"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२७" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:


::: दंतिदंते पदं दत्वा प्रहरंतो निषादिनः ।
::: दंतिदंते पदं दत्वा प्रहरंतो निषादिनः ।
::: चेतांसि पातयामासुः सादिनां रथिनामपि ॥ १३.९
::: चेतांसि पातयामासुः सादिनां रथिनामपि ॥ १३९


::: निषादिनो न ते ते न सादिनो न च ते भटाः ।
::: निषादिनो न ते ते न सादिनो न च ते भटाः ।
::: उर:पूरमपूर्यंत चाहमानशरैर्न ये ॥ १४० ॥
::: उर:पूरमपूर्यंत चाहमानशरैर्न ये ॥ १४० ॥


::: हयान्केचिद्गजान्केचित् शस्त्राण्येकक रथान्परे ।
::: हयान्केचिद्गजान्केचित् शस्त्राण्येके रथान्परे ।
::: हायं हायं स्म नश्यंति काकनाशं शकायुधाः ॥ १४९
::: हायं हायं स्म नश्यंति काकनाशं शकायुधाः ॥ १४१


::: केचित्तृणं दधुर्दद्भिर्निपेतुः केपि पादयोः ।
::: केचित्तृणं दधुर्दद्भिर्निपेतुः केपि पादयोः ।
::: अत्वद्गौरित्यवदन्केपि जीवं त्रातुं शकब्रुवाः ॥ १४२ ॥
::: त्वद्गौरित्यवदन्केपि जीवं त्रातुं शकब्रुवाः ॥ १४२ ॥


::: इत्थं भंत्क्वा शतानीकं भीमसिंहों न्यवर्तत ।
::: इत्थं भंत्क्वा शतानीकं भीमसिंहो न्यवर्तत ।
::: अनुप्रतस्थे प्रच्छन्न मुल्लूखानो प्यमर्षणः ॥ १४६
::: अनुप्रतस्थे प्रच्छन्न मुल्लूखानो प्यमर्षणः ॥ १४३


::: बाहुजा लुंठितानेक-स्वर्णकोटीरकंकटाः ।
::: बाहुजा लुंठितानेक-स्वर्णकोटीरकंकटाः ।
::: जितकाशितया भीमं पश्चांत्त्यत्काऽगमन्पुरः ॥ १४४ ॥
::: जितकाशितया भीमं पश्चांत्त्यक्त्वाऽगमन्पुरः ॥ १४४ ॥


::: अद्रिघट्टान् विशन् भीम-सिंहपि परया मुदा ।
::: अद्रिघट्टान् विशन् भीम-सिंहोपि परया मुदा ।
::: आच्छिद्य स्वीकृतान्युच्चैः शकवाद्यान्यवीवदन् ॥ १४५ ॥
::: आच्छिद्य स्वीकृतान्युच्चैः शकवाद्यान्यवीवदन् ॥ १४५ ॥


पङ्क्तिः २६: पङ्क्तिः २६:
::: तत्र तत्र जयं मत्वा गंतव्यं निखिलैरपि ॥ १४६ ॥
::: तत्र तत्र जयं मत्वा गंतव्यं निखिलैरपि ॥ १४६ ॥


::: इति संकॆतनाद्भ्रांता मन्वाना जयमात्मनः ।
::: इति संकेतनाद्भ्रांता मन्वाना जयमात्मनः ।
::: तदाभाव्यर्थभावेन मिमिलुर्यवना जवात् ॥ १४७ ॥
::: तदाभाव्यर्थभावेन मिमिलुर्यवना जवात् ॥ १४७ ॥


::: मिलितं स्वबलं वीक्ष्य शकी योद्भुमढौकत
::: मिलितं स्वबलं वीक्ष्य शको योद्धुमढौकत
::: ववले भीमसिंहोपि तादृशाः किमु कातराः ॥ १४८ ॥
::: ववले भीमसिंहोपि तादृशाः किमु कातराः ॥ १४८ ॥


::: तत्र कृखा महायुद्धं शकान् हत्वा परः शतान् ।
::: तत्र कृत्वा महायुद्धं शकान् हत्वा परः शतान् ।
::: कांडखंड़ितसर्वांगो भीमसिंहो व्यपद्यत ॥ १४९ ॥
::: कांडखंड़ितसर्वांगो भीमसिंहो व्यपद्यत ॥ १४९ ॥