"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३७" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left='''१०''']|center='''हम्मीरदेववीरयुद्धवर्णनम्'''|right= '''९३'''}}
{{RunningHeader|left='''१०''']|center='''हम्मीरदेववीरयुद्धवर्णनम्'''|right= '''९३'''}}
<poem>
<poem>
::: अय क्षितीशो रातपालशौर्यं अतीभमाकण्र्य लसत्प्रमोदः ।
::: अथ क्षितीशो रतिपालशौर्यं अतीभमाकर्ण्य लसत्प्रमोदः ।
::: मत्तो ममायं गज इत्यमुष्य पादेऽक्षिपत्कांचनशृखलानि ॥ ६३ ॥
::: मत्तो ममायं गज इत्यमुष्य पादेऽक्षिपत्कांचनशृंखलानि ॥ ६३ ॥


::: परेष्वपि प्रीतिकृदंशुकादि दत्वा विसृष्टेष्वथ मानपूर्वं ।
::: परेष्वपि प्रीतिकृदंशुकादि दत्वा विसृष्टेष्वथ मानपूर्वं ।
पङ्क्तिः ८: पङ्क्तिः ८:


::: अस्मासु जीवत्सु यदीह भोज --देवः कृतघ्नो जगरां भुनक्ति ।
::: अस्मासु जीवत्सु यदीह भोज --देवः कृतघ्नो जगरां भुनक्ति ।
::: वीरव्रतं तर्हि विलीनमेव संबीभवन् मा कतरो नर३ा ॥ ६५ ॥
::: वीरव्रतं तर्हि विलीनमेव संबीभवन् मा कतरो नरेश ॥ ६५ ॥


:::सहामहे यच्च दिनांस्तमेता-वतोऽत्र हेतुस्तव बंधुतैव ।
:::सहामहे यच्च दिनांस्तमेता-वतोऽत्र हेतुस्तव बंधुतैव ।
::: त्वद्देशमन्वानयतो ऽधुनाऽरि–बलं विभेी का बत बंधुता ऽस्य ॥ ६६ ॥
::: त्वद्देशमन्वानयतो ऽधुनाऽरि–बलं विभो का बत बंधुता ऽस्य ॥ ६६ ॥


::: तद्यात्रायै गंतुमेत नर३ा प्रादिश्यंतां तष्विति प्रोक्तवत्सु ।
::: तद्यात्रायै गंतुमेते नर३ारेश प्रादिश्यंतां तष्विति प्रोक्तवत्सु ।
::: भद्रा भद्रेण त्वरध्वं त्वरध्वं स्फीतप्रीतिस्तान्नृपेो व्याजहार ॥ ६७ ॥
::: भद्रा भद्रेण त्वरध्वं त्वरध्वं स्फीतप्रीतिस्तान्नृपो व्याजहार ॥ ६७ ॥


:::जयश्रियो मोहनमंत्रवत्त मादेशमासाद्य नृपस्य तेऽथ ।
:::जयश्रियो मोहनमंत्रवत्त मादेशमासाद्य नृपस्य तेऽथ ।
::: भंक्त्वा पुरीं तां विनियम्य भोजंबंधुं समागुः सकुटुंबमेव ॥ ६८ ॥
::: भंक्त्वा पुरीं तां विनियम्य भोजबंधुं समागुः सकुटुंबमेव ॥ ६८ ॥


::: इतश्च तस्मात्समराद्विनष्ठः खानः स उल्लूपपदः कथंचित् ।
::: इतश्च तस्मात्समराद्विनष्ठः खानः स उल्लूपपदः कथंचित् ।
पङ्क्तिः २६: पङ्क्तिः २६:


::: निःशेषमिति तदुक्त्वा विरराम न यावदेव शकबंधुः ।
::: निःशेषमिति तदुक्त्वा विरराम न यावदेव शकबंधुः ।
::: मन्यूत्पीडग्रहिलः समेत्य तावत्स भोजदेवीपि७९
::: मन्यूत्पीडग्रहिलः समेत्य तावत्स भोजदेवोपि७१


::: विंस्तार्यसिचयमग्रे गतः सरस्तत्तदद्भुतमतीनां ।
::: विस्तार्यसिचयमग्रे गतः सरस्तत्तदद्भुतमतीनां ।
::: कटुकं विरटन् तदुपरि सुतरां विलुलोठ भूतचांत इव ॥ ७२ ॥
::: कटुकं विरटन् तदुपरि सुतरां विलुलोठ भूतचांत इव ॥ ७२ ॥


::: किमरे किमरे जातं पृष्टः शकभूभुजा जगादेषः । |
::: किमरे किमरे जातं पृष्टः शकभूभुजा जगादैषः । |
::: मरणावध्यपि स्वाभि न्न विस्मरेद्यत्तदद्य संपन्नं ॥ ७३ ॥
::: मरणावध्यपि स्वाभि न्न विस्मरेद्यत्तदद्य संपन्नं ॥ ७३ ॥


::: हम्मीरवीरनुन्नो महिमासाहिं: स वीरकोटीरः ।
::: हम्मीरवीरनुन्नो महिमासाहिं: स वीरकोटीरः ।
::: हत्वा ज्ञगरां बध्वा सपरिच्छदमेव सोदरमयासीत् ॥ ७४ ॥
::: हत्वा जगरां बध्वा सपरिच्छदमेव सोदरमयासीत् ॥ ७४ ॥


::: लाभायततां पुंसामभाग्यतः क्वापि मूलनाशः स्यात् ।
::: लाभायततां पुंसामभाग्यतः क्वापि मूलनाशः स्यात् ।
::: अद्यप्रभृति जनोक्ति र्मटुदाहरणा प्रववृतेऽसौ ॥ ७५ ॥
::: अद्यप्रभृति जनोक्ति र्मदुदाहरणा प्रववृत्तेऽसौ ॥ ७५ ॥