"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३५" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
<poem>
<poem>


::: श्रीवीरमेंद्रो दिशि माघवत्यां दिशि प्रतीच्यां' महिमाख्यसाहि: ।
::: श्रीवीरमेंद्रो दिशि माघवत्यां दिशि प्रतीच्यां महिमाख्यसाहि: ।
::: श्रीजाजदेवी दिशि दक्षिणस्पां दिश्युत्तरस्यामपि गर्भरुकः ॥ ३८ ॥
::: श्रीजाजदेवी दिशि दक्षिणस्पां दिश्युत्तरस्यामपि गर्भरुकः ॥ ३८ ॥


पङ्क्तिः ९: पङ्क्तिः ९:


::: इत्थं यथाशक्तिकृतप्रतिज्ञा वीरा रणोत्साहलसच्छरीराः ।
::: इत्थं यथाशक्तिकृतप्रतिज्ञा वीरा रणोत्साहलसच्छरीराः ।
::: हम्मीर् हम्मीर इति ब्रुवाणाः इाकाधिपीये शिबिंरे निपेतुः ॥ ४० ॥
::: हम्मीर हम्मीर इति ब्रुवाणाः शकाधिपीये शिबिरे निपेतुः ॥ ४० ॥


::: द्रुतमेव केपि परिखामपूपुरन् अदहन्परे दलिकदुर्गमुच्छूितं
::: द्रुतमेव केपि परिखामपूपुरन् अदहन्परे दलिकदुर्गमुच्छ्रितं
::: न्यविशंत चांतरितरेतिगत, पटवासरज्जुनिचयान्परेऽळुनन् ॥ ४१ ॥
::: न्यविशंत चांतरितरेतिगत, पटवासरज्जुनिचयान्परेऽलुनन् ॥ ४१ ॥


::: धीरं धीरं यातरे माऽ कुलत्वं चापाग्रे नो बाहुजाः संतु के ऽमी ।
::: धीरं धीरं यातरे माऽ कुलत्वं चापाग्रे नो बाहुजाः संतु के ऽमी ।
::: दूर्व्वालावं मंक्ष्वपीमान् छुनीमः शब्दाद्वैतं.जातमेवं शक्रानां ॥ ४२ ॥
::: दूर्वालावं मंक्ष्वपीमान् लुनीमः शब्दाद्वैतं.जातमेवं शक्रानां ॥ ४२ ॥


::: केचित्कृपाणांल्लगुडांश्व केचि च्चापान्परे केचन मुद्गरौश्व ।i
::: केचित्कृपाणांल्लगुडांश्व केचि च्चापान्परे केचन मुद्गरांश्व ।i
::: आक्रम्यमाणा नृपवीरवांरै स्तदाशकेंद्रा जगृहुर्जवेन ॥ ४३ ॥
::: आक्रम्यमाणा नृपवीरवारै स्तदाशकेंद्रा जगृहुर्जवेन ॥ ४३ ॥


::: श्रुत्वाखिलास्वपि ककुप्सु भृदंगनादान्
::: श्रुत्वाखिलास्वपि ककुप्सु मृदंगनादान्
::: आतंककंपितहृदो यवना जवेन ।
::: आतंककंपितहृदो यवना जवेन ।
::: संदेहमूर्जितमिताः किल जीवितव्ये
::: संदेहमूर्जितमिताः किल जीवितव्ये
पङ्क्तिः २६: पङ्क्तिः २६:


::: श्रावं श्रावं सिंहनादान् भटानां भीताश्वकुः सारसीं यामिर्भेद्राः ।
::: श्रावं श्रावं सिंहनादान् भटानां भीताश्वकुः सारसीं यामिर्भेद्राः ।
::: तामाकर्ण्र्य त्रासवंतोतिजीवं लात्वा क्वापि क्वापि नेशुस्तुरंगाः ॥ ४५ ॥
::: तामाकर्ण्य त्रासवंतोतिजीवं लात्वा क्वापि क्वापि नेशुस्तुरंगाः ॥ ४५ ॥


::: कराग्रजाग्रन्निशितासिदंड-दीप्रप्रभाप्रज्वलितप्रदीपैः ।
::: कराग्रजाग्रन्निशितासिदंड-दीप्रप्रभाप्रज्वलितप्रदीपैः ।
::: उत्सारितध्वांतचया वितेनु वॉरा यथेच्छं रणरंगलीलां ॥ ४६ ॥
::: उत्सारितध्वांतचया वितेनु वीरा यथेच्छं रणरंगलीलां ॥ ४६ ॥


::: निष्कासयामास रणाय यो यः शकः क्रुधांधो युधि यद्यदंगं ।
::: निष्कासयामास रणाय यो यः शकः क्रुधांधो युधि यद्यदंगं ।
::: तत्तलुनानाः किल तस्य तस्य न चाहमानः कुतुकाय कस्य ॥ ४७ ॥
::: तत्तलुनानाः किल तस्य तस्य न चाहमानः कुतुकाय कस्य ॥ ४७ ॥


::: भीता जीवाघातमाकण्र्य सद्यो म्लेंछा यावद्दिक्षु चक्षुः क्षिपंति ।
::: भीता जीवाघातमाकर्ण्य सद्यो म्लेंछा यावद्दिक्षु चक्षुः क्षिपंति ।
::: बाणास्तावत्प्रेरिताश्चाहमानै र्विध्यंति स्मैवाशु मर्माणि तेषां ॥ ४८ ॥
::: बाणास्तावत्प्रेरिताश्चाहमानै र्विध्यंति स्मैवाशु मर्माणि तेषां ॥ ४८ ॥