"दत्तात्रेय उपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Upanishad}}
.. दत्तात्रेयोपनिषत् ..
 
दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् .
॥ दत्तात्रेयोपनिषत् ॥
त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ..
 
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ..
<div class="verse">
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ..
<pre>
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ..
दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ..
त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥
ॐ शान्तिः शान्तिः शान्तिः ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥
हरिः ॐ .. सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द सात्त्विकं मामकं
धामोपास्वेत्याह .
सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते
संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं
विष्णुं नारायणं दत्तात्रेअयं ध्यात्वा सद्वदति .
दमिति हंसः .
दामिति दीर्घं तद्बीजं नाम बीजस्थम् .
दामित्येकाक्षरं भवति .
तदेतत्तारकं भवति .
तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् .
गायत्री छन्दः .
सदाशिव ऋषिः .
दत्तात्रेयो देवता .
वटबीजस्थमिव
दत्तबीजस्थं सर्वं जगत् .
एतदैवाक्षरं व्याख्यातम् .
व्याख्यास्ये
षडक्षरम् .
ओमिति द्वितीयम् .
ह्रीमिति तृतीयम् .
क्लीमिति चतुर्थम् .
ग्लौमिति पञ्चमम् .
द्रामिति षट्कम् .
षडक्षरोऽयं भवति .
योगानुभवो भवति .
गायत्री छन्दः .
सदाशिव ऋषिः .
दत्तात्रेयो
देवता ।
देवता . द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः .
द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः ।
दत्तात्रेयायेति सत्यानन्दचिदात्मकम् . नम इति पूर्णानन्दकविग्रहम् .
दत्तात्रेयायेति सत्यानन्दचिदात्मकम् ।
गायत्री छन्दः . सदाशिव ऋषिः . दत्तात्रेयो देवता . दत्तात्रेयायेति
नम इति पूर्णानन्दकविग्रहम् ।
कीलकम् . तदेव बीजम् . नमः शक्तिर्भवति . ओमिति प्रथमम् . आमिति
गायत्री छन्दः ।
द्वितीयम् . ह्रीमिति तृतीयम् . क्रोमिति चतुर्थम् . एहीति तदेव वदेत् .
सदाशिव ऋषिः ।
दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः . जगती छन्दः .
सदाशिव ऋषिः . दत्तात्रेयो देवता . ओमिति बीजम् .
दत्तात्रेयायेति
स्वाहेति शक्तिः . संबुद्धिरिति कीलकम् . द्रमिति हृदये .
कीलकम् ।
ह्रीं क्लीमिति शीर्षे . एहीति शिखायाम् . दत्तेति कवचे .
तदेव बीजम् ।
आत्रेयेति चक्षुषि . स्वाहेत्यस्त्रे . तन्मयो भवति .
नमः शक्तिर्भवति ।
य एवं वेद . षोडशाक्षरं व्याख्यास्ये .
ओमिति प्रथमम् ।
प्राणं देयम् . मानं देयम् . चक्षुर्देयम् . श्रोत्रं देयम् .
आमिति
षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति .
द्वितीयम् ।
अतिसेवापरभक्तगुणवच्छिष्याय वदेत् . ओमिति प्रथमं भवति .
ह्रीमिति तृतीयम् ।
ऐमिति द्वितीयम् . क्रोमिति तृतीयम् . क्लीमिति चतुर्थम् .
क्रोमिति चतुर्थम् ।
क्लूमिति पञ्चमम् . ह्रामिति षष्ठम् . ह्रीमिति
एहीति तदेव वदेत् ।
सप्तमम् . ह्रूमित्यष्टमम् . सौरिति नवमम् .
दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः ।
दत्तात्रेयायेति चतुर्दशम् . स्वाहेति षोडशम् .
गायत्रीजगती छन्दः .
सदाशिव ऋषिः .
दत्तात्रेयो देवता .
ओमिति बीजम् ।
ॐ बीजम् . स्वाहा शक्तिः . चतुर्थ्यन्तं कीलकम् .
स्वाहेति शक्तिः ।
ओमिति हृदये . क्लां क्लीं क्लूमिति शिखायाम् . सौरिति
संबुद्धिरिति कीलकम् ।
कवचे . चतुर्थ्यन्तं चक्षुषि . स्वाहेत्यस्त्रे . यो
द्रमिति हृदये ।
नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति .
ह्रीं क्लीमिति शीर्षे ।
सौरित्यन्ते श्रीवैष्णव इत्युच्यते . तज्जापी विष्णुरूपी
एहीति शिखायाम् ।
भवति . अनुष्टुप् छन्दो व्याख्यास्ये . सर्वत्र
दत्तेति कवचे ।
संबुद्धिरिमानीत्युच्यन्ते . दत्तात्रेय हरे कृष्ण
आत्रेयेति चक्षुषि ।
उन्मत्तानन्ददायक . दिगंबर मुने बालपिशाच
स्वाहेत्यस्त्रे ।
ज्ञानसागर .. १.. इत्युपनिषत् . अनुष्टुप् छन्दः .
तन्मयो भवति ।
सदाशिव ऋषिः . दत्तात्रेयो देवता दत्तात्रेयेति हृदये .
य एवं वेद ।
हरे कृष्णेति शीर्षे . उन्मत्तानन्देति शिखायाम् .
षोडशाक्षरं व्याख्यास्ये ।
दायकमुन इति कवचे . दिगंबरेति चक्षुषि .
प्राणं देयम् ।
पिशाचज्ञानसागरेत्यस्त्रे . आनुष्टुभोऽयं
मानं देयम् ।
मयाधीतः . अब्रह्मजन्मदोषाश्च प्रणश्यन्ति .
चक्षुर्देयम् ।
सर्वोपकारी मोक्षी भवति . य एवं वेदेत्युपनिषत् .. १..
श्रोत्रं देयम् ।
इति प्रथमः खण्डः .. १..
षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति ।
ओमिति व्याहरेत् . ॐ नमो भगवते दत्तात्रेयाय
अतिसेवापरभक्तगुणवच्छिष्याय वदेत् ।
ओमिति प्रथमं भवति ।
ऐमिति द्वितीयम् ।
क्रोमिति तृतीयम् ।
क्लीमिति चतुर्थम् ।
क्लूमिति पञ्चमम् ।
ह्रामिति षष्ठम् ।
ह्रीमिति
सप्तमम् ।
ह्रूमित्यष्टमम् ।
सौरिति नवमम् ।
दत्तात्रेयायेति चतुर्दशम् ।
स्वाहेति षोडशम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
ॐ बीजम् ।
स्वाहा शक्तिः ।
चतुर्थ्यन्तं कीलकम् ।
ओमिति हृदये ।
क्लां क्लीं क्लूमिति शिखायाम् ।
सौरिति
कवचे ।
चतुर्थ्यन्तं चक्षुषि ।
स्वाहेत्यस्त्रे ।
यो
नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति ।
सौरित्यन्ते श्रीवैष्णव इत्युच्यते ।
तज्जापी विष्णुरूपी
भवति ।
अनुष्टुप् छन्दो व्याख्यास्ये ।
सर्वत्र
संबुद्धिरिमानीत्युच्यन्ते ।
दत्तात्रेय हरे कृष्ण
उन्मत्तानन्ददायक ।
दिगंबर मुने बालपिशाच
ज्ञानसागर ॥ १ ॥ इत्युपनिषत् ।
अनुष्टुप् छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता दत्तात्रेयेति हृदये ।
हरे कृष्णेति शीर्षे ।
उन्मत्तानन्देति शिखायाम् ।
दायकमुन इति कवचे ।
दिगंबरेति चक्षुषि ।
पिशाचज्ञानसागरेत्यस्त्रे ।
आनुष्टुभोऽयं
मयाधीतः ।
अब्रह्मजन्मदोषाश्च प्रणश्यन्ति ।
सर्वोपकारी मोक्षी भवति ।
य एवं वेदेत्युपनिषत् ॥ १ ॥
इति प्रथमः खण्डः ॥ १ ॥
ओमिति व्याहरेत् ।
ॐ नमो भगवते दत्तात्रेयाय
स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय
महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त-
पिशाचवेषायेति महायोगिनेऽवधूतायेति
अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफल-
प्रदाय ओमिति व्याहरेत् .
भवबन्धमोचनायेति
ह्रीमिति व्याहरेत् .
सकलविभूति दायेति क्रोमिति व्याहरेत् .
साध्याकर्षणायेति सौरिति व्याहरेत् .
सर्वमनः-
क्षोभणायेति श्रीमिति व्याहरेत् .
महोमिति व्याहरेत् .
चिरञ्जीविने वषडिति व्याहरेत् .
वशीकुरुवशीकुरु
वौषडिति व्याहरेत् .
आकर्षयाकर्षय हुमिति
व्याहरेत् .
विद्वेषयविद्वेषय फडिति व्याहरेत् .
उच्चाटयोच्चाटय ठठेति व्याहरेत् .
स्तम्भय-
स्तम्भय खखेति व्याहरेत् .
मारयमारय नमः
संपन्नाय नमः संपन्नाय स्वाहा पोषयपोषय
परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि
ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं
हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं
पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र-
सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः
शिवायेत्युपनिषत् ....
इति द्वितीयः खण्डः ....
य एवं वेद .
अनुष्टुप् छन्दः .
सदाशिव ऋषिः .
दत्तात्रेयो देवता .
ओमिति बीजम् .
स्वाहेति शक्तिः .
द्रामिति कीलकम् .
अष्टमूर्त्यष्टमन्त्रा भवन्ति .
यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः
पूतो भवति .
गायत्र्या शतसहस्रं जप्तं भवति .
महारुद्रशतसहस्रजापी भवति .
प्रणवायुतकोटिजप्तो भवति .
शतपूर्वाञ्छतापरान्पुनाति .
स पङ्क्तिपावनो भवति .
ब्रह्महत्यादिपातकैर्मुक्तो भवति .
गोहत्यादिपातकैर्मुक्तो भवति .
तुलापुरुषादिदानैः प्रपापानतः पूतो भवति .
अशेषपापान्मुक्तो भवति .
भक्ष्याभक्ष्यपापैर्मुक्तो भवति .
सर्वमन्त्रयोगपारीणो भवति .
स एव ब्राह्मणो भवति .
तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् .
सोऽनन्तफलमश्नुते .
स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ..
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ..
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..
इति दत्तात्रेयोपनिषत्समाप्ता ..
</pre>
</div>
"https://sa.wikisource.org/wiki/दत्तात्रेय_उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्