"ऋग्वेदः सूक्तं १०.९५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
| author = ऐलः पुरूरवाः, २, ४-५, ७, ११, १३, १५-१६, १८ उर्वशी
| section = सूक्तं १०.९५
| previous = [[ऋग्वेद: सूक्तं १०.९४|सूक्तं १०.४४९४]]
| next = [[ऋग्वेद: सूक्तं १०.९६|सूक्तं १०.९६]]
| notes = दे. उर्वशी, २, ४-५, ७, ११, १३, १५-१६, १८ पुरूरवा। त्रिष्टुप्
पङ्क्तिः ५१:
</div>
{{ऋग्वेदः मण्डल १०}}
 
== ==
वैज्ञानिकदृष्ट्या उर्वशी-पुरूरवा कथानकस्य सारं [https://hi.wikipedia.org/wiki/%E0%A4%85%E0%A4%A8%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A4%A4%E0%A4%BE_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4 अनिश्चिततायाः सिद्धान्ते] ([https://en.wikipedia.org/wiki/Uncertainty_principle uncertainty principle] ) निहितं अस्ति।
 
[https://sites.google.com/site/puranicsubjectindex/uraga-urvees/urvashee उर्वशी उपरि टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९५" इत्यस्माद् प्रतिप्राप्तम्