"हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६४:
तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशोऽप्युपलक्षये ।। २५ ।।
श्रीभगवानुवाच
बीभगवानुवाच
मा भैर्धरणि कल्याणि शान्तिं व्रज समाहिता।
एष त्वामुचितं स्थानमानयामि मनीषितम् ।। २६ ।।
पङ्क्तिः ८३:
रूपमास्थाय विपुलं वाराहममितं हरिः ।। ३३ ।।
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ।
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।। ३४ ।।[[File:Varaha Khajuraho.jpg|thumb|वराह प्रतिमा - खजुराहो]]
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः ।। ३५ ।।[[File:Varaha snout, Khajuraho.jpg|thumb|वराह मुख - खजुराहो]]
आज्यनासः स्रुवातुण्डः सामघोषस्वरो महान्।
सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः ।। ३६ ।।