"उपनिषदः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३:
# [[ब्रह्मविद्या-उपनिषद्]] = कृष्णयजुर्वेदः, योग-उपनिषद्
# [[योगतत्त्व-उपनिषद्]] = कृष्णयजुर्वेदः, योग-उपनिषद्
# [[आत्मबोध -उपनिषद्]] = ऋग् वेदऋग्वेदः, सामान्य -उपनिषद्
# [[परिव्रात् -उपनिषद्]] (नारदपरिव्राजक) = अथर्व वेदअथर्ववेदः, संन्यास -उपनिषद्
# [[त्रिषिखि -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, योग -उपनिषद्
# [[सीता -उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त -उपनिषद्
# [[योगचूडामणि -उपनिषद्]] = साम वेदसामवेदः, योग -उपनिषद्
# [[निर्वाण -उपनिषद्]] = ऋग् वेदऋग्वेदः, संन्यास -उपनिषद्
# [[मण्डलब्राह्मण -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, योग -उपनिषद्
# [[दक्षिणामूर्ति -उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, शैव -उपनिषद्
# [[शरभ -उपनिषद्]] = अथर्व वेदअथर्ववेदः, शैव -उपनिषद्
# [[स्कन्द -उपनिषद्]] (त्रिपाड्विभूटित्रिपाड्विभूति) = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य -उपनिषद्
# [[महानारायण -उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव -उपनिषद्
# [[अद्वयतारक -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास -उपनिषद्
# [[रामरहस्य -उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव -उपनिषद्
# [[रामतापणि -उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव -उपनिषद्
# [[वासुदेव -उपनिषद्]] = साम वेदसामवेदः, वैष्णव -उपनिषद्
# [[मुद्गल -उपनिषद्]] = ऋग् वेदऋग्वेदः, सामान्य -उपनिषद्
# [[शाण्डिल्य -उपनिषद्]] = अथर्व वेदअथर्ववेदः, योग -उपनिषद्
# [[पैंगल -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, सामान्य -उपनिषद्
# [[भिक्षुक -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास -उपनिषद्
# [[महत् -उपनिषद्]] = साम वेदसामवेदः, सामान्य -उपनिषद्
# [[शारीरक -उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य -उपनिषद्
# [[योगशिखा -उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग -उपनिषद्
# [[तुरीयातीत -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास -उपनिषद्
# [[संन्यास -उपनिषद्]] = साम वेदसामवेदः, संन्यास -उपनिषद्
# [[परमहंसपरमहंसपरिव्राजक-परिव्राजक उपनिषद्]] = अथर्व वेदअथर्ववेदः, संन्यास -उपनिषद्
# [[अक्षमालिक -उपनिषद्]] = ऋग् वेदऋग्वेदः, शैव -उपनिषद्
# [[अव्यक्त -उपनिषद्]] = साम वेदसामवेदः, वैष्णव -उपनिषद्
# [[एकाक्षर -उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य -उपनिषद्
# [[अन्नपूर्ण -उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त -उपनिषद्
# [[सूर्य -उपनिषद्]] = अथर्व वेदअथर्ववेदः, सामान्य -उपनिषद्
# [[अक्षि -उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, सामान्य -उपनिषद्
# [[अध्यात्मा -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, सामान्य -उपनिषद्
# [[कुण्डिक -उपनिषद्]] = साम वेदसामवेदः, संन्यास -उपनिषद्
# [[सावित्रि -उपनिषद्]] = साम वेदसामवेदः, सामान्य -उपनिषद्
# [[आत्मा -उपनिषद्]] = अथर्व वेदअथर्ववेदः, सामान्य -उपनिषद्
# [[पाशुपत -उपनिषद्]] = अथर्व वेदअथर्ववेदः, योग -उपनिषद्
# [[परब्रह्म -उपनिषद्]] = अथर्व वेदअथर्ववेदः, संन्यास -उपनिषद्
# [[अवधूत -उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, संन्यास -उपनिषद्
# [[त्रिपुरातपनि -उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त -उपनिषद्
# [[देवि -उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त -उपनिषद्
# [[त्रिपुर -उपनिषद्]] = ऋग् वेदऋग्वेदः, शाक्त -उपनिषद्
# [[कठरुद्र -उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, संन्यास -उपनिषद्
# [[भावन -उपनिषद्]] = अथर्व वेदअथर्ववेदः, शाक्त -उपनिषद्
# [[रुद्ररुद्रहृदय-हृदय उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, शैव -उपनिषद्
# [[योगयोगकुण्डलिनि-कुण्डलिनि उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, योग -उपनिषद्
# [[भस्म -उपनिषद्]] = अथर्व वेदअथर्ववेदः, शैव -उपनिषद्
# [[रुद्राक्ष -उपनिषद्]] = साम वेदसामवेदः, शैव -उपनिषद्
# [[गणपति -उपनिषद्]] = अथर्व वेदअथर्ववेदः, शैव -उपनिषद्
# [[दर्शन उपनिषद्]] = साम वेद, योग उपनिषद्
# [[तारसार -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, वैष्णव -उपनिषद्
# [[महावाक्य -उपनिषद्]] = अथर्व वेदअथर्ववेदः, योग -उपनिषद्
# [[पञ्च-ब्रह्म उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेद, शैव -उपनिषद्
# [[प्राणाग्नि-होत्र उपनिषद्]] = कृष्ण यजुर्वेद, सामान्य उपनिषद्
# [[गोपालगोपालतपणि-तपणि उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव -उपनिषद्
# [[कृष्ण -उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव -उपनिषद्
# [[याज्ञवल्क्य -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास -उपनिषद्
# [[वराह -उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, संन्यास -उपनिषद्
# [[शात्यायनि -उपनिषद्]] = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, संन्यास -उपनिषद्
# [[हयग्रीव -उपनिषद्]] (१००) = अथर्व वेदअथर्ववेदः, वैष्णव -उपनिषद्
# [[दत्तात्रेय -उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव -उपनिषद्
# [[गारुड -उपनिषद्]] = अथर्व वेदअथर्ववेदः, वैष्णव -उपनिषद्
# [[कलिकलिसण्टारण-सण्टारण उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, वैष्णव -उपनिषद्
# [[जाबाल -उपनिषद् (सामवेदसामवेदः)|जाबाल -उपनिषद्]] (सामवेदसामवेदः) = साम वेदसामवेदः, शैव -उपनिषद्
# [[सौभाग्य -उपनिषद्]] = ऋग् वेदऋग्वेदः, शाक्त -उपनिषद्
# [[सरस्वतीसरस्वतीरहस्य-रहस्य उपनिषद्]] = कृष्ण यजुर्वेदकृष्णयजुर्वेदः, शाक्त -उपनिषद्
# [[बह्वृच -उपनिषद्]] = ऋग् वेदऋग्वेदः, शाक्त उपनिषद्शाक्तउपनिषद्
# [[मुक्तिक -उपनिषद्]] (१०८) = शुक्ल यजुर्वेदशुक्लयजुर्वेदः, सामान्य -उपनिषद्
 
== See also ==
"https://sa.wikisource.org/wiki/उपनिषदः" इत्यस्माद् प्रतिप्राप्तम्