"नृसिंहतापनी उपनिषद्-1" इत्यस्य संस्करणे भेदः

(लघु) १ अवतरण: from old wikisource
No edit summary
पङ्क्तिः १:
::::::॥ नृसिंहतापिन्युपनिषत् ॥
॥नृसिंहतापिन्युपनिषत्॥<br>
 
॥नृसिंहपूर्वतापिन्युपनिषत्॥<br>
 
यत्तुर्योङ्काराग्रपराभूमिस्थिरवरासनम्।<br>
::::ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
प्रतियोगिविनिर्मुक्ततुर्यंतुर्यमहं महः॥<br>
::::स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः।<br>
::::स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
भद्रं पश्येमाक्षभिर्यजत्राः।<br>
::::स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः।<br>
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
व्यशेम देवहितं यदायुः।<br>
 
स्वस्ति न इन्द्रो वृद्धश्रवाः।<br>
 
स्वस्ति नः पूषा विश्ववेदाः।<br>
::::॥ प्रथमोऽपनिषत् ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।<br>
 
स्वस्ति नो बृहस्पतिर्दधातु।<br>
::::ॐ आपो वा इदमासन् सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति । तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति तत्कर्मणा करोति । तदेषभ्यनूक्ता - कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषेति उपैनं तदुपनमति यत्कामो भवति य एवं वेद ॥ १ ॥
ॐ शान्तिः शान्तिः शान्तिः॥<br>
 
ॐ आपो वा इदमासंस्तत्सलिलमेव।<br>
 
स प्रजापतिरेकः पुष्करपर्णे समभवत्।<br>
::::स तपोऽतप्यत स तपस्तप्त्वा स एतं मन्त्रराजं नारसिंहमानुष्टुभमपश्यत्तेन वै सर्वमिदमसृजत यदिदं किञ्च । तस्मात्सर्वमानुष्टुभमित्याचक्षते यदिदं किञ्च । अनुष्टुभो वा इमानि भूतानि जायन्ते । अनुष्टुभा जातानि जीवन्ति । अनुष्टुभं प्रयन्त्यभिसंविशन्ति तस्यैषा भवति अनुष्टुप्प्रथमा भवति अनुष्टुबुत्तमा भवति वाग्वा अनुष्टुप् वाचैव प्रयन्ति वाचोद्यन्ति परमा वा एषा छन्दसां यदनुष्टुबिति ॥ २ ॥
तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति।<br>
 
तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति<br>
 
तत्कर्मणा करोति तदेषभ्यनूक्ता।<br>
::::ससागरां सपर्वतां सप्तद्वीपां वसुन्धरां तत्साम्नः प्रथमं पादं जानीयात् । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं तत्साम्नो द्वितीतयं पादं जानीयाद्वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीयात् । ब्रह्मस्वरूपं निरञ्जनं परमं व्योमकं तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ ३ ॥
कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत्।<br>
 
सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषेति<br>
 
उपैनं तदुपनमति यत्कामो भवति य एवं वेद<br>
::::ऋग्यजुःसामाथर्वाणश्चत्वारो वेदाः साङ्गाः सशाखाश्चत्वारः पादा भवन्ति ॥ ४ ॥
स तपोऽतप्यत स तपस्तप्त्वा स एतं मन्त्रराजं<br>
 
नारसिंहमानुष्टभमपश्यत्तेन वै सर्वमिदमसृजत<br>
 
यदिदं किञ्च। तस्मात्सर्वमानुष्टुभमित्याचक्षते<br>
::::किं ध्यानं किं दैवतं कान्यङ्गानि कानि दैवतानि किं छन्दः क ऋषिरिति ॥ ५ ॥
यदिदं किञ्च। अनुष्टुभो वा इमानि भूतानि जायन्ते<br>
 
अनुष्टुभा जातानि जीवन्ति अनुष्टुभं प्रयन्त्यभिसंविशन्ति<br>
 
तस्यैशा भवति अनुष्टुप्प्रथमा भवति<br>
::::स होवाच प्रजापतिः स यो ह वै सावित्र्यस्याष्टाक्षरं पदं श्रियाभिषिक्तं तत्साम्नोऽङ्गं वेद श्रिया हैवाभिषिच्यते । सर्वे वेदाः प्रणवादिकास्तं प्रणवं तत्साम्नोऽङ्गं वेद स त्रींल्लोकाञ्जयति चतुर्विंशत्यक्षरा महालक्ष्मीर्यजुस्तत्साम्नोऽङ्गं वेद स आयुर्यशःकीर्तिज्ञानैश्वैर्यवान्भवति । तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ ६ ॥
अनुष्टुबुत्तमा भवति वाग्वा अनुष्टुप् वाचैव प्रयन्ति<br>
 
वाचोद्यन्ति परमा वा एषा छन्दसां यदनुष्टुबिति॥१॥<br>
 
ससागरां सपर्वतां सप्तद्वीपां वसुन्धरां तत्साम्नः<br>
::::सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति । द्वात्रिंशदक्षरं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्री शूद्रः स मृतोऽधो गच्छति तस्मात्सर्वदा नाचष्टे यद्याचष्टे स आचार्यस्तेनैव स मृतोऽधो गच्छति ॥ ७ ॥
प्रथमं पादं जानीयात्<br>
 
यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं<br>
 
तत्साम्नो द्वितीतयं पादं जानीयाद्वसुरुद्रादित्यैः<br>
::::स होवाच प्रजापतिः अग्निर्वै देवा इदं सर्वं विश्वा भूतानि प्राणा वा इन्द्रियाणि पशवोऽन्नमभृतं सम्राट् स्वराड्विराट् तत्साम्नः प्रथमं पादं जानीयात् । ऋग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्मयः पुरुषस्तत्साम्नो द्वितीयं पादं जानीयात् । य ओषधीनां प्रभुर्भवति ताराधिपतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयात् । स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ ८ ॥
सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीयात्<br>
 
ब्रह्मस्वरूपं निरञ्जनं परमं व्योमकं तत्साम्नश्चतुर्थं<br>
 
पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति<br>
::::उग्रं प्रथमस्याद्यं ज्वलं द्वितीयस्याद्यं नृसिंहं तृतीयस्याद्यं मृत्युं चतुर्थस्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । तस्मादिदं साम यत्र कुत्रचिन्नाचष्टे यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै शिष्याय वा चेति ॥ ९ ॥
ऋग्यजुःसामाथर्वाणश्चत्वारो वेदाः साङ्गाः<br>
 
सशाखाश्चत्वारः पादा भवन्ति किं ध्यानं किं दैवतं<br>
 
कान्यङ्गानि कानि दैवतानि किं छन्दः क ऋषिरिति॥२॥<br>
::::क्षीरोदार्णवशायिनं नृकेसरिविग्रहं योगिध्येयं परं पदं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ १० ॥
स होवाच प्रजापतिः स यो ह वै सावित्र्यस्याष्टाक्षरं<br>
 
पदं श्रियाभिषिक्तं तत्साम्नोऽङ्गं वेद श्रिया<br>
 
हैवाभिषिच्यते सर्वे वेदाः प्राणवादिकास्तं प्रवणं<br>
::::वीरं प्रथमास्याद्यार्ध्यान्त्यं तं स द्वितीयस्याद्यार्ध्यान्त्यं हं भी तृतीयस्याद्यार्ध्यान्त्यं मृत्युं चतुर्थस्याद्यार्ध्यान्त्यं साम तु जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । तस्मादिदं साम येन केनचिदाचार्यमुखेन यो जानीते स तेनैव शरीरेण संसारान्मुच्यते मोचयति मुमुक्षुर्भवति । जपात्तेनैव शरीरेण देवतादर्शनं करोति तस्मादिदमेव मुख्यद्वारं कलौ नान्येषां भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ ११ ॥
तत्साम्नोऽङ्गं वेद स त्रींल्लोकाञ्जयति चतुर्विंशत्यक्षरा<br>
 
महालक्ष्मीर्यजुस्तत्साम्नोऽङ्गं वेद स आयुर्यशःकीर्ति- <br>
 
ज्ञानैश्वैर्यवान्भवति तस्मादिदं साङ्गं साम<br>
::::ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् । उमापतिः पशुपतिः पिनाकी ह्यमितद्युतिः । ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्यो वै यजुर्वेदवाच्यस्त्वं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ १२ ॥
जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति सावित्रीं<br>
 
प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति<br>
 
द्वात्रिंशदक्षरं साम जानीयाद्यो जानीते<br>
::::महाप्रथमान्तार्धस्याद्यन्तवतो द्वितीयान्तार्धस्याद्यं षणं तृतीयान्तार्धस्याद्यं नाम चतुर्थान्तर्धस्याद्यं साम जानीयाद्यॊ जानीते सोऽमृतत्वं च गच्छति । तस्मादिदं साम सच्चिदानन्दमयं परं ब्रह्म तमेववंविद्वानमृत इह भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ १३ ॥
सोऽमृतत्वं च गच्छति सावित्रीं लक्ष्मीं यजुः प्रणवं<br>
 
यदि जानीयात् स्त्री शूद्रः स मृतोऽधो गच्छति<br>
 
तस्मात्सर्वदा नाचष्टे यद्याचष्टे<br>
::::विश्वसृज एतेन वै विश्वमिदमसृजन्त यद्विश्वमसृजन्त तस्माद्विश्वसृजो विश्वमेनाननु प्रजायते ब्रह्मणः सलोकतां सार्ष्टितां सायुज्यं यान्ति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ १४ ॥
स आचार्यस्तेनैव स मृतोऽधो गच्छति॥३॥<br>
 
स होवाच प्रजापतिः अग्निर्वै देवा इदं सर्वं विश्वा<br>
 
भूतानि प्राणा वा इन्द्रियाणि पशवोऽन्नमभृतं<br>
::::विष्णुं प्रथमान्त्यं मुखं द्वितीयान्त्यं भद्रं तृतीयान्त्यं म्यहं चतुर्थ्यान्तं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । योऽसौ यदिदं किञ्चात्मनि ब्रह्मण्येवानुष्टुभं जानीयाद्यो जानीते सॊऽमृतत्वं च गच्छति ॥ य इहैव स्थातुमपेक्षते तस्मै सर्वैश्वैर्यं ददाति । यत्र कुत्रापि म्रियते देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे येनासावमृतीभूत्वा सोऽमृतत्वं च गच्छति ॥ १५ ॥
सम्राट् स्वराड्विराट् तत्साम्नः प्रथमं पादं जानीयात्<br>
 
ऋग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्मयः<br>
 
पुरुषस्तत्साम्नो द्वितीयं पादं जानीयात् य ओषधीनां<br>
::::तस्मादिदं साममध्यगं जपति तस्मादिदं सामाङ्गं प्रजापतिस्तस्मादिदं सामाङ्गं प्रजापतिर्य एवं वेदेति महोपनिषत् । य एतां महोपनिषदं वेद स कृतपुरश्चरणो महाविष्णुर्भवति महाविष्णुर्भवति ॥ १६ ॥
प्रभुर्भवति ताराधिपतिः सोमस्तत्साम्नस्तृतीयं पादं<br>
 
जानीयात् स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः<br>
 
परमः स्वराट् तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते<br>
::::॥ द्वितीयॊऽपनिषत् ॥
सोऽमृतत्वं च गच्छति उग्रं प्रथमस्याद्यं ज्वलं<br>
 
द्वितीयस्याद्यं नृसिंहं तृतीयस्याद्यं मृत्युं<br>
::::देवा ह वै मृत्योः पाप्मभ्यः संसाराच्च बिभीयुस्ते प्रजापतिमुपाधावंस्तेभ्य एतं मन्त्रराजं नारसिंहमानुष्टुभं प्रायच्छत्तेन वै ते मृत्युमजयन् पाप्मानं चातरन्संसारं चातरंस्तस्माद्यो मृत्योः पाप्मभ्यः संसाराच्च बिभीयात्स एतं मन्त्रराजं नारसिंहमानुष्टुभं प्रतिगृह्णीयात्स मृत्युं तरति स पाप्मानं तरति स संसारं तरति ॥ १ ॥
चतुर्थस्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च<br>
 
गच्छति तस्मादिदं साम यत्र कुत्रचिन्नाचष्टे यदि<br>
 
दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै<br>
::::तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिर्ऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः सा साम्नः प्रथमः पादो भवति । द्वितीयान्तरिक्षं स उकारः स यजुभिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः सा साम्नो द्वितीयः पादो भवति । तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयः सा साम्नस्तृतीयः पादो भवति । यावसानेऽस्य चतुर्थ्यर्धमात्रा स सोमलोक ओङ्कारः सोऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेकर्षिर्भास्वती स्मृता सा साम्नश्चतुर्थः पादो भवति ॥ २ ॥
शिष्याय वा चेति॥४॥<br>
 
स होवाच प्रजापतिः क्षीरोदार्णवशायिनं नृकेसरिविग्रहं<br>
 
योगिध्येयं परं पदं साम जानीयाद्यो जानीते सोऽमृतत्वं<br>
::::अष्टाक्षरः प्रथमः पादो भवत्यष्टाक्षरास्त्रयः पादा भवन्त्येवं द्वात्रिंशदक्षराणि संपद्यन्ते द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदं सृष्टमनुष्टुभा सर्वमुपसंहृतम् ॥ ३ ॥
च गच्छति वीरं प्रथमास्याद्यार्ध्यान्त्यं तं स<br>
 
द्वितीयस्याद्यार्ध्यान्त्यं हं भी तृतीयस्याद्यार्ध्यान्त्यं<br>
 
मृत्युं चतुर्थस्याद्यार्ध्यान्त्यं साम तु जानीयाद्यो जानीते<br>
::::तस्य हैतस्य पञ्चाङ्गानि भवन्ति चत्वारः पादाश्चत्वाराङ्गानि भवन्ति सप्रणवं सर्वं पञ्चमं भवति हृदयाय नमः शिरसे स्वाहा शिखायै वषट् कवचाय हुं अस्त्राय फडिति प्रथमं प्रथमेन संयुज्यते द्वितीयं द्वितीयेन तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं पञ्चमेन व्यतिषजति व्यतिषिक्ता वा इमे लोकास्तस्माद्व्यतिषिक्तान्यङ्गानि भवन्ति ॥ ४ ॥
सोऽमृतत्वं च गच्छति तस्मादिदं साम येन<br>
 
केनचिदाचार्यमुखेन यो जानीते स तेनैव शरीरेण<br>
 
संसारान्मुच्यते मोचयति मुमुक्षुर्भवति जपात्तेनैव शरीरेण<br>
::::ओमित्येतदक्षरमिदं सर्वं तस्मात्प्रत्यक्षरमुभयत ओङ्कारो भवति । अक्षराणां न्यासमुपदिशन्ति ब्रह्मवादिनः ॥ ५ ॥
देवतादर्शनं करोति तस्मादिदमेव मुख्यद्वारं कलौ<br>
 
नान्येषं भवति<br>
 
तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति॥५॥<br>
::::तस्य ह वा उग्रं प्रथमं स्थानं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति वीरं द्वितीयं स्थानं महाविष्णुं तृतीयं स्थानं ज्वलन्तं चतुर्थं स्थानं सर्वतोमुखं पञ्चमं स्थानं नृसिंहं षष्ठं स्थानं भीषणं सप्तमं स्थानं भद्रमष्टमं स्थानं मृत्युमृत्युं नवमं स्थानं नमामि दशमं स्थानममेकादशं स्थानं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ ६ ॥
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्।<br>
 
ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम्॥<br>
 
उमापतिः पशुपतिः पिनाकी ह्यमितद्युतिः।<br>
::::एकादशपदा वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदं सृष्टमनुष्टुभा सर्वमिदमुपसंहृतं तस्मात्सर्वानुष्टुभं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ ७ ॥
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां<br>
 
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्यो वै यजुर्वेदवाच्यस्त्वं<br>
 
साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति<br>
::::देव ह वै प्रजापतिमब्रुवन्नथ कस्मादुच्यत उग्रमिति । स होवाच प्रजापतिर्यस्मात्स्वमहिम्ना सर्वांल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतान्युद्गृह्णात्यजस्रं सृजति विसृजति वासयत्त्युद्ग्राह्यत उद्गृह्यते स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहन्त्रुमुग्रम् । मृडा जरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः तस्मादुच्यत उग्रमिति ॥ ८ ॥
महाप्रथमान्तार्धस्याद्यन्तवतो द्वितीयान्तार्धस्याद्यं<br>
 
षणं तृतीयान्तार्धस्याद्यं नाम चतुर्थान्तर्धस्याद्यं<br>
 
साम जानीते सोऽमृतत्वं च गच्छति तस्मादिदं साम<br>
::::अथ कस्मादुच्यते वीरमिति । यस्मात्स्वमहिम्ना सर्वांल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति । यतो वीरः कर्मण्यः सुदृक्षो युक्तग्राव जायते देवकामस्तस्मादुच्यते वीरमिति ॥ ९ ॥
सच्चिदानन्दमयं परं ब्रह्म तमेववंविद्वानमृत<br>
 
इह भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते<br>
 
सोऽमृतत्वं च गच्छति॥६॥<br>
::::अथ कस्मादुच्यते महाविष्णुमिति । यस्मात्स्वमहिम्ना सर्वांल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि व्याप्नोति व्यापयति स्नेहो यथा पललपिण्डं शान्तमूलमोतं प्रोतमनुव्यासं व्यतिषिक्तो व्यापयते । यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानः त्रीणि ज्योतींषि सचते स षोडषीं तस्मादुच्यते महाविष्णुमिति ॥ १० ॥
विश्वसृज एतेन वै विश्वमिदमसृजन्त यद्विश्वमसृजन्त<br>
 
तस्माद्विश्वसृजो विश्वमेनाननु प्रजायते ब्रह्मणः<br>
 
सलोकतां सार्ष्टितां सायुज्यं यान्ति तस्मादिदं<br>
::::अथ कस्मादुच्यते ज्वलन्तमिति । यस्मात्स्वमहिम्ना सर्वांल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते । सविता प्रसविता दीप्तो दीपयन्दीप्यमानः ज्वलञ्ज्वलिता तपन्वितपन्त्संतपन्रोचनो रोचमानः शोभनः शोभमानः कल्याणस्तस्मादुच्यते ज्वलन्तमिति ॥ ११ ॥
साङ्गं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति<br>
 
विष्णुं प्रथमान्त्यं मुखं द्वितीयान्त्यं भद्रं<br>
 
तृतीयान्त्यं म्यहं चतुर्थ्यान्तं साम जानीयाद्यो<br>
::::अथ कस्मादुच्यते सर्वतोमुखमिति । यस्मात्स्वमहिम्ना सर्वांल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि स्वयमनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वगतस्तिष्ठति । एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनं सांपराये नमामि तमहं सर्वतोमुखमिति तस्मादुच्यते सर्वतोमुखमिति ॥ १२ ॥
जानीते सोऽमृतत्वं च गच्छति स्त्रीपुंसयोर्वा इहैव<br>
 
स्थातुमपेक्षते तस्मै सर्वैश्वैर्यं ददाति यत्र कुत्रापि<br>
 
म्रियते देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे<br>
::::अथ कस्मादुच्यते नृसिंहमिति । यस्मात्सर्वेषां भूतानां ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्यतमः श्रेष्ठतमश्च । तस्मान्नृसिंह आसीत्परमेश्वरो जगद्धितं वा एतद्रूपं यदक्षरं भवति । प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा । तस्मादुच्यते नृसिंहमिति ॥ १३ ॥
येनासावमृतीभूत्वा सोऽमृतत्वं च गच्छति<br>
 
तस्मादिदं साम मध्यगं जपति तस्मादिदं सामाङ्गं<br>
 
प्रजापतिस्तस्मादिदं सामाङ्गं प्रजापतिर्य एवं वेदेति<br>
::::अथ कस्मादुच्यते भीषणमिति । यस्माद्भीषणं यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः कुतश्च न बिभेति । भीषास्मत्द्वातः पवते भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रस्य मृत्युर्धावति पञ्चम इति तस्मादुच्यते भीषणमिति ॥ १४ ॥
महोपनिषत्। य एतां महोपनिषदं वेद स<br>
 
कृतपुरश्चरणो महाविष्णुर्भवति महाविष्णुर्भवति॥७॥<br>
 
इति प्रथमोपनिषत्॥१॥<br>
::::अथ कस्मादुच्यते भद्रमिति । यस्मात्स्वयं भद्रो भूत्वा सर्वदा भद्रं ददाति । रोचनो रोचमानः शोभनः शोभमानः कल्याणः । भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः । तस्मादुच्यते भद्रमिति ॥ १५ ॥
<br>
 
देवा ह वै मृत्योः पाप्मभ्यः संसाराच्च बिभीयुस्ते<br>
 
प्रजापतिमुपाधावंस्तेभ्य एतं मन्त्रराजं<br>
::::अथ कस्मादुच्यते मृत्युमृत्युमिति । यस्मात्स्वमहिम्ना स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति । य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यो मृत्युमृत्युः कस्मै देवाय हविषा विधेम तस्मादुच्यते मृत्युमृत्युमिति ॥ १६ ॥
नारसिंहमानुष्टुभं प्रायच्छत्तेन वै ते मृत्युमजयन्<br>
 
पाप्मानं चातरन्संसारं चातरंस्तस्माद्यो मृत्योः<br>
 
पाप्मभ्यः संसाराच्च बिभीयात्स एतं मन्त्रराजं<br>
::::अथ कस्मादुच्यते नमामीति । यस्माद्यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च । प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यं यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे तस्मादुच्यते नमामीति ॥ १७ ॥
नारसिंहमानुष्टुभं प्रतिगृह्णीयात्स मृत्युं तरति<br>
 
स पाप्मानं तरति स संसारं तरति तस्य ह वै प्रणवस्य<br>
 
या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरृग्वेदो ब्रह्मा<br>
::::अथ कस्मादुच्यतेऽहमिति । अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाभिः । यो मा ददाति स इ देवमावाः अहमन्नमन्नमदन्तमद्मि । अहं विश्वं भुवनमभ्यभवां सुवर्णज्योतिर्य एवं वेदेति महोपनिषत् ॥ ४ ॥
वसवो गायत्री गार्हपत्यः सा साम्नः प्रथमः पादो भवति<br>
 
द्वितीयान्तरिक्षं स उकारः स यजुभिर्यजुर्वेदो विष्णुरुद्रा- <br>
 
स्त्रिष्टुब्दक्षिणाग्निः सा साम्नो द्वितीयः पादो भवति<br>
::::॥ तृतीयोऽपनिषत् ॥
तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रा<br>
 
आदित्या जगत्याहवनीयः सा साम्नस्तृतीयः पादो भवति<br>
::::देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं नो ब्रूहि भगवन्निति ॥ १ ॥
यावसानेऽस्य चतुर्थ्यर्धमात्रा स सोमलोक ओङ्कारः<br>
 
सोऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो<br>
 
विराडेकर्षिर्भास्वती स्मृता सा साम्नश्चतुर्थः<br>
::::स होवाच प्रजापतिर्माया वा एषा नारसिंही सर्वमिदं सृजति सर्वमिदं रक्षति सर्वमिदं संहरति । तस्मान्मायामेतां शक्तिं विद्याद्य एतां मायां शक्तिं वेद स पाप्मानं तरति स मृत्युं तरति स संसारं तरति सोऽमृतत्वं च गच्छति महतीं श्रियमश्नुते ॥ २ ॥
पादो भवति॥१॥<br>
 
अष्टाक्षरः प्रथमः पादो भवत्यष्टाक्षरास्त्रयः<br>
 
पादा भवन्त्येवं द्वात्रिंशदक्षराणि संपद्यन्ते<br>
::::मीमांसन्ते ब्रह्मवादिनो ह्रस्वा दीर्घा प्लुता चेति । यदि ह्रस्वा भवति सर्वं पाप्मानं दहत्यमृतत्वं च गच्छति यदि दीर्घा भवति महतीं श्रियमाप्नोत्यमृतत्वं च गच्छति यदि प्लुता भवति ज्ञानवान्भवत्यमृतत्वं च गच्छति ॥ ३ ॥
द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा<br>
 
सर्वमिदं सृष्टमनुष्टुभा सर्वमुपसंहृतं<br>
 
तस्य हैतस्य पञ्चाङ्गानि भवन्ति चत्वारः<br>
::::तदेतदृषिणोक्तं निदर्शनं स ईं पाहि य ऋजीषी तरुत्रः श्रियं लक्ष्मीमौपलामम्बिकां गां षष्ठीं च यामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं सरूपामीहायुषे शरणमहं प्रपद्ये ॥ ४ ॥
पादाश्चत्वारङ्गानि भवन्ति सप्रणवं सर्वं<br>
 
पञ्चमं भवति हृदयाय नमः शिरसे स्वाहा<br>
 
शिखायै वषट् कवचाय हुं अस्त्राय फडिति<br>
::::सर्वेषां वा एतद्भूतानामाकाशः परायणं सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्त आकाशादेव जातानि जीवन्त्याकाशं प्रयत्यभिसंविशन्ति तस्मादाकाशं बीजं विद्यात् ॥ ५ ॥
प्रथमं प्रथमेन संयुज्यते द्वितीयं द्वितीयेन<br>
 
तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं<br>
 
पञ्चमेन व्यतिषजति व्यतिषिक्ता वा इमे<br>
::::तदेतदृषिणोक्तं निदर्शनं हंसः शुचिषद्वसुरन्तरिक्षसद्धोत वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जागोजा ऋतजा अद्रिजा ऋतं बृहत् । य एवं वेदेति महोपनिषत् ॥ ६ ॥
लोकास्तस्माद्व्यतिषिक्तान्यङ्गानि भवन्ति<br>
 
ओमित्येतदक्षरमिदं सर्वं तस्मात्प्रत्यक्षरमुभयत<br>
 
ओङ्कारो भवति अक्षराणां न्यासमुपदिशन्ति<br>
::::॥ चतुर्थोऽपनिषत् ॥
ब्रह्मवादिनः॥२॥<br>
 
तस्य ह वा उग्रं प्रथमं स्थानं जानीयाद्यो<br>
::::देवा ह वै प्रजापतिमब्रुवन्ननुष्टुभस्य मन्त्रराजस्य नारसिंहस्याङ्गमन्त्रान्नो ब्रूहि भगव इति ॥ १ ॥
जानीते सोऽमृतत्वं च गच्छति वीरं द्वितीयं स्थानं<br>
 
महाविष्णुं तृतीयं स्थानं ज्वलन्तं चतुर्थं<br>
 
स्थानं सर्वतोमुखं पञ्चमं स्थानं नृसिंहं<br>
::::स होवाच प्रजापतिः प्रणवं सावित्रीं यजुर्लक्ष्मीं नृसिंहगायत्रीमित्यङ्गानि जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ २ ॥
षष्ठं स्थानं भीषणं सप्तमं स्थानं<br>
 
भद्रमष्टमं स्थानं मृत्युमृत्युं नवमं स्थानं<br>
 
नमामि दशमं स्थानममेकादशं स्थानं<br>
::::ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ ३ ॥
जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति एकादशपदा<br>
 
वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदं सृष्टमनुष्टुभा<br>
 
सर्वमिदमुपसंहृतं तस्मात्सर्वानुष्टुभं जानीयाद्यो<br>
::::जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ४ ॥
जानीते सोऽमृतत्वं च गच्छति॥३॥<br>
 
देव ह वै प्रजापतिमब्रुवन्नथ कस्मादुच्यत<br>
 
उग्रमिति स होवाच प्रजापतिर्यस्मात्स्वमहिम्ना<br>
::::स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ५ ॥
सर्वांॅल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि<br>
 
भूतान्युद्वृह्णात्यजस्रं सृजति विसृजति<br>
 
वासयत्त्युद्ग्राह्यत उद्गृह्यते स्तुहि श्रुतं गर्तसदं<br>
::::यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एकानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयो पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
युवानं मृगं न भीममुपहन्त्रुमुग्रं<br>
 
मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः<br>
 
तस्मादुच्यत उग्रमिति॥<br>
::::नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७ ॥
अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना<br>
 
सर्वांॅल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि<br>
 
भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति<br>
::::अथ सावित्री गायत्र्या यजुषा प्रोक्ता तया सर्वमिदं व्याप्तं घृणिरिति द्वे अक्षरे सूर्य इति त्रीणि आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तं य एवं वेद श्रिया हैवाभिषिच्यते ॥ ८ ॥
यतो वीरः कर्मण्यः सुदृक्षो युक्तग्राव जायते<br>
 
देवकामस्तस्मादुच्यते वीरमिति॥<br>
 
अथ कस्मादुच्यते महाविष्णुमिति यस्मात्स्वमहिम्ना<br>
::::तदेतदृचाभ्युक्तम् ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः। यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति ॥ ९ ॥
सर्वांल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि<br>
 
भूतानि व्याप्नोति व्यापयति स्नेहो यथा पललपिण्डं<br>
 
शान्तमूलमोतं प्रोतमनुव्यासं व्यतिषिक्तो व्यापयते<br>
::::न ह वा एतस्यर्चा न यजुषा न साम्नार्थोऽस्ति यः सावित्रं वेदेति ॥ १० ॥
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा<br>
 
प्रजापतिः प्रजया संविदानः त्रीणि ज्योतींषि सचते<br>
 
सषोडषीं तस्मादुच्यते महाविष्णुमिति॥<br>
::::ॐ भूर्लक्ष्मीर्भुवर्लक्ष्मीः स्वर्लक्ष्मीः कालकर्णी तन्नो महालक्ष्मीः प्रचोदयात् इत्येषा वै महालक्ष्मीर्यजुर्गायत्री चतुर्विंशत्यक्षरा भवति ॥ ११ ॥
अथ कस्मादुच्यते ज्वलन्तमिति यस्मात्स्वमहिम्ना<br>
 
सर्वांल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि<br>
 
स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते सविता प्रसविता<br>
::::गायत्री वा इदं सर्वं यदिदं किञ्च तस्माद्य एतां महालक्ष्मीं याजुषीं वेद महतीं श्रियमश्नुते ॥ १२ ॥
दीप्तो दीपयन्दीप्यमानः ज्वलं ज्वलिता<br>
 
तपन्वितपन्त्संतपन्रोचनो<br>
 
रोचमानः शोभनः शोभमानः कल्याणस्तस्मादुच्यते<br>
::::ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि । तन्नः सिंहः प्रचोदयात् इत्येषा वै नृसिंहगायत्री देवानां वेदानां निदानं भवति य एवं वेद निदानवान्भवति ॥ १३ ॥
ज्वलन्तमिति॥<br>
 
अथ कस्मादुच्यते सर्वतोमुखमिति यस्मात्स्वमहिम्ना<br>
 
सर्वांल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि<br>
::::देवा ह वै प्रजापतिमब्रुवन्नथ कैर्मन्त्रैः स्तुतो देवः प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि भगवन्निति ॥ १४ ॥
स्वयमनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति<br>
 
सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वगतस्तिष्ठति।<br>
 
एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः।<br>
::::स होवाच प्रजापतिः । ॐ यो ह वै नृसिंहो देवो भगवान्यश्च ब्रह्मा बूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १ ॥ [ यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यौ ]
यमप्येति भुवनं सांपराये नमामि तमहं<br>
 
सर्वतोमुखमिति तस्मादुच्यते सर्वतोमुखमिति॥<br>
:::: .......यश्च विष्णुः....... ॥ २ ॥
अथ कस्मादुच्यते नृसिंहमिति यस्मात्सर्वेषां भूतानां<br>
 
ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्यतमः<br>
:::: .......यश्च महेश्वरः....... ॥ ३ ॥
श्रेष्ठतमश्च। तस्मान्नृसिंह आसीत्परमेश्वरो<br>
 
जगद्धितं वा एतद्रूपं यदक्षरं भवति प्रतद्विष्णुस्तवते<br>
:::: .......यश्च पुरुषः....... ॥ ४ ॥
वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः। यस्योरुषु<br>
 
त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा तस्मादुच्यते<br>
:::: .......यश्चेश्वरः....... ॥ ५ ॥
नृसिंहमिति॥<br>
 
अथ कस्मादुच्यते भीषणमिति यस्माद्भीषणं<br>
:::: .......या सरस्वती....... ॥ ६ ॥
यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः<br>
 
सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः कुतश्च<br>
:::: .......या श्रीः....... ॥ ७ ॥
न बिभेति भीषास्मत्द्वातः पवते भीषोदेति सूर्यः<br>
 
भीषास्मादग्निश्चेन्द्रस्य मृत्युर्धावति पञ्चम<br>
:::: .......या गौरी....... ॥ ८ ॥
इति तस्मादुच्यते भीषणमिति॥<br>
 
अथ कस्मादुच्यते भद्रमिति यस्मात्स्वयं भद्रो भूत्वा<br>
:::: .......या प्रकृतिः....... ॥ ९ ॥
सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः<br>
 
शोभमानः कल्याणः। भद्रं कर्णेभिः शृणुयाम<br>
:::: .......या विद्या....... ॥ १० ॥
देवाः भद्रं पश्येमाक्षभिर्यजत्राः<br>
 
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं<br>
:::: .......यश्चोङ्कारः....... ॥ ११ ॥
यदायुः तस्मादुच्यते भद्रमिति॥<br>
 
अथ कस्मादुच्यते मृत्युमृत्युमिति यस्मात्स्वमहिम्ना<br>
:::: .......याशतस्रोऽर्धमात्राः....... ॥ १२ ॥
स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति।<br>
 
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य<br>
:::: .......ये वेदाः साङ्गाः सशाखाः सेतिहासाः....... ॥ १३ ॥
देवाः यस्य छायामृतं यो मृत्युमृत्युः कस्मै<br>
 
देवाय हविषा विधेम तस्मादुच्यते मृत्युमृत्युमिति॥<br>
:::: .......ये च पञ्चाग्नयः....... ॥ १४ ॥
अथ कस्मादुच्यते नमामीति यस्माद्यं सर्वे देवा नमन्ति<br>
 
मुमुक्षवो ब्रह्मवादिनश्च। प्र नूनं ब्रह्मणस्पतिर्मन्त्रं<br>
:::: .......याः सप्त महाव्याहृतयः....... ॥ १५ ॥
वदत्युक्थ्यं यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि<br>
 
चक्रिरे तस्मादुच्यते नमामीति॥<br>
:::: .......ये चाष्टौ लोकपालाः....... ॥ १६ ॥
अथ कस्मादुच्यतेऽहमिति। अहमस्मि प्रथमजा ऋतास्य<br>
 
पूर्वं देवेभ्यो अमृतस्य नाभिः। यो मा ददाति स<br>
:::: .......ये चाष्टौ वसवः....... ॥ १७ ॥
इदेवमावाः अहमन्नमन्नमदन्तमद्मि अहं विश्वं<br>
 
भुवनमभ्यभवां सुवर्णज्योतिर्य एवं वेदेति महोपनिषत्॥४॥<br>
:::: .......ये चैकादश रुद्राः....... ॥ १८ ॥
इति द्वितीयोपनिषत्॥२॥<br>
 
<br>
:::: .......ये च द्वादशादित्याः....... ॥ १९ ॥
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य<br>
 
मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं नो<br>
:::: .......ये चाष्टौ ग्रहाः....... ॥ २० ॥
ब्रूहि भगवन्निति स होवाच प्रजापतिर्माया वा<br>
 
एषा नारसिंही सर्वमिदं सृजति सर्वमिदं रक्षति<br>
:::: .......यानि च पञ्चमहाभूतानि....... ॥ २१ ॥
सर्वमिदं संहरति तस्मान्मायामेतां शक्तिं<br>
 
विद्याद्य एअतां मायां शक्तिं वेद स पाप्मानं<br>
:::: .......यश्च कालः....... ॥ २२ ॥
तरति स मृत्युं तरति स संसारं तरति सोऽमृतत्वं<br>
 
च गच्छति महतीं श्रियमश्नुते मीमांसन्ते<br>
:::: .......यश्च मनुः....... ॥ २३ ॥
ब्रह्मवादिनो ह्रस्वा दीर्घा प्लुता चेति॥<br>
 
यदि ह्रस्वा भवति सर्वं पाप्मानं दहत्यमृतत्वं<br>
:::: .......यश्च मृत्युः....... ॥ २४ ॥
च गच्छति यदि दीर्घा भवति महतीं<br>
 
श्रियमाप्नोत्यमृतत्वं च गच्छति यदि प्लुता भवति<br>
:::: .......यश्च यमः....... ॥ २५ ॥
ज्ञानवान्भवत्यमृतत्वं च गच्छति तदेतदृषिणोक्तं<br>
 
निदर्शनं स ईं पाहि य ऋजीषी तरुत्रः श्रियं<br>
:::: .......यश्चान्तकः....... ॥ २६ ॥
लक्ष्मीमौपलामम्बिकां गां षष्ठीं च<br>
 
यामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं<br>
:::: .......यश्च प्राणः....... ॥ २७ ॥
सरूपामीआयुषे शरणमहं प्रपद्ये सर्वेषां वा<br>
 
एतद्भूतानामाकाशः परायणं सर्वाणि ह वा इमानि<br>
:::: .......यश्च सूर्यः....... ॥ २८ ॥
भूतान्याकाशादेव जायन्त आकाशादेव जातानि<br>
 
जीवन्त्याकाशं प्रयत्यभिसंविशन्ति तस्मादाकाशं<br>
:::: .......यश्च सोमः....... ॥ २९ ॥
बीजं विद्यात्तदेव ज्यायस्तदेतदृषिणोक्तं निदर्शनं<br>
 
हंसः शुचिषद्वसुरन्तरिक्षसद्धोत<br>
:::: .......यश्च विराट् पुरुषः....... ॥ ३० ॥
वेदिषदतिथिर्दुरोणसत्॥<br>
 
नृषद्वरसदृतसद्व्योमसदब्जागोजा ऋतजा अद्रिजा<br>
:::: .......यश्च जीवः....... ॥ ३१ ॥
ऋतं बृहत्॥<br>
 
य एवं वेदेति महोपनिषत्॥<br>
:::: .......यच्च सर्वम्....... ॥ ३२ ॥ इति द्वात्रिंशत् इति तान्प्रजापतिरब्रवीदेतैर्मन्त्रैर्नित्यं देवं स्तुवध्वम् ॥ १५ ॥
इति तृतीयोपनिषत्॥३॥<br>
 
<br>
 
देवा ह वै प्रजापतिमब्रुवन्ननुष्टुभस्य<br>
::::ततो देवः प्रीतो भवति स्वात्मानं दर्शयति तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं च गच्छति य एवं वेदेति महोपनिषत् ॥ १६ ॥
मन्त्रराजस्य नारसिंहस्याङ्गमन्त्रान्नो<br>
 
ब्रूहि भगव इति स होवाच प्रजापतिः प्रणवं<br>
 
सावित्रीं यजुर्लक्ष्मीं नृसिंहगायत्रीमित्यङ्गानि<br>
::::॥ पञ्चमोऽपनिषत् ॥
जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति॥१॥<br>
 
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं<br>
::::देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्य महाचक्रं नाम चक्रं नो ब्रूहि भगव इति सार्वकामिकं मोक्षद्वारं उद्योगिन उपदिशन्ति ॥ १ ॥
भूतं भवद्भविष्यदिति सर्वमोङ्कार एव<br>
 
यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव सर्वं<br>
 
ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा<br>
::::स होवाच प्रजापतिः षडक्षरं वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं भवति षट्पत्रं चक्रं भवति षड्वा ऋतव ऋतुभिः संमितं भवति मध्ये नाभिर्भवति नाभ्यां वा एतेऽराः प्रतिष्ठिता मायया एतत्सर्वं वेष्टितं भवति नात्मानं माया स्पृशति तस्मान्मायया बहिर्वेष्टितं भवति ॥ २ ॥
चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग<br>
 
एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः<br>
 
प्रथमः पादः। स्वप्नस्थानोऽन्तप्रज्ञः<br>
::::अथाष्टारमष्टपत्रं चक्रं भवत्यष्टाक्षरा वै गायत्री गायत्र्या संमितं भवति बहिर्मायया वेष्टितं भवति क्षेत्रं क्षेत्रं वै मायैषा सम्पद्यते ॥ ३ ॥
सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो<br>
 
द्वितीयः पादः। यत्र सुप्तो न कञ्चन कामं<br>
 
कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तं<br>
::::अथ द्वादशारं द्वादशपत्रं चक्रं भवति द्वादशाक्षरा वै जगती जगत्या संमितं भवति बहिर्मायया वेष्टितं भवति ॥ ४ ॥
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एकानन्दमयो<br>
 
ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयो पादः।<br>
 
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष<br>
::::अथ षोडशारं षोडशपत्रं चक्रं भवति षोडशकालो वै पुरुषः पुरुष एवेदं सर्वं पुरुषेण संमितं भवति मायया बहिर्वेष्टितं भवति ॥ ५ ॥
योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां<br>
 
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं<br>
 
न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्ट- <br>
::::अथ द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रं भवति द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदं भवति बहिर्मायया वेष्टितं भवति ॥ ६ ॥
मव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्य- <br>
 
मैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं<br>
 
शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः॥२॥<br>
::::अरैर्वा एतत्सुबद्धं भवति वेदा वा एते अराः पत्रैर्वा एतत्सर्वतः परिक्रामति छन्दांसि वै पत्राणि ॥ ७ ॥
अथ सावित्री गायत्र्या यजुषा प्रोक्ता तया<br>
 
सर्वमिदं व्याप्तं घृणिरिति द्वे अक्षरे सूर्य<br>
 
इति त्रीणि एतद्वै सावित्रस्याष्टाक्षरं पदं<br>
::::एतत्सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां तारकं यदक्षरं नारसिंहमेकाक्षरं तद्भवति षट्सु पत्रेषु षडक्षरं सुदर्शनं भवत्यष्टसु पत्रेष्वष्टाक्षरं नारायणं भवति द्वादशसु पत्रेषु द्वादशाक्षरं वासुदेवं भवति । षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः षोडश स्वरा भवन्ति । द्वात्रिंशत्सु पत्रेषु द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं भवति । तद्वा एतत्सुदर्शनं नाम चक्रं सार्वकामिकं मोक्षद्वारमृङ्मयं यजुर्मयं साममयं ब्रह्ममयममृतमयं भवति । तस्य पुरस्ताद्वसव आसते रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा उत्तरतो ब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याचन्द्रमसौ पार्श्वयोः ॥ ८ ॥
श्रियाभिषिक्तं य एवं वेद श्रिया हैवाभिषिच्यते।<br>
 
तदेतदृचाभ्युक्तं ऋचो अक्षरे परमे<br>
 
व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः। यस्तन्न वेद<br>
::::तदेतदृचाभ्युक्तम् ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत<br> इति ॥ ९ ॥
 
इति न ह वा एतस्यर्चा न यजुषा न साम्नार्थोऽस्ति<br>
 
यः सावित्रं वेदेति। ॐभूर्लक्ष्मीर्भुवर्लक्ष्मीः<br>
::::तदेतत्सुदर्शनं महाचक्रे बालो वा युवा वा वेद स महान्भवति स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवत्यनुष्टुभा होमं कुर्यादनुष्टुभार्चनं कुर्यात्तदेतद्रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां वा बध्नीत सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति ॥ १० ॥
स्वर्लक्ष्मीः कालकर्णी तन्नो महालक्ष्मीः<br>
 
प्रचोदयात् इत्येषा वै महाअलक्ष्मीर्यजुर्गायत्री<br>
चतुर्विंशत्यक्षरा भवति। गायत्री वा इदं सर्वं<br>
::::देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्य फलं नो ब्रूहि भगव इति ॥ ११ ॥
यदिदं किञ्च तस्माद्य एतां महालक्ष्मीं<br>
 
याजुषीं वेद महतीं श्रियमश्नुते।<br>
 
ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि।<br>
::::स होवाच प्रजापतिर्य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्नोपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति स रुद्रपूतो भवति स देवपूतो भवति । स सर्वपूतो भवति स सर्वपूतो भवति ॥ १२ ॥
तन्नः सिंहः प्रचोदयात् इत्येषा वै नृसिंहगायत्री<br>
 
देवानां वेदानां निदानं भवति य एवं वेद<br>
 
निदानवान्भवति॥३॥<br>
::::य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मृत्युं तरति स पाप्मानं तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां तरति स संसारं तरति स सर्वं तरति स सर्वं तरति ॥ १३ ॥
देवा ह वै प्रजापतिमब्रुवन्नथ कैर्मन्त्रैः<br>
 
स्तुतो देवः प्रीतो भवति स्वात्मानं दर्शयति<br>
 
तन्नो ब्रूहि भगवन्निति स होवाच प्रजापतिः।<br>
::::य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निं स्तम्भयति स वायुं स्तम्भयति स आदित्यं स्तम्भयति स स्तोमं स्तम्भयति स उदकं स्तम्भयति स सर्वान्देवांस्तम्भयति स सर्वान्ग्रहांस्तम्भयति स विषं स्तम्भयति स विषं स्तम्भयति ॥ १४ ॥
ॐ यो ह वै नृसिंहो देवो भगवान्यश्च<br>
 
ब्रह्मा बूर्भुवः स्वस्तस्मै वै नमो नमः॥१॥<br>
 
[यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा<br>
::::य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स देवानाकर्षयति स यक्षानाकर्षयति स नागानाकर्षयति स ग्रहानाकर्षयति स मनुष्यानाकर्षयति स सर्वानाकर्षयति स सर्वानाकर्षयति ॥ १५ ॥
सर्वमन्त्रेषु द्रष्टव्यौ]॥यश्च विष्णुः॥२॥<br>
 
यश्च महेश्वरः॥३॥यश्च पुरुषः॥४॥<br>
 
यश्चेश्वरः॥५॥या सरस्वती॥६॥या श्रीः॥७॥<br>
::::य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं जयति स स्वर्लोकं जयति स महर्लोकं जयति स जनोलोकं जयति स तपोलोकं जयति स सत्यलोकं जयति स सर्वांल्लोकाञ्जयति स सर्वांल्लोकाञ्जयति ॥ १६ ॥
या गौरी॥८॥या प्रकृतिः॥९॥या विद्या॥१०॥<br>
 
यश्चोङ्कारः॥११॥याशतस्रोऽर्धमात्राः॥१२॥<br>
 
ये वेदाः साङ्गाः सशाखाः सेतिहासाः॥१३॥<br>
::::य एतं मन्त्रराजमानुष्टुभं नित्यमधीते सोऽग्निष्टोमेन यजते स उक्थ्येन यजते स षोडशिना यजते स वाजपेयेन यजते सोऽतिरात्रेण यजते सोऽप्तोर्यामेण यजते सोऽश्वमेधेन यजते स सर्वैः क्रतुभिर्यजते स सर्वैः क्रतुभिर्यजते ॥ १७ ॥
ये च पञ्चाग्नयः॥१४॥याः सप्त महाव्याहृतयः॥१५॥<br>
 
ये चाष्टौ लोकपालाः॥१६॥ये चाष्टौ वसवः॥१७॥<br>
 
ये चैकादश रुद्राः॥१८॥ये च द्वादशादित्याः॥१९॥<br>
::::य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स पुराणान्यधीते स कल्पानधीते स गाथामधीते स नाराशंसीरधीते स प्रणवमधीते यः प्रणवमधीते स सर्वमधीते स सर्वमधीते ॥ १८ ॥
ये चाष्टौ ग्रहाः॥२०॥यानि च पञ्चमहाभूतानि॥२१॥<br>
 
यश्च कालः॥२२॥यश्च मनुः॥२३॥यश्च मृत्युः॥२४॥<br>
 
यश्च यमः॥२५॥यश्चान्तकः॥२६॥यश्च प्राणः॥२७॥<br>
::::अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन तत्समं गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन यतिना तत्समं यतीनां तु शतं पूर्णमेकमेकेन रुद्रजापकेन तत्समं रुद्रजापकशतमेकमेकेनाथर्वशिरः शिखाध्यापकेन तत्सममथर्वशिरः शिखाध्यापकशतमेकमेकेन तापनीयोपनिषदध्यापकेन तत्समं तापनीयोपनिषदध्यापकशतमेकमेकेन मन्त्रराजध्यापकेन तत्समम् ॥ १९ ॥
यश्च सूर्यः॥२८॥यश्च सोमः॥२९॥<br>
 
यश्च विराट् पुरुषः॥३०॥ यश्च जीवः॥३१॥<br>
 
यच्च सर्वम्॥३२॥इति द्वात्रिंशत् इति<br>
::::तद्वा एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः ॥ २० ॥
तान्प्रजापतिरब्रवीदेतैर्मन्त्रैर्नित्यं देवं स्तुवध्वम्।<br>
 
ततो देवः प्रीतो भवति स्वात्मानं दर्शयति तस्माद्य<br>
 
एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं<br>
::::तदेतदृचाभ्युक्तम् तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् । तदेतन्निष्कामस्य भवति तदेतन्निष्कामस्य भवति य एवं वेदेति महोपनिषत् ॥ २१ ॥
च गच्छति य एवं वेदेति महोपनिषत्॥<br>
 
इति चतुर्थ्युपनिषत्॥४॥<br>
 
<br>
::::ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य<br>
::::स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
मन्त्रराजस्य नारसिंहस्य महाचक्रं नाम<br>
::::स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
चक्रं नो ब्रूहि भगव इति सार्वकामिकं मोक्षद्वारं<br>
::::स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
उद्योगिन उपदिशन्ति स होवाच प्रजापतिः षडक्षरं<br>
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं<br>
 
भवति षट्पत्रं चक्रं भवति षड्वा ऋतव ऋतुभिः<br>
 
संमितं भवति मध्ये नाभिर्भवति नाभ्यां वा एते अराः<br>
::::॥ इति नृसिंहपूर्वतापिन्युपनिषत्समाप्ता ॥
प्रतिष्ठिता मायया एतत्सर्वं वेष्टितं भवति<br>
 
नात्मानं माया स्पृशति तस्मान्मायया बहिर्वेष्टितं<br>
 
भवति। अथाष्टारमष्टपत्रं चक्रं भवत्यष्टाक्षरा<br>
वै गायत्री गायत्र्या संमितं भवति बहिर्मायया<br>
वेष्टितं भवति क्षेत्रं क्षेत्रं वै मायैषा सम्पद्यते।<br>
अथ द्वादशारं द्वादशपत्रं चक्रं भवति<br>
द्वादशाक्षरा वै जगती जगत्या संमितं भवति<br>
बहिर्मायया वेष्टितं भवति। अथ षोडशारं<br>
षोडशपत्रं चक्रं भवति षोडशकालो वै पुरुषः<br>
पुरुष एवेदं सर्वं पुरुषेण संमितं भवति<br>
षोडशकालो वै पुरुषः पुरुष एवेदं सर्वं<br>
पुरुषेण संमितं भवति मायया बहिर्वेष्टितं<br>
भवति। अथ द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रं<br>
भवति द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा<br>
सर्वमिदं भवति बहिर्मायया वेष्टितं भवत्यरैर्वा<br>
एतत्सुबद्धं भवति वेदा वा एते अराः पत्रैर्वा<br>
एतत्सर्वतः परिक्रामति छन्दांसि वै पत्राणि॥१॥<br>
एतत्सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां<br>
तारकं यदक्षरं नारसिंहमेकाक्षरं<br>
तद्भवति षट्सु पत्रेषु षडक्षरं सुदर्शनं<br>
भवत्यष्टसु पत्रेष्वष्टाक्षरं नारायणं<br>
भवति द्वादशसु पत्रेषु द्वादशाक्षरं वासुदेवं<br>
भवति षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः<br>
षोडश स्वरा भवन्ति द्वात्रिंशत्सु पत्रेषु<br>
द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं<br>
भवति तद्वा एतत्सुदर्शनं नाम चक्रं सार्वकामिकं<br>
मोक्षद्वारमृङ्मयं यजुर्मयं साममयं<br>
ब्रह्ममयममृतमयं भवति तस्य पुरस्ताद्वसव<br>
आसते रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा<br>
उत्तरतो ब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याचन्द्रमसौ<br>
पार्श्वयोस्तदेतदृचाभ्युक्तम्। ऋचो अक्षरे परमे<br>
व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः। यस्तन्न वेद<br>
किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति<br>
तदेतत्सुदर्शनं महाचक्रे बालो वा युवा वा<br>
वेद स महान्भवति स गुरुः सर्वेषां<br>
मन्त्राणामुपदेष्टा भवत्यनुष्टुभा होमं<br>
कुर्यादनुष्टुभार्चनं कुर्यात्तदेतद्रक्षोघ्नं<br>
मृत्युतारकं गुरुणा लब्धं कण्ठे वाहौ<br>
शिखायां वा बध्नीत सप्तद्वीपवती भूमिर्दक्षिणार्थं<br>
नावकल्पते तस्माच्छ्रद्धया यां काञ्चिद्गां<br>
दद्यात्स दक्षिणा भवति॥२॥<br>
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य<br>
मन्त्रराजस्य नारसिंहस्य फलं नो ब्रूहि<br>
भगव इति स होवाच प्रजापतिर्य एतं मन्त्रराजं<br>
नारसिंहमानुष्टुभं नित्यमधीते सोऽग्नोपूतो<br>
भवति स वायुपूतो भवति स आदित्यपूतो भवति<br>
स सोमपूतो भवति स सत्यपूतो भवति स ब्रह्मपूतो<br>
भवति स विष्णुपूतो भवति स रुद्रपूतो भवति<br>
स सर्वपूतो भवति स सर्वपूतो भवति॥३॥<br>
य एतं मन्त्रराजं नारसिंहमानुष्टुभं<br>
नित्यमधीते स मृत्युं तरति स पाप्मानं तरति<br>
स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां<br>
तरति स संसारं तरति स सर्वं तरति स सर्वं तरति॥४॥<br>
य एतं मन्त्रराजं नारसिंहमानुष्टुभं<br>
नित्यमधीते सोऽग्निं स्तम्भयति स वायुं स्तम्भयति<br>
स आदित्यं स्तम्भयति स स्तोमं स्तम्भयति स उदकं<br>
स्तम्भयति स सर्वान्देवांस्तम्भयति स<br>
सर्वान्ग्रहांस्तम्भयति स विषं स्तम्भयति<br>
स विषं स्तम्भयति॥५॥<br>
य एतं मन्त्रराजं नारसिंहमानुष्टुभं<br>
नित्यमधीते स देवानाकर्षयति स यक्षानाकर्षयति<br>
स नागानाकर्षयति स ग्रहानाकर्षयति स<br>
मनुष्यानाकर्षयति स सर्वानाकर्षयति स<br>
सर्वानाकर्षयति॥६॥<br>
य एतं मन्त्रराजं नारसिंहमानुष्टुभं<br>
नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं जयति<br>
स स्वर्लोकं जयति स महर्लोकं जयति स जनोलोकं<br>
जयति स तपोलोकं जयति स सत्यलोकं जयति स<br>
सर्वांल्लोकाञ्जयति स सर्वांल्लोकाञ्जयति॥७॥<br>
य एतं मन्त्रराजमानुष्टुभं नित्यमधीते<br>
सोऽग्निष्टोमेन यजते स उक्थ्येन यजते स षोडशिना<br>
यजते स वाजपेयेन यजते सोऽतिरात्रेण यजते<br>
सोऽप्तोर्यामेण यजते सोऽश्वमेधेन यजते स सर्वैः<br>
क्रतुभिर्यजते स सर्वैः क्रतुभिर्यजते॥८॥<br>
य एतं मन्त्रराजं नारसिंहमानुष्टुभं<br>
नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स<br>
सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते<br>
स शाखा अधीते स पुराणान्यधीते स कल्पानधीते<br>
स गाथामधीते स नाराशंसीरधीते स प्रणवमधीते<br>
यः प्रणवमधीते स सर्वमधीते स सर्वमधीते॥९॥<br>
अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन<br>
गृहस्थेन तत्समं गृहस्थशतमेकमेकेन<br>
वानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन<br>
यतिना तत्समं यतीनां तु शतं पूर्णमेकमेकेन<br>
रुद्रजापकेन तत्समं रुद्रजापकशतमेकमेकेन- <br>
अथर्वशिरःशिखाध्यापकेन तत्सममथर्वशिरः- <br>
शिखाध्यापकशतमेकमेकेन तापनीयोपनिषद- <br>
ध्यापकेन तत्समं तापनीयोपनिषदध्यापक- <br>
शतमेकमेकेन मन्त्रराजध्यापकेन तत्समं तद्वा<br>
एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न<br>
सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति<br>
यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न<br>
मृत्युः प्रविशति यत्र न दुःखं सदानन्दं<br>
परमानन्दं शान्तं शाश्वतं सदाशिवं<br>
ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र<br>
गत्वा न निवर्तन्ते योगिनः॥<br>
तदेतदृचाभ्युक्तम्।<br>
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।<br>
दिवीव चक्षुराततम्। तद्विप्रासो विपन्यवो जागृवांसः<br>
समिन्धते। विष्णोर्यत्परमं पदम्।<br>
तदेतन्निष्कामस्य भवति तदेतन्निष्कामस्य भवति<br>
य एवं वेदेति महोपनिषत्॥१०॥<br>
इति पञ्चमोपनिषत्॥५॥<br>
<br>
इति नृसिंहपूर्वतापिन्युपनिषत्॥<br>
==संबंधित कड़ियाँ==
#[[उपनिषद्]]
"https://sa.wikisource.org/wiki/नृसिंहतापनी_उपनिषद्-1" इत्यस्माद् प्रतिप्राप्तम्