् गह्वरम् गतस् ।
 
बीज-१२५ग/ दृष्टस् शाखा-मृगस् शाखाम् आरूढस् वद ते कति ।
 
बीज-१२५च/ कर्णस्य त्रि-लवेन ऊना द्वादश-अङ्गुल-शङ्कु-भा ।
 
बीज-१२५ज/ चतुर्दश-अङ्गुला जाता गणक ब्रूहि ताम् द्रुतम् ॥
 
बीज-१२६ट/ चत्वारस् राशयस् के ते मूल-दास् ये द्वि-संयुतास्
 
बीज-१२६ड/ द्वयोस् द्वयोस् यथा आसन्न-घातास् च अष्टादश-अन्वितास् ।
 
बीज-१२६त/ मूल-दास् सर्व-मूल-ऐक्यात् एकादश-युतात् पदम् ।
 
बीज-१२६द/ त्रयोदश सखे जातम् बीज-ज्ञ वद तान् मम ॥
 
बीज-१२७क/ राशि-क्षेपात् वध-क्षेपस् यद्-गुणस् तत् पद-उत्तरम् ।
 
बीज-१२७ग/ अव्यक्त-राशयस् कल्प्यास् वर्गितास् क्षेप-वर्जितास् ॥
 
बीज-१२८क/ क्षेत्रे तिथि-नखैस् तुल्ये दोस्-कोटी तत्र का श्रुतिस् ।
 
बीज-१२८ग/ उपपत्तिस् च रूढस्य गणितस्य अस्य कथ्यताम् ॥
 
बीज-१२९क/ दोस्-कोटि-अन्तर-वर्गेण द्वि-घ्नस् घातस् समन्वितस् ।
 
बीज-१२९ग/ वर्ग-योग-समस् सस् स्यात् द्वयोस् अव्यक्तयोस् यथा ॥
 
बीज-१३०क/ भुजात् त्रि-ऊनात् पदम् वि-एकम् कोटि-कर्ण-अन्तरम् सखे ।
 
बीज-१३०ग/ यत्र तत्र वद क्षेत्रे दोस्-कोटि-श्रवणान् मम ॥
 
बीज-१३१क/ वर्ग-योगस्य यद्-राश्योस् युति-वर्गस्य च अन्तरम् ।
 
बीज-१३१ग/ द्वि-घ्न-घात-समानम् स्यात् द्वयोस् अव्यक्तयोस् यथा ।
 
बीज-१३१च चतुर्-गुणस्य घातस्य युति-वर्गस्य च अन्तरम् ।
 
बीज-१३१ज/ राशि-अन्तर-कृतेस् तुल्यम् द्वयोस् अव्यक्तयोस् यथा ॥
 
बीज-१३२क/ चत्वारिंशत् युतिस् येषाम् दोस्-कोटि-श्रवसाम् वद ।
 
बीज-१३२ग/ भुज-कोटि-वधस् येषु शतम् विंशति-संयुतम् ॥
 
बीज-१३३क/ योगस् दोस्-कोटि-कर्णानाम् षट्पञ्चाशत् ५६ वधस् तथा ।
 
बीज-१३३ग/ षट्शती सप्तभिस् क्षुण्णा ४२०० येषाम् तान् मे पृथक् वद ॥
 
 
 
 
==अनेक-वर्ण-समीकरणम्==
 
बीज-१३४क/ आद्यम् वर्णम् शोधयेत् अन्य-पक्षात् अन्यान् रूपाणि अन्यतस् च आद्य-भक्ते ।
 
बीज-१३४ग/ पक्षे अन्यस्मिन् आद्य-वर्ण-उन्मितिस् स्यात् वर्णस्य एकस्य उन्मितीनाम् बहुत्वे ॥
 
बीज-१३४च/ समी-कृत-छेद-गमे तु ताभ्यस् तद्-अन्य-वर्ण-उन्मितयस् प्रसाध्यास् ।
 
बीज-१३४ज/ अन्त्य-उन्मितौ कुट्टक-विधेस् गुण-आप्ती ते भाज्य-तद्-भाजक-वर्न-माने ॥
 
बीज-१३४ट/ अन्ये अपि भाज्ये यदि सन्ति वर्णास् तद्-मानम् इष्टम् परिकल्प्य साध्ये ।
 
बीज-१३४ड/ विलोमक-उत्तापन-तस् अन्य-वर्ण-मानानि भिन्नम् यदि मानम् एवम् ।
 
बीज-१३४त/ भूयस् कार्यस् कुट्टके अत्र अन्त्य-वर्णम् तेन उत्थाप्य उत्थापयेत् व्यस्तम् आद्यात् ॥
 
बीज-१३५क/ माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव षट् तद्-रत्न-संख्या सखे ।
 
बीज-१३५ग/ रूपाणाम् नवतिस् द्विषष्टिस् अनयोस् तौ तुल्य-वित्तौ तथा बीज-ज्ञ प्रति-रत्न-जानि सुमते मौल्यानि शीघ्रम् वद ॥ [शार्दूलविक्रीडित]
 
बीज-१३६क/ एकस् ब्रवीति मम देहि शतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस् ।
 
बीज-१३६ग/ ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे ॥
 
बीज-१३७क/ अश्वास् पञ्च-गुण-अङ्ग-मङ्गल-मितास् येषाम् चतुर्णाम् धनानि उष्ट्रास् च द्वि-मुनि-श्रुति-क्षिति-मितास् अष्ट-द्वि-भू-पावकास् ।
 
बीज-१३७ग/ तेषाम् अश्वतरास् वृषास् मुनि-मही-नेत्र-इन्दु-संख्यास् क्रमात् सर्वे तुल्य-धनास् च ते वद सपदि अश्व-आदि-मौल्यानि मे ॥
 
बीज-१३८क/ त्रिभिस् पारावतास् पञ्च पञ्चभिस् सप्त सारसास् ।
 
बीज-१३८ग/ सप्तभिस् नव हंसास् च नवभिस् बर्हिणस् त्रयस् ॥
 
बीज-१३८ए/ द्रम्मैस् अवाप्यते द्रम्म-शतेन शतम् आनय ।
 
बीज-१३८ग्/ एषाम् पारावत-आदीनाम् विनोद-अर्थम् मही-पतेस् ॥
 
बीज-१३९क/ षष्-भक्तस् पञ्च-अग्रस् पञ्च-विभक्तस् भवेत् चतुष्क-अग्रस् ।
 
बीज-१३९ग/ चतुर्-उद्धृतस् त्रिक-अग्रस् द्वि-अग्रस् त्रि-समुद्धृतस् कस् स्यात् ॥
 
बीज-१४०क/ स्युस् पञ्च-सप्त-नवभिस् क्षुण्णेषु हृतेषु केषु विंशत्या ।
 
बीज-१४०ग/ रूप-उत्तराणि शेषाणि अवाप्तयस् च अपि शेष-समास् ॥
 
बीज-१४१क/ एक-अग्रस् द्वि-हृतस् कस् स्यात् द्विक-अग्रस् त्रि-समुद्धृतस् ।
 
बीज-१४१ग/ त्रिक-अग्रस् पञ्चभिस् भक्तस् तद्-वत् एव हि लब्धयस् ॥
 
बीज-१४२क/ कौ राशी वद पञ्च-षट्क-विहृतौ एक-द्विक-अग्रौ ययोस् द्वि-अग्रम् त्रि-उद्धृतम् अन्तरम् नव-हृता पञ्च-अग्रका स्यात् युतिस् ।
 
बीज-१४२ग/ घातस् सप्त-हृतस् षष्-अग्रस् इति तौ षट्क-अष्टकाभ्याम् विना विद्वन् कुट्टक-वेदि-कुञ्जर-घटा-संघट्ट-संहस् असि चेद् ॥
 
बीज-१४३क/ नवभिस् सप्तभिस् क्षुण्णस् कस् राशिस् त्रिंशता हृतस् ।
 
बीज-१४३ग/ यत् अग्र-ऐक्यम् फल-ऐक्य-आढ्यम् भवेत् षड्विंशतेस् मितम् ॥
 
बीज-१४४क/ कस् त्रि-सप्त-नव-क्षुण्णस् राशिस् त्रिंशत्-विभाजितस् ।
 
बीज-१४४ग/ यत् अग्र-ऐक्यम् अपि त्रिंशत्-हृतम् एकादश-अग्रकम् ॥
 
बीज-१४५क/ कस् त्रयोविंशति-क्षुण्णस् षष्ट्या असीत्या हृतस् पृथक् ।
 
बीज-१४५ग/ यत् अग्र-ऐक्यम् शतम् दृष्टम् कुट्टक-ज्ञ वद आशु तम् ॥
 
बीज-१४६क/ अत्र अधिकस्य वर्णस्य भाज्यस्थस्य ईप्सिता मितिस् ।
 
बीज-१४६ग/ भाग-लब्धस्य नो कल्प्या क्रिया व्यभिचरेत् तथा ॥
 
बीज-१४७क/ कस् पञ्च-गुणितस् राशिस् त्रयोदश-विभाजितस् ।
 
बीज-१४७ग/ यत् लब्धम् राशिना युक्तम् त्रिंशत् जातम् वद आशु तम् ॥
 
बीज-१४८क/ षष्-अष्ट-शतकास् क्रीत्वा सम-अर्धेन फलानि ये ।
 
बीज-१४८ग/ विक्रीय च पुनर् शेषम् एक-एकम् पञ्चभिस् पणैस् ।
 
बीज-१४८च/ जातास् सम-पणास् तेषाम् कस् क्रयस् विक्रयस् च कस् ॥
 
 
 
 
 
==अनेक-वर्ण-समी-करण-अन्तर्-गतम् मध्यम-आहरणम्==
 
बीज-१४९क/ वर्ग-आद्यम् चेद् तुल्य-शुद्धौ कृतायाम् पक्षस्य एकस्य उक्त-वत् वर्ग-मूलम् ।
 
बीज-१४९ग/ वर्ग-प्रकृत्या पर-पक्ष-मूलम् तयोस् समी-कार-विधिस् पुनर् च ।
 
बीज-१४९च/ वर्ग-प्रकृत्या विषयस् न चेद् स्यात् तदा अन्य-वर्ण्स्य कृतेस् समम् तम् ॥
 
बीज-१४९ज/ कृत्वा अपरम् पक्षम् अथ अन्य-मानम् कृति-प्रकृत्या आद्य-मितिस् तथा च ।
 
बीज-१४९ट/ वर्ग-प्रकृत्या विषयस् यथा स्यात् तथा सुधीभिस् बहुधा विचिन्त्यम् ॥
 
बीज-१५०क/ बीजम् मतिस् विविध-वर्ण-सहायिनी हि मन्द-अवबोधविधये विबुधैस् निज-आद्यैस् ।
 
बीज-१५०ग/ विस्तारिता
 
 
'''(इसके आगे के श्लोक उपलब्ध नहीं हैं)'''
==संबंधित कड़ियाँ==
#[http: ॥ hi.wikipedia.org/wiki/सिद्धान्त_शिरोमणि सिद्धान्त शिरोमणि] (Wikipedia)
#[[सिद्धान्त शिरोमणि]]
##[[लीलावती]]
##[[बीजगणित]]
##[[गणिताध्याय]]
##[[गोलाध्याय]]
#[[आर्यभटीय]]
##[[दश-गीतिका-पाद]]
##[[गणित-पाद]]
##[[काल-क्रिया-पाद]]
##[[गोल-पाद]]
#[[सूर्यसिद्धान्त]]
 
==बाहरी कड़ियाँ==
* उपरोक्त सामग्री [http: ॥ www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/8_jyot/bijaganu.htm '''यहाँ''' ] से ली गयी है।<br>
इसको देवनागरी में [http: ॥ www.bhasa.net/diCrunch.php Diacritic Conversion - '''diCrunch''' v2.00:b5] की सहायता से परिवर्तित करके कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया है।<br>
 
[[वर्गः:गणितम्]]
"https://sa.wikisource.org/wiki/बीजगणितम्" इत्यस्माद् प्रतिप्राप्तम्