"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १०.१२६ पृष्ठं ऋग्वेदः सूक्तं १०.१२६ प्रति स्थ...
No edit summary
पङ्क्तिः ४५:
|}
</poem>
{{ऋग्वेदः मण्डल १०}}
 
==सायणभाष्यम् ==
' न तम् ' इत्यष्टर्चं चतुर्दशं सूक्तं शिलूषपुत्रस्य कुल्मलबर्हिषस्यार्षं वामदेवपुत्रस्यांहोमुङ्नाम्नो वा । वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्टा उपरिष्टाद्बृहत्यः । त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती । ' अन्त्यश्चेदुपरिष्टाद्बृहती ' ( अनु. ७.४) इति हि तल्लक्षणम् । तथा चानुक्रान्तं- न तं शैलूषः३ कुल्मलबर्हिषो३ वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुप् ' इति । गतो विनियोगः ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्