"आत्मबोधोपनिषत्" इत्यस्य संस्करणे भेदः

आत्मबोधोपनिषत् ॥ आत्मबोधोपनिषत् ॥ ##४२## श्रीम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
आत्मबोध उपनिषद्
आत्मबोधोपनिषत्
आत्मबोधोपनिषत्
 
 
॥ आत्मबोधोपनिषत् ॥ ##४२## श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् । स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥ ॐ वाङ्मे मनसीति शान्तिः ॥
::ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकारो उकार मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । ॐ नमो नारायणाय शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति मन्त्रोपासको वैकुण्ठभवनं गमिष्यति । ॥ १॥
 
:: अथ यदिदं ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं दीपवत्प्रकाशम् ॥२॥
॥ आत्मबोधोपनिषत् ॥ ##४२##
श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् ।
::ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥३॥
स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥
 
ॐ वाङ्मे मनसीति शान्तिः ॥
:: सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं ब्रह्मोम् ॥४॥
ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकार
 
मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते
:: शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति । द्वैताद्वैतमभयं भवति मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥५॥
योगी जन्मसंसारबन्धनात् । ॐ नमो नारायणाय
 
शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति
:: हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥६॥
मन्त्रोपासको वैकुण्ठभवनं गमिष्यति । अथ यदिदं
 
ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं
:: स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् ॥७॥
दीपवत्प्रकाशम् ॥
 
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।
:: यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितमं तस्मिन्मां देहि स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च गच्छत्यों नमः ॥ ८॥
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥
 
सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं
::::::::॥द्वितीयोऽद्याय:॥
ब्रह्मोम् । शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति ।
 
द्वैताद्वैतमभयं भवति । मृत्योः स मृत्युमाप्नोति य इह
::प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् । अस्तमिताहन्तोऽहं प्रगलितजगदीशजीवभेदोऽहम् ॥ १॥
नानेव पश्यति । हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने
 
प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा
::प्रत्यगभिन्नपरोऽहं विध्वस्ताशेषविधिनिषेधोऽहम् । समुदस्ताश्रमितोऽहं प्रविततसुखपूर्ण-संविदेवाहम् ॥ २॥
प्रज्ञानं ब्रह्म । स एतेन
 
प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके
::साक्ष्यहमनपेक्षोऽहं निजमहिम्नि संस्थितोऽहमचलोऽहम् । अजरोऽहमव्ययोऽहं पक्षविपक्षादिभेदविधुरोऽहम् ॥ ३॥
सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् ।
 
यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् । तस्मिन्मां देहि
::अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरेवाहम् । सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माऽहम् ॥ ४॥
स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च
 
गच्छत्यों नमः ॥ १॥
::निस्त्रैगुण्यपदोऽहं कुक्षिस्थानेकलोककलनोऽहम् । कूटस्थचेतनोऽहं निष्क्रियधामाहमप्रतर्क्योऽहम् ॥ ५॥
प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् ।
 
अस्तमिताहन्तोऽहं प्रगलितजगदीशजीवभेदोऽहम् ॥ १॥
::एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् । निरवयोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् ॥ ६॥
प्रत्यगभिन्नपरोऽहं विध्वस्ताशेषविधिनिषेधोऽहम् ।
 
समुदस्ताश्रमितोऽहं प्रविततसुखपूर्णसंविदेवाहम् ॥ २॥
::निरवधिनिजबोधोऽहं शुभतरभावोऽहमप्रभेद्योऽहम् । विभुरहमनवद्योऽहं निरवधिनिःसीमतत्त्वमात्रोऽहम् ॥ ७॥
साक्ष्यहमनपेक्षोऽहं निजमहिम्नि संस्थितोऽहमचलोऽहम् ।
 
अजरोऽहमव्ययोऽहं पक्षविपक्षादिभेदविधुरोऽहम् ॥ ३॥
::वेद्योऽहमगमास्तैराराध्योऽहं सकलभुवनहृद्योऽहम् । परमानन्दघनोऽहम् परमानन्दैकभूमरूपोऽहम् ॥ ८॥
अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरेवाहम् ।
 
सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माऽहम् ॥ ४॥
::शुद्धोऽहमद्वयोऽहं सन्ततभावोऽहमादिशून्योऽहम् । शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहमद्भुतात्माहम् ॥ ९॥
निस्त्रैगुण्यपदोऽहं कुक्षिस्थानेकलोककलनोऽहम् ।
 
कूटस्थचेतनोऽहं निष्क्रियधामाहमप्रतर्क्योऽहम् ॥ ५॥
::शुद्धोऽहमान्तरोऽहं शाश्वतविज्ञानसमरसात्माहम् । शोधितपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेवाहम् ॥ १०॥
एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् ।
 
निरवयोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् ॥ ६॥
::विवेकयुक्तिबुद्ध्याहं जानाम्यात्मानमद्वयम् । तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ ११॥
निरवधिनिजबोधोऽहं शुभतरभावोऽहमप्रभेद्योऽहम् ।
 
विभुरहमनवद्योऽहं निरवधिनिःसीमतत्त्वमात्रोऽहम् ॥ ७॥
::निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा । सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ॥ १२॥
वेद्योऽहमगमास्तैराराध्योऽहं सकलभुवनहृद्योऽहम् ।
 
परमानन्दघनोऽहम् परमानन्दैकभूमरूपोऽहम् ॥ ८॥
::प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि । यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा । ॥ १३॥
शुद्धोऽहमद्वयोऽहं सन्ततभावोऽहमादिशून्योऽहम् ।
 
शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहमद्भुतात्माहम् ॥ ९॥
::अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्त्रयम् । ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः ॥ १४॥
शुद्धोऽहमान्तरोऽहं शाश्वतविज्ञानसमरसात्माहम् ।
 
शोधितपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेवाहम् ॥ १०॥
::बुद्बुदादिविकारान्तस्तरङ्गः सागरे यथा । तरङ्गस्थं द्रवं सिन्धुर्न वाञ्छति यथा तथा ॥ १५॥
विवेकयुक्तिबुद्ध्याहं जानाम्यात्मानमद्वयम् ।
 
तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ ११॥
::विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः। दारिद्र्याशा यथा नास्ति संपन्नस्य तथा मम ॥ १६॥
निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा ।
 
सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ।
::ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् । विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् ॥ १७॥
प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि ॥ १२॥
 
यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा ।
::आत्मानमपि दृष्ट्वाहमनात्मानं त्यजाम्यहम् । घटावभासको भानुर्घटनाशे न नश्यति ॥ १८॥
अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्त्रयम् ॥ १३॥
 
ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः ।
::देहावभासकः साक्षी देहनाशे न नश्यति । न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ॥ १९॥
बुद्बुदादिविकारान्तस्तरङ्गः सागरे यथा ॥ १४॥
 
तरङ्गस्थं द्रवं सिन्धुर्न वाञ्छति यथा तथा ।
::मायामात्रविकासत्वान्मायातीतोऽहमद्वयः । प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ॥ २०॥
विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः ॥ १५॥
 
दारिद्र्याशा यथा नास्ति संपन्नस्य तथा मम ।
::आनन्दबुद्धिपूर्णस्य मम दुःखं कथं भवेत् । आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायितम् ॥ २१॥
ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् ॥ १६॥
 
विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति
::कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् । ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्यजातयः ॥ २२॥
बुद्धिमान् ।
 
आत्मानमपि दृष्ट्वाहमनात्मानं त्यजाम्यहम् ॥ १७॥
::स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि । क्षुत्पिपासान्ध्यबाधिर्यकाम क्रोधादयोऽखिलाः ॥ २३॥
घटावभासको भानुर्घटनाशे न नश्यति ।
 
देहावभासकः साक्षी देहनाशे न नश्यति ॥ १८॥
::लिङ्गदेहगता एते ह्यलिङ्गस्य न सन्ति हि । जडत्वप्रियमोदत्वधर्माः कारणदेहगाः ॥ २४॥
न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ।
 
मायामात्रविकासत्वान्मायातीतोऽहमद्वयः ॥ १९॥
::न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः। उलूकस्य यथा भानुरन्धकारः प्रतीयते ॥ २५॥
प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ।
 
आनन्दबुद्धिपूर्णस्य मम दुःखं कथं भवेत् ॥ २०॥
::स्वप्रकाशे परानन्दे तमो मूढस्य जायते । चक्षुर्दृष्टिनिरोधेऽभ्रैः सूर्यो नास्तीति मन्यते ॥ २६॥
आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायितम् ।
 
कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २१॥
::तथाऽज्ञानावृतो देही ब्रह्म नास्तीति मन्यते । यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ॥ २७॥
ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्यजातयः ।
 
स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि ॥ २२॥
::न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशतः । स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ॥ २८॥
क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः ।
 
लिङ्गदेहगता एते ह्यलिङ्गस्य न सन्ति हि ॥ २३॥
::स्वल्पोऽपि बोधो निबिडे बहुलं नाशयेत्तमः । कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि ॥ २९॥
जडत्वप्रियमोदत्वधर्माः कारणदेहगाः ।
 
न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः ॥ २४॥
::अहङ्कारादिदेहान्तं जगन्नास्त्यहमद्वयः । चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ॥ ३०॥
उलूकस्य यथा भानुरन्धकारः प्रतीयते ।
 
स्वप्रकाशे परानन्दे तमो मूढस्य जायते ॥ २५॥
::आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत् । आत्मप्रबोधोपनिष मुहूर्तमुपासित्वा न स पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् ॥ ३१॥
चक्षुर्दृष्टिनिरोधेऽभ्रैः सूर्यो नास्तीति मन्यते ।
 
तथाऽज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ २६॥
::ॐ वाङ्मे मनसीति शान्तिः ॥
यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ।
 
न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशतः ॥ २७॥
::::::इति आत्मबोधोपनिषत्समाप्ता ॥
स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ।
स्वल्पोऽपि बोधो निबिडे बहुलं नाशयेत्तमः ॥ २८॥
कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि ।
अहङ्कारादिदेहान्तं जगन्नास्त्यहमद्वयः ॥ २९॥
चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ।
आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत् ॥ ३०॥
आत्मप्रबोधोपनिषदं मुहूर्तमुपासित्वा न स पुनरावर्तते न
स पुनरावर्तत इत्युपनिषत् ॥
ॐ वाङ्मे मनसीति शान्तिः ॥
इति आत्मबोधोपनिषत्समाप्ता ॥
"https://sa.wikisource.org/wiki/आत्मबोधोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्