"वामनपुराणम्/चतुष्षष्टितमोऽध्यायः" इत्यस्य संस्करणे भेदः

वामनपुराणम् using AWB
No edit summary
 
पङ्क्तिः २२:
 
ततो गृहीतां कपिना स दैत्यः स्वसुतां शुभे।
कन्दरो वीक्ष्य संक्रुद्धः ख्ड्गमुद्यम्यखड्गमुद्यम्य चाद्रवत्।। ६४.७
 
तमापतन्तं दैत्येन्द्रं दृष्ट्वा शाखामृगो बली।
पङ्क्तिः ३१:
 
तस्मिन् महाश्रमे पुण्ये स्थाप्य देववतीं कपिः।
न्यमञ्जतन्यमज्जत स कालिन्द्यां पश्यतो दानवस्य हि।। ६४.१०
 
सोऽजानत् तां मृतां पुत्रीं समं शाखामृगेण हि।
पङ्क्तिः ३७:
 
स चापि वानरो देव्या कालिन्द्या वेगतो हृतः।
नीतः शिवीतिशिवेति विख्याते देशं शुभजनावृतम्।। ६४.१२
 
ततस्तीर्त्वाऽथ वेगेन स कपिः पर्वतं प्रति।
पङ्क्तिः ७६:
 
तं विब्रुवन्तं दृष्ट्वैव नन्दयन्ती सुदुःखिता।
प्राह केनासि बद्ध्स्त्वंबद्धस्त्वं नन्दयन्ती सुदुःखिता।
प्राह केनासि बद्धस्त्वं पापिना वद बालक।। ६४.२५