"जाबालोपनिषत् (सामवेदः)" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १:
{{Upanishad}}
 
॥ जाबालोपनिषत् ॥
 
<div class="verse">
पङ्क्तिः ७:
जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।
वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥
 
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं
देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
भूतानां ब्रह्मसदनम् ।
तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव ।
इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥
भूतानां ब्रह्मसदनम् ॥
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म
व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति
Line २४ ⟶ २५:
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त
आत्मा तं कथमहं विजानीयामिति ॥
 
स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य
एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥
 
सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति ।
वरणायां नाश्यां च मध्ये प्रतिष्ठित इति ॥
 
मध्ये प्रतिष्ठित इति ॥
का वै वरणा का च नाशीति ।
सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति ॥
 
सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति ॥
कतमं चास्य स्थानं भवतीति ।
भ्रुवोर्घ्राणस्य च यः
सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति ।
एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ।
एतद्वै
सोऽविमुक्त उपास्य इति
सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ।
. सोऽविमुक्तं ज्ञानमाचष्टे ।
सोऽविमुक्त उपास्य इति
. सोऽविमुक्तं ज्ञानमाचष्टे ।
यो वैतदेवं वेदेति ॥ २ ॥
 
अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति ॥
स होवाच याज्ञवल्क्यः ।
शतरुद्रियेणेत्येतान्येव ह वा अमृतस्य नामानि ॥
अमृतस्य नामानि ॥
एतैर्ह वा अमृतो भवतीति एवमेवैतद्याज्ञवल्क्यः ॥ ३ ॥
 
Line ५१ ⟶ ५३:
स होवाच याज्ञवल्क्यः ।
ब्रह्मचर्यं परिसमाप्य गृही भवेत् ।
गृही भूत्वा वनी भवेत् ।
भवेत् ।
वनी भूत्वा प्रव्रजेत् ।
यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ॥
यदि वेतरथा
 
ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ॥
अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको
वोत्सन्नग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ।
तद्धैके प्राजापत्यामेवेष्टि, न् कुर्वन्ति ।
तदु तथा न कुर्यादाग्नेयीमेव कुर्यात् ॥
 
कुर्यादाग्नेयीमेव कुर्यात् ॥
अग्निर्ह वै प्राणः प्राणमेव तथा करोति ॥
त्रैधातवीयामेव कुर्यात् ।
एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ॥
 
सत्त्वं रजस्तम इति ॥
अयं ते योनिरृत्विजो यतो जातः प्राणादरोचथाः ।
तं प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम् ।
तं
इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् ॥
प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम् ।
 
इत्यनेन
मन्त्रेणाग्निमाजिघ्रेत् ॥
एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ
स्वाहेत्येवमेवैतदाह ॥
ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत् ॥
 
यद्यग्निं न विन्देदप्सु जुहुयात् ।
आपो वै सर्वा देवताः
Line ७९ ⟶ ८०:
वदेत् ।
एतद्ब्रह्मैतदुपासितव्यम् ।
एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥ ४ ॥
याज्ञवल्क्यः ॥ ४ ॥
 
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं पृच्छामि त्वा
याज्ञवल्क्य अयज्ञोपवीति कथं ब्राह्मण इति ।
स होवाच याज्ञवल्क्यः ।
याज्ञवल्क्यः ।
इदमेवास्य तद्यज्ञोपवीतं य आत्मापः
प्राश्याचम्यायं विधिः परिव्राजकानाम् ।
वीराध्वाने वा
अनाशके वा अपां प्रवेशे वा अग्निप्रवेशे वा महाप्रस्थाने वा
. अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही
भैक्षणो ब्रह्मभूयाय भवतीति ।
यद्यातुरः स्यान्मनसा वाचा संन्यसेत् ।
वाचा संन्यसेत् ।
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति
संन्यासी ब्रह्मविदित्येवमेवैष भगवन्याज्ञवल्क्य ॥ ५ ॥
Line १०४ ⟶ १०२:
जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं
भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥
 
यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहस्तत्तद्ब्रह्ममार्गे
सम्यक्संपन्नः शुद्धमानसः प्राणसन्धारणार्थं
"https://sa.wikisource.org/wiki/जाबालोपनिषत्_(सामवेदः)" इत्यस्माद् प्रतिप्राप्तम्