"ऋग्वेदः सूक्तं १.११६" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.११६ पृष्ठं ऋग्वेदः सूक्तं १.११६ प्रति स्थान...
No edit summary
पङ्क्तिः ४६:
 
चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् ।
सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम् ॥१५॥ [https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%AA%E0%A4%B2%E0%A4%BE विश्पला उपरि लेखः]
 
शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११६" इत्यस्माद् प्रतिप्राप्तम्