"समासः०७ कवीश्वरस्तवनम्" इत्यस्य संस्करणे भेदः

अथवा एते परलोकप्राप्तेः उपायभूताः, अथवा योगिन... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १:
अथ वन्दे कवीश्वरान्।ये शब्दसृष्टेः ईश्वराः।अथवा वेदम् अवतारयन्तः परमेश्वरस्वरूपाः।१.७.११<br>
अथवा एते सरस्वत्याः मूलस्थानम्।नाना कलानां जीवनम्।अथवा नूनं नानाशब्दानां भुवनम्।१.७.१२<br>
अथवा एते परुषार्थस्य वैभवम्।अथवा जगदीश्वरस्य माहात्म्यं, लीलाः, सत्कीर्तिं वर्णयितुम् एव जाताः।१.७.१३<br>
अथवा एते शब्दरत्नसागराः।अथवा मुक्तानां मुक्तः सरोवरः अथवा नाना बुद्धीनां खनयः।१.७.१४<br>
एते अध्यात्मग्रन्थानां खनिस्वरूपाः, अथवा सवचनाः चिन्तामणयः अथवा नाना कामधेनूनां दोहनानि श्रोतृभिः प्राप्तानि।१.७.५<br>
अथवा एते कल्पनायाः कल्पतरवः।अथवा एते मोक्षस्य मुख्याश्रयाः।सायुज्यमोक्षस्य नाना विस्तरः एते कवयः।१।७।६<br>
अथवा एते परलोकप्राप्तेः उपायभूताः, अथवा योगिनां गुप्तमार्गः, अथवा ज्ञानिनां परमार्थः मूर्तः जातः।१.७.७<br>
अथवा निरञ्जनस्य चिह्नं, निर्गुणस्य अभिज्ञानं, मायाविलक्षणस्य (ब्रह्मणः)लक्षणम् एते कवयः।१.७.८<br>
Line ६ ⟶ १२:
कवयो नाम वैराग्यरक्षणम्। कवयो नाम भक्तभूषणम्।कवयो नाम नानाविधं स्वधर्मरक्षणम्।१.७.१२<br>
कवयः प्रेमलानां प्रेमस्थितिः।कवयः ध्यानस्थानां ध्यानमूर्तिः।कवयः उपासकानां महती कीर्तिः, या जगति वितता॥१.७.१३<br>
अथ वन्दे कवीश्वरान्।ये शब्दसृष्टेः ईश्वराः।अथवा वेदम् अवतारयन्तः परमेश्वरस्वरूपाः।१.७.११<br>
अथवा एते सरस्वत्याः मूलस्थानम्।नाना कलानां जीवनम्।अथवा नूनं नानाशब्दानां भुवनम्।१.७.१२<br>
अथवा एते परुषार्थस्य वैभवम्।अथवा जगदीश्वरस्य माहात्म्यं, लीलाः, सत्कीर्तिं वर्णयितुम् एव जाताः।१.७.१३<br>
अथवा एते शब्दरत्नसागराः।अथवा मुक्तानां मुक्तः सरोवरः अथवा नाना बुद्धीनां खनयः।१.७.१४<br>
एते अध्यात्मग्रन्थानां खनिस्वरूपाः, अथवा सवचनाः चिन्तामणयः अथवा नाना कामधेनूनां दोहनानि श्रोतृभिः प्राप्तानि।१.७.५<br>
अथवा एते कल्पनायाः कल्पतरवः।अथवा एते मोक्षस्य मुख्याश्रयाः।सायुज्यमोक्षस्य नाना विस्तरः एते कवयः।१।७।६<br>
कविः नाना साधनानां मूलम्।कविः नाना प्रयत्नानां फलम्।नाना कार्याणां सिद्धिः कवेः केवलं प्रसादेन भवति।१.७.१४<br>
आदौ कवेः वाग्विलासः भवति तर्हि श्रवणकाले रसः आपूर्यते।कविना कवित्वं प्रकाशते।१.७.१५<br>
कवौ नाना प्रकारैः व्युत्पन्नस्य योग्यता वर्तते, समर्थस्य प्रभुता वर्तते, विचक्षणस्य कुशलता वर्तते।१.७.१६<br>
कविना प्रबन्धः विरच्यते।कविना नाना चलनानि, नाना मुद्राः, नाना छन्दांसि क्रियन्ते।कवयः गद्यपद्ययो: भेदकर्तारः अभेदकर्तारः च।कवयः पदालङ्कारकर्तारः।१.७.१७<br>
कवयः सृष्टेः अलङ्कारभूताः।कवयः लक्ष्म्याः शृङ्गारस्वरूपाः।एते कवयः नाना सुखानां संरक्षणोपायभूताः।१.७.१८<br>
कवयः सृष्टेः अलङ्कारभूताः।कवयः लक्ष्म्याः शृङ्गारस्वरूपाः।एते कवयः नाना सुखानां संरक्षणोपायभूताः।१.७.१९<br>
कवयो देवानां रूपं कुर्वन्ति।कवयः ऋषीणां माहात्म्यं वर्णयन्ति।कवयः नाना शास्त्राणां सामर्थ्यं स्तुवन्ति।१.७.२०<br>
कविव्यापारः यदि नास्ति, तर्हि जगदुद्धारः कथं वा भवेत्? अतः कवयः सकलसृष्टेः आधारभूताः।१.७.२१<br>
नाना विद्याः ज्ञातृत्वं कवीश्वराद् ऋते नास्ति।कवेः एव सर्वज्ञता प्राप्यते।१.७.२२<br>
पूर्वं वाल्मीकिव्यासादयः नैके कवयः जाताः।तेभ्य:जाताः।तेभ्यः एव सकलजनाः विवेकं लभन्ते।१..२३ <br>
पूर्वं काव्यानि आसन्, अतः एव (पण्डितैः) पाण्डित्यं प्राप्तम्।तेन पण्डितेषु परमयोग्यता आहिता।१आहिता। १.७.२४<br>
एवं पूर्वं महान्तः कवयः नैके आसन्, इदानीं सन्ति, अग्रेऽपि भविष्यन्ति।तेभ्यः नमः।१.७.२५<br>
कवयः नानाविधस्य चातुर्यस्य मूर्तयः।अथवा कवयः इति साक्षात् बृहस्पतिः।श्रुतिरपि येषां मुखेन वक्तुकामा (तेभ्यः नमः)।१नमः। १.७.२६<br>
परोपकारमात्रं यैः नाना मतानाम् अनुवादः कृतः, अन्ततः परिपूर्णः सिद्धान्तः उक्तः (तेभ्यः नमः)१.७.२७<br>
अथवा एते अमृतमेघाः सम्प्राप्ताः, अथवा नवरसानाम् ओघः प्रवहितः।अथवा नाना सुखानां सरोवरः उच्छलितः।१.७.२८<br>
Line ३१ ⟶ ३२:
अथवा एते कवीश्वराः नाम निरञ्जनस्य सम्पत्तिः, अथवा विराट्पुरुषस्य योगस्थितिः, अथवा भक्तेः फलश्रुतिः फलिता।१.७.३२<br>
अथवा कवीश्वराः नाम गगनाद् अपि विशालः ईश्वरपराक्रमः, (यतो हि) कवेः प्रबन्धरचना ब्रह्माण्डरचनाद् अपि गुरुतरा।१.७.३३<br>
अस्तु अयं विचारः।जगदाधाराः कवीश्वराः।तेभ्यो मम साष्टाङ्गः भावपूर्ण: नमस्कारः।१.७.३४<br>
इति श्रीदासबोधे गुरुशिष्यसंवादे कवेश्वरस्तवननाम समासः सप्तमः॥ ७॥<br>
 
[[दशक ०१ - स्तवनम्]] [[दासबोधः]] [[समर्थरामदासकृतयः]]
"https://sa.wikisource.org/wiki/समासः०७_कवीश्वरस्तवनम्" इत्यस्माद् प्रतिप्राप्तम्