"अग्निपुराणम्/अध्यायः १५७" इत्यस्य संस्करणे भेदः

अथ सप्तपञ्चाशदधिकशततमोऽध्यायः <poem><span style="font-size: 14pt; li... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ९६:
चतुर्थे च दिनेकार्यस्तथास्थ्नां चैव सञ्चयः ॥१५७.०४१
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥४२॥१५७.०४२
<small><small>टिप्पणी
 
१ सिद्धार्थकैस्तिलैर्विप्रान् यजद्वासोऽपरं दधदिति घ.. , ङ.. , ञ.. च । सिद्धार्थस्तिलैर्विद्वान् स्नायाद्वासोऽपरं दधदिति ग.. , ट.. च
</small></small>इत्याग्नेये महापुराणे शावाशौचं नाम सप्तपञ्चाशदाधिकशततमोऽध्यायः ॥
 
</span></poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१५७" इत्यस्माद् प्रतिप्राप्तम्