"ऋग्वेदः सूक्तं १.३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६७:
 
</poem>
 
== ==
{{भाष्यम्|सायणभाष्यम्॥
 
' अश्विना ' इति द्वादशर्च तृतीयं सूक्तम् । तत्र आश्विनस्तृचः प्रातरनुवाकस्य आश्विने क्रतौ
विनियुक्तः । तथा च सूत्रितम्-' अथाश्विन एषो उषा प्रातर्युजेति चतस्रोऽश्विना यज्वरीरिषः
(आश्व. श्रौ. ४. १५) इति ।
 
अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती ।
 
पुरु॑भुजा चन॒स्यत॑म् ॥
 
अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी॑रया धि॒या ।
 
धिष्ण्या॒ वन॑तं॒ गिर॑ः ॥
 
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः ।
 
आ या॑तं रुद्रवर्तनी ॥
 
इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यव॑ः ।
 
अण्वी॑भि॒स्तना॑ पू॒तास॑ः ॥
 
इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः ।
 
उप॒ ब्रह्मा॑णि वा॒घत॑ः ॥
 
इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः ।
 
सु॒ते द॑धिष्व न॒श्चन॑ः ॥
 
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त ।
 
दा॒श्वांसो॑ दा॒शुष॑ः सु॒तम् ॥
 
विश्वे॑ दे॒वासो॑ अ॒प्तुर॑ः सु॒तमा ग॑न्त॒ तूर्ण॑यः ।
 
उ॒स्रा इ॑व॒ स्वस॑राणि ॥
 
विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुह॑ः ।
 
मेधं॑ जुषन्त॒ वह्न॑यः ॥
 
पा॒व॒का न॒ः सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
 
य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥
 
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् ।
 
य॒ज्ञं द॑धे॒ सर॑स्वती ॥
 
म॒हो अर्ण॒ः सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ ।
 
धियो॒ विश्वा॒ वि रा॑जति ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३" इत्यस्माद् प्रतिप्राप्तम्