"महाभारतम्-01-आदिपर्व-215" इत्यस्य संस्करणे भेदः

युधिष्ठिरादीनां क्रमेण द्रौपद्याः पाणिग्रहणम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
युधिष्ठिरादीनां क्रमेण द्रौपद्याः पाणिग्रहणम्।। 1 ।।<br><table>
 
युधिष्ठिरादीनां क्रमेण द्रौपद्याः पाणिग्रहणम्।। 1 ।।<br><table>
<tr><td><p> <B>द्रुपद उवाच।</B> <td> 1-215-1x </p></tr>
Line ४४ ⟶ ४३:
<tr><td><p> ततो राजा यज्ञसेनः सपुत्रो<br>जन्यार्थणुक्तं बहु तत्तदग्र्यम्।<br>'समर्थयामास महानुभावो<br>हृष्टः सपुत्रः सहबन्धुवर्गः।'<br>समानयामास सुतां च कृष्णा-<br>माप्लाव्य रत्नैर्बहुभिर्विभूष्य।। <td> 1-215-11a<br>1-215-11b<br>1-215-11c<br>1-215-11d<br>1-215-11e<br>1-215-11f </p></tr>
Line ११३ ⟶ ११२:
<tr><td><p> कृते विवाहे च ततस्तु पाण्डवाः<BR>प्रभूतरत्नामुपलभ्य तां श्रियम्।<BR>विजह्रुरिन्द्रप्रतिमा महाबलाः<BR>पुरे तु पाञ्चालनृपस्य तस्य ह।। <td> 1-215-29a<BR>1-215-29b<BR>1-215-29c<BR>1-215-29d </p></tr>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>वैवाहिकपर्वणि <br>पञ्चदशाधिकद्विशततमोऽध्यायः।। 215 ।। <td> </p></tr></table>1-215-26 चतुर्युजामश्वचतुष्टययुजाम्।।
पञ्चदशाधिकद्विशततमोऽध्यायः।। 215 ।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-215" इत्यस्माद् प्रतिप्राप्तम्