"ऋग्वेदः सूक्तं १०.८४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
== ==
[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%ae%e0%a4%a5-%e0%a4%ae%e0%a4%af/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%af%e0%a5%81/ मन्योरुपरि टिप्पणी]
 
{{भाष्यम्|सायणभाष्यम्॥
त्वया मन्यो इति सप्तर्चं षोडशं सूक्तम् । आदितस्तिस्रस्त्रिष्टुभस्ततश्चतस्रो जगत्यः । पूर्ववदृषिदेवते । तथा चानुक्रान्तं- त्वया मन्यो चतुर्जगत्यन्तम् इति । अजिरनाम्न्येकाह इदं सूक्तं मरुत्वतीयशस्त्रे निविद्धानम् । सूत्रं पूर्वसूक्त एवोदाहृतम् । विनुत्यभिभूतिषु वज्रेषुष्वेकाहेष्वेते सूक्ते
मरुत्वतीयनिष्केवल्ययोः शस्ये । सूत्रितं च- विनुत्यभिभूत्योरिषुवज्रयोश्च मन्युसूक्ते ( आश्व.श्रौ. ९.८) इति ।।
 
१. हे मन्यो हे मरुत्वः त्वया सरथं समानमेकमेव रथमारुह्येति शेषः । आरुजन्तः गच्छन्तः हर्षमाणासः हृष्टाः धृषिताः धृष्टाः तिग्मेषवः तीक्ष्णबाणाः आयुधा आयुधानि संशिशानाः सम्यग्निश्यन्तः नरः युद्धस्य नेतार इन्द्रादयो देवास्त्वदनुचरा वा अग्निरूपाः अग्निवत्तीक्ष्णदाहादिकर्माणो यद्वा संनद्धाः कवचिनः अभि प्र यन्तु युद्धे सहायार्थम् । अत्र त्वया मन्यो सरथमारुह्य रुजन्तः ( निरु. १०.३०) इत्यादि निरुक्तमनुसंधेयम् ।।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८४" इत्यस्माद् प्रतिप्राप्तम्