"अग्निपुराणम्/अध्यायः १६१" इत्यस्य संस्करणे भेदः

अथ चतुःषष्ट्यधिकशततमोऽध्यायः <poem><span style="font-size: 14pt; line-... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
अथैकषष्ट्यधिकशततमोऽध्यायः
अथ चतुःषष्ट्यधिकशततमोऽध्यायः
 
<poem><span style="font-size: 14pt; line-height: 200%">नवग्रहहोमःयतिधर्मः
 
पुष्कर उवाच
यतिर्धर्मं प्रवक्ष्यामि ज्ञानमोक्षादिदर्शकं ।१६१.००१
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।१६४.००१
चतुर्धमायुषो भागं प्राप्य सङ्गात्परिवर्जयेत्(४) ॥१६१.००१
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥१६४.००१
यदह्नि विरजेद्धीरस्तदह्नि(५) च परिव्रजेत् ।१६१.००२
प्रजापत्यां निरूप्येष्टिं सर्वदेवसदक्षिणां ॥१६१.००२
आत्मन्यग्नीन् समारोप्य प्रव्रजेद्ब्राह्मणो गृहात् ।१६१.००३
<small><small>टिप्पणी
१ दृष्ट्वावश्यमिति ङ..
१ मनुष्यादीनिति ख.. , छ.. च
२ तपश्चोग्रं वने चरेदिति ङ..
२ आयुः प्रज्ञाधनमिति ज.. । आयुः प्रजां बलमिति घ..
प्रीताः पितृपितामहाभजेद्दिशमजिम्हग इति ङ..</small></small>
४ सङ्गान् परित्यजेदिति ङ..
सूर्यः सोमो मङ्गलश्च बुधश्चाथ बृहस्पतिः ।१६४.००२
५ विरजेद्वापि तदह्नि इति ङ..</small></small>
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥१६४.००२
एक एव चरेन्नित्यं ग्रासमन्नाथमाश्रयेत् ॥१६१.००३
ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णर्कादुभौ ।१६४.००३
उपेक्षकोऽसिञ्चयिको मुनिर्ज्ञानसमन्वितः ।१६१.००४
रजतादयसः शीशात्ग्रहाः कार्याः क्रमादिमे ॥१६४.००३
कपालं वृक्षमूलञ्च(१) कुचेलमसहायाता ॥१६१.००४
सुवर्णैर्वायजेल्लिख्य गन्धमण्डलकेषु वा ।१६४.००४
समता चैव सर्वस्मिन्नेतन्मुक्तस्य(२) लक्षणं ।१६१.००५
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥१६४.००४
नाभिनन्देन मरणं नाभिनन्देत जीवनं(३) ॥१६१.००५
गन्धाश्च वलयश्चैव धूपो देयस्तु गुग्गुलुः ।१६४.००५
कालमेव प्रतीक्षेत निदेशं भृतको यथा ।१६१.००६
कर्तव्या मन्त्रयन्तश्च चरवः प्रतिदैवतं ॥१६४.००५
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् ॥१६१.००६
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।१६४.००६
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ।१६१.००७
उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः ॥१६४.००६
अलावुदारुपत्राणि मृण्मयं वैष्णवं यतेः ॥१६१.००७
वृहस्पते अतियदर्यस्तथैवाल्पात्परिश्रुतः ।१६४.००७
विधूमे न्यस्तमुषले व्यङ्गारे भुक्तवज्जने ।१६१.००८
शन्नो देवीस्तथा काण्डात्केतुं कृन्वन्निमास्तथा ॥१६४.००७
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥१६१.००८
अर्कः पालाशः खदिरो ह्यपामार्गोथ(१) पिप्पलः ।१६४.००८
मधूकरमसङ्क्लिप्तं प्राक्प्रणीतमयाचितं ।१६१.००९
उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥१६४.००८
तात्कालिकञ्चोपपन्नं भैक्षं पञ्चविधं स्मृतं ॥१६१.००९
एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा ।१६४.००९
पाणिपात्री भवेद्वापि पात्रे पात्रात्समाचरेत् ।१६१.०१०
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥१६४.००९
अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवां ॥१६१.०१०
गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं ।१६४.०१०
शुद्धभावश्चरेद्भर्मं यत्र तत्राश्रमे रतः ।१६१.०११
दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च ॥१६४.०१०
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणं ॥१६१.०११
दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः ।१६४.०११
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं ।१६१.०१२
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं ॥१६४.०११
न नामग्रहणादेव तस्य वारि प्रसीदति ॥१६१.०१२
धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।१६४.०१२
<small><small>टिप्पणी
१ वृक्षमूलानि ख.. , घ.. , छ.. , झ.. च । वृक्षमूलादि इति ट..
१ खदिरस्त्वपामार्गोऽथेति ग.. , घ.. , ञ.. च</small></small>
२ एतच्छुद्धस्येति ङ..
कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥१६४.०१२
३ जीवितमिति ख.. , घ.. , ङ.. , छ.. , ज.. च</small></small>
यश्च यस्य यदा दूष्यः(१) स तं यत्नेन पूजयेत् ।१६४.०१३
अजिह्मः पण्डकः पङ्गुरन्धो बधिर एव च ।१६१.०१३
ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च ॥१६४.०१३
सद्भिश्च मुच्यते मद्भिरज्ञानात्संसृतो द्विजः ॥१६१.०१३
ग्रहाधीना नरेन्द्राणा(२) मुछ्रयाः पतनानि च ।१६४.०१४
अह्नि रात्र्याञ्च यान् जन्तून् हिनस्त्यज्ञानतो यतिः ।१६१.०१४
भावभावो च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥१६४.०१४
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत्(१) ॥१६१.०१४
 
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं ।१६१.०१५
इत्याग्नेये महापुराणे नवग्रहहोमो नाम चतुःषष्ट्यधिकशततमोऽध्यायः ॥
चर्मावनद्धं दुर्गन्धं पूर्णं मूत्रपुरीषयोः ॥१६१.०१५
जराशोकसमाविष्टं रोगायतनमातुरं ।१६१.०१६
रजस्वलमनित्यञ्च भूतावासमिमन्त्यजेत् ॥१६१.०१६
धृतिः क्षमा दमोऽस्तेयं(२) शौचमिन्द्रियनिग्रहः ।१६१.०१७
ह्रीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणं ॥१६१.०१७
चतुर्विधं भैक्षवस्तु कुटीरकवहूदके ।१६१.०१८
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥१६१.०१८
एकदण्डी त्रिदण्डी वा(३) योगी मुच्यते बन्धनात् ।१६१.०१९
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥१६१.०१९
यमाः पञ्चाथ नियमाः शौचं सन्तोषणन्तपः ।१६१.०२०
स्वाध्यायेश्वरपूजा च पद्मकाद्यासनं यतेः(४) ॥१६१.०२०
प्राणायामस्तु द्विविधः स गर्भोऽगर्भ एव च ।१६१.०२१
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥१६१.०२१
प्रत्येकं त्रिविधं सोपि पूरकुम्भकरेचकैः ।१६१.०२२
पूरणात्पूरको वायोर्निश्चलत्वाच्च कुम्भकः ॥१६१.०२२
<small><small>टिप्पणी
१ समाचरेदिति ख.. , छ.. च
२ दयास्तेयमिति ङ..
३ त्रिदण्डी चेति ङ..
४ पद्मकाद्यासनं महतिति ट..</small></small>
रेचनाद्रेचकः प्रोक्तो मात्राभेदेन च त्रिधा ।१६१.०२३
द्वादशात्तु चतुर्विंशः षट्त्रिंशन्मात्रिकोऽपरः ॥१६१.०२३
तालो लघ्वक्षरो मात्रा प्रणवादि चरेच्छनैः ।१६१.०२४
प्रत्याहारो जापकानां ध्यानमीश्वरचिन्तनं ॥१६१.०२४
मनोधृतिर्धारणा स्यात्समाधिर्ब्रह्मणि स्थितिः ।१६१.०२५
अयमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकं ॥१६१.०२५
विज्ञानमानन्दं ब्रह्म तत्त्वमस्य.अहमस्मि तत् ।१६१.०२६
परं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं ॥१६१.०२६
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ।१६१.०२७
जाग्रत्स्वप्नसुसुप्त्यादिमुक्तं(१) ब्रह्म तुरोयकं ॥१६१.०२७
नित्यशुद्धबुद्धयुक्तसत्यमानन्दमद्वयं(२) ।१६१.०२८
अहं ब्रह्म परं ज्योतिरक्षरं सर्वगं हरिः ॥१६१.०२८
सोऽसावादित्यपुरुषः सोऽसावहमखण्ड ओं ।१६१.०२९
सर्वारम्भपरित्यागी समदुःखसुखं क्षमी ॥१६१.०२९
भावशुद्धश्च ब्रह्माण्डं भित्त्वा ब्रह्म भवेन्नरः ।१६१.०३०
आषढ्यां पौर्णमास्याञ्च चातुर्मास्यं व्रतञ्चरेत् ॥१६१.०३०
ततो ज्रजेत्नवम्यादौ ह्यृतुसन्धिषु वापयेत् ।१६१.०३१
प्रायश्चित्तं यतीनाञ्च ध्यानं वायुयमस्तथा ॥१६१.०३१
<small><small>टिप्पणी
१ आग्रत्स्वप्नसुसुप्त्यान्तमुक्तमिति ङ.. , छ.. , ञ.. च
२ इत्याग्नेये अशौचनिर्णय इत्यादिः, सत्यमानन्दमद्वयमित्यन्तः पाठो ग.. पुस्तके नास्ति</small></small>
इत्याग्नेये महापुराणे यतिर्धर्मा नामैकषष्ट्यधिकशततमोऽध्यायः ॥
 
</span></poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१६१" इत्यस्माद् प्रतिप्राप्तम्