"सर्वसारोपनिषत्" इत्यस्य संस्करणे भेदः

Mathonius (वार्ता) द्वारा किए बदलाव 13032 को पूर्ववत करें
No edit summary
पङ्क्तिः १८:
 
 
::::अन्नकार्याणां कोशानां समूहोऽन्नमयः कोश इत्युच्यते । प्राणादि चतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यते । एतत्कोशद्वयसंसक्तं मनादिचतुर्दशकरणैरात्मामनादि-चतुर्दशकरणैरात्मा शब्दादिविषयसङ्कल्पादीन्धर्मान्यदा करोति तदा मनोमयः कोश इत्युच्यते । एतत्कोशत्रयसंसक्तं तद्गतविशेषज्ञो यदा भासते तदा विज्ञानमयः कोश इत्युच्यते । एतत्कोशचतुष्टयसंसक्तं स्वकारणाज्ञाने वटकणिकायामिव वृक्षो यदा वर्तते तदानन्दमयः कोश इत्युच्यते ॥ ५ ॥
 
 
"https://sa.wikisource.org/wiki/सर्वसारोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्