"जाबालोपनिषत् (यजुर्वेदः)" इत्यस्य संस्करणे भेदः

(लघु) ३ अवतरण: सरस्वती-रहस्य_उपनिषद् and other pages
No edit summary
पङ्क्तिः १:
:::::: ॥ जाबालोपनिषत् ॥
{{Upanishad}}
 
::::ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
॥ जाबालोपनिषत् ॥
::::पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
::::::ॐ शान्तिः शान्तिः शान्तिः ॥
 
<div class="verse">
<pre>
जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।
वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं
देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम् ।
तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव ।
इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम् ॥
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म
व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति
तस्मादविमुक्तमेव निषेवेत अविमुक्तं न
विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥ १ ॥
 
::::बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव । इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति । तस्मादविमुक्तमेव निषेवेत अविमुक्तं न विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥ १ ॥
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त
आत्मा तं कथमहं विजानीयामिति ॥
स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य
एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥
सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति । वरणायां नाश्यां च
मध्ये प्रतिष्ठित इति ॥
का वै वरणा का च नाशीति ।
सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति ॥
सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति ॥
कतमं चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः
सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति । एतद्वै
सन्धिं सन्ध्यां ब्रह्मविद उपासत इति । सोऽविमुक्त उपास्य इति
। सोऽविमुक्तं ज्ञानमाचष्टे । यो वैतदेवं वेदेति ॥ २ ॥
 
अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति ॥
स होवाच याज्ञवल्क्यः । शतरुद्रियेणेत्येतान्येव ह वा
अमृतस्य नामानि ॥
एतैर्ह वा अमृतो भवतीति एवमेवैतद्याज्ञवल्क्यः ॥ ३ ॥
 
::::अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥ २ ॥
अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
भगवन्संन्यासं ब्रूहीति । स होवाच याज्ञवल्क्यः ।
ब्रह्मचर्यं परिसमाप्य गृही भवेत् । गृही भूत्वा वनी
भवेत् । वनी भूत्वा प्रव्रजेत् । यदि वेतरथा
ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ॥
अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको
वोत्सन्नग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ।
तद्धैके प्राजापत्यामेवेष्टि, न् कुर्वन्ति । तदु तथा न
कुर्यादाग्नेयीमेव कुर्यात् ॥
अग्निर्ह वै प्राणः प्राणमेव तथा करोति ॥
त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो धातवो यदुत
सत्त्वं रजस्तम इति ॥
अयं ते योनिरृत्विजो यतो जातः प्राणादरोचथाः । तं
प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम् । इत्यनेन
मन्त्रेणाग्निमाजिघ्रेत् ॥
एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ
स्वाहेत्येवमेवैतदाह ॥
ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत् ॥
यद्यग्निं न विन्देदप्सु जुहुयात् । आपो वै सर्वा देवताः
सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य
प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रः त्रय्यैवं
वदेत् । एतद्ब्रह्मैतदुपासितव्यम् । एवमेवैतद्भगवन्निति वै
याज्ञवल्क्यः ॥ ४ ॥
 
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं पृच्छामि त्वा
याज्ञवल्क्य अयज्ञोपवीति कथं ब्राह्मण इति । स होवाच
याज्ञवल्क्यः । इदमेवास्य तद्यज्ञोपवीतं य आत्मापः
प्राश्याचम्यायं विधिः परिव्राजकानाम् । वीराध्वाने वा
अनाशके वा अपां प्रवेशे वा अग्निप्रवेशे वा महाप्रस्थाने वा
। अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही
भैक्षणो ब्रह्मभूयाय भवतीति । यद्यातुरः स्यान्मनसा
वाचा संन्यसेत् । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति
संन्यासी ब्रह्मविदित्येवमेवैष भगवन्याज्ञवल्क्य ॥ ५ ॥
 
::::सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नाश्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नाशीति । सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति । सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति । कतमं चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति । एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति । सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे । यो वैतदेवं वेदेति ॥ ३ ॥
तत्र
परमहंसानामसंवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजड
भरतदत्तात्रेयरैवतक-
प्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता
उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलुं शिक्यं पात्रं
जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं
भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥
यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहस्तत्तद्ब्रह्ममार्गे
सम्यक्संपन्नः शुद्धमानसः प्राणसन्धारणार्थं
यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण
लाभालाभयोः समो भूत्वा
शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्
निहोत्रगृहनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेषु
तेष्वनिकेतवास्य प्रयत्नो निर्ममः
शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्म-
निर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो
नाम परमहंसो नामेति ॥ ६ ॥
 
ॐ पूर्णमद इति शातिः ॥
 
::::अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति । स होवाच याज्ञवल्क्यः । शतरुद्रियेणेत्येतान्येव ह वा अमृतस्य नामानि । एतैर्ह वा अमृतो भवतीति ॥ ४ ॥
इत्यथर्ववेदीया जाबालोपनिषत्समाप्ता ॥
 
</pre>
 
</div>
::::अथ ह जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन्संन्यासं ब्रूहीति । स होवाच याज्ञवल्क्यः । ब्रह्मचर्यं समाप्य गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा । अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ॥ ५ ॥
 
 
::::तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति । तदु तथा न कुर्यादाग्नेयीमेव कुर्यात् । अग्निर्ह वै प्राणः प्राणमेव तथा करोति । पञ्चान्त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति । अयं ते योनिः ऋत्विजो यतो जातः अरोचथाः । तं जानन्नग्न आरोहाथा नो वर्धयरयिम् । इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् । एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ स्वाहेत्येवमेवैतदाह ॥ ६ ॥
 
 
::::ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत् । यद्यग्निं न विन्देदप्सु जुहुयात् । आपो वै सर्वा देवताः । सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रः त्रय्यैवं विन्देत् । तद्ब्रह्मैतदुपासितव्यम् । एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥ ७ ॥
 
 
::::अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यम् । पृच्छामि त्वा याज्ञवल्क्य अयज्ञोपवीति कथं ब्राह्मण इति । स होवाच याज्ञवल्क्य इदमेवास्य तद्यज्ञोपवीतं य आत्मापः प्राश्याचम्यायं विधिः परिव्राजकानाम् ॥ ८ ॥
 
 
::::वीराध्वाने वाऽनाशके वाऽपां प्रवेशे वाऽग्निप्रवेशे वा महाप्रस्थाने वा । अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षणो ब्रह्मभूयाय भवतीति । यद्यातुरः स्यान्मनसा वाचा संन्यसेत् । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्मविदित्येवमेवैष भगवन् वै याज्ञवल्क्यः ॥ ९ ॥
 
 
::::तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवतकप्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः ॥ १० ॥
 
 
::::त्रिदण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥ ११ ॥
 
 
::::यथा जातरूपधरो निर्द्वन्दो निष्परिग्रहस्तत्तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूल-कुलालशालाग्निहोत्रशालानदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेष्वनिकेतवास्य प्रयत्नो निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नाम स परमहंसो नामेति ॥ १२ ॥
 
 
::::ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
::::पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
::::::ॐ शान्तिः शान्तिः शान्तिः ॥
 
 
:::::: ॥ इत्यथर्ववेदीया जाबालोपनिषत्समाप्ता ॥
"https://sa.wikisource.org/wiki/जाबालोपनिषत्_(यजुर्वेदः)" इत्यस्माद् प्रतिप्राप्तम्