"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.३० पृष्ठं ऋग्वेदः सूक्तं १.३० प्रति स्थानान...
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]]
| author = आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः
| translator =
| section = सूक्तं १.३०
| previous = [[ऋग्वेद: सूक्तं १.२९|सूक्तं १.२९]]
| next = [[ऋग्वेद: सूक्तं १.३१|सूक्तं १.३१]]
| notes = दे. १-१६ इन्द्रः, १७-१९ अश्विनौ, २०- २२ उषाः। १-१०, १२ - १५, १७ - २२ गायत्री, ११ पादनिचृद्गायत्री, १६ त्रिष्टुप्
}}
 
{{ऋग्वेदः मण्डल १}}
<poem>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्