"ऋग्वेदः सूक्तं ४.३१" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.३१ पृष्ठं ऋग्वेदः सूक्तं ४.३१ प्रति स्थानान...
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]]
| author = वामदेवो गौतमः
| translator =
| section = सूक्तं ४.३१
| previous = [[ऋग्वेद: सूक्तं ४.३०|सूक्तं ४.३०]]
| next = [[ऋग्वेद: सूक्तं ४.३२|सूक्तं ४.३२]]
| notes = दे. इन्द्रः। गायत्री, ३ पादनिचृत्
अग्निष्टोमे चातुर्विंशिकेहनि च माध्यंदिने सवने मैत्रावरुण्सय कया नः इत्याद्स्तृचः स्तोत्रियः(आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ७|७.७]])। वरुणप्रघासेषु कायस्य हविषः अनुवाक्या( आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः २|२.१७]])
}}
 
<div class="verse">
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३१" इत्यस्माद् प्रतिप्राप्तम्