"महाभारतम्-01-आदिपर्व-244" इत्यस्य संस्करणे भेदः

द्वारकाया बहिर्निर्गच्छतोऽर्जुनस्य विपृथुना ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
 
द्वारकाया बहिर्निर्गच्छतोऽर्जुनस्य विपृथुना युद्धम्।। 1 ।।<br>
विपृथुं जित्वाऽर्जुनस्य खाण्डवप्रस्थंप्रति गमनम्।। 2 ।।<br>
Line १२८ ⟶ १२७:
<tr><td><p> तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम्।<BR>अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा।। <td> 1-244-59a<BR>1-244-59b </p></tr>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>सुभद्राहरणपर्वणि<br> चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः।। 244 ।। </tr></p> <tr><td><p> ।। समाप्तं च सुभद्राहरणपर्व ।। </p></tr></table>1-244-42 सन्नये समुदाये
चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः।। 244 ।।
 
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-244" इत्यस्माद् प्रतिप्राप्तम्