"ऋग्वेदः सूक्तं १०.१७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।
 
 
<div class="verse">
<pre>
आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥१॥
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।
Line २६ ⟶ २२:
अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥६॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १०}}
 
{{सायणभाष्यम्|
' आ त्वा ' इति षडृचं द्वाविंशं सूक्तमाङ्गिरसस्य ध्रुवस्यार्षमानुष्टुभम् । अभिषिक्तस्य राज्ञः स्तुतिरूपोऽर्थो देवता । तथा चानुक्रान्तम्-' आ त्वा षड् ध्रुवो राज्ञः स्तुतिस्त्वानुष्टुभं तु ' इति । राज्ञो युद्धाय संनहनेऽनेन सूक्तेनाभिमन्त्रणं पुरोधसा कर्तव्यम् । सूत्रितं च--' आ त्वाहार्धमन्तरेधीति पश्चाद्रथस्यावस्थाय ' ( आश्व. गृ. ३. १२.२) इति ।।
 
 
आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।
 
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥
 
आ । त्वा । अहार्षम् । अन्तः । एधि । ध्रुवः । तिष्ठ । अविऽचाचलिः ।
 
विश ऽ । त्वा । सर्वाः । वाच्छन्तु । मा । त्वत् । राष्ट्रम् । अधिं । भ्रशत् ।। १ ।।
 
हे राजन् त्वा त्वाम् आ अहार्षम् अस्मद्राष्ट्रस्य स्वामित्वेनानैषम् । स त्वम् अन्तः अस्मासु मध्ये एधि स्वामी भव । ध्रुवः नित्यः सन् अविचाचलिः अतिशयेन चलनरहित एव सन् तिष्ठ राष्ट्रमधितिष्ठ । सर्वाः च विशः प्रजाः त्वा त्वां वाञ्छन्तु । अयमेव अस्माकं राजास्त्विति कामयन्तु । ' वाछि इच्छायाम् ' ।' त्वत् त्वत्तः सकाशात् राष्ट्रं राज्यं मा अधि भ्रशत् मा भ्रश्यतु । मा वियुक्तं भवतु । ' भ्रन्शु अधःपतने ' ।।
 
 
इ॒हैवैधि॒ माप॑ च्योष्ठा॒ः पर्व॑त इ॒वावि॑चाचलिः ।
 
इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥
 
इह । एव । एधि । मा । अप । च्यौष्ठाः । पर्वतः ऽइव । अविऽचाचलिः ।
 
इन्द्रःऽइव । इह । ध्रुवः । तिष्ठ । इह । राष्ट्रम् । ॐ इति । धारय ।। २ ।।
 
हे राजन् इह अस्मिन् एव राज्ये एधि स्वामित्वेन सर्वदा वर्तमानो भव । माप च्योष्ठाः अपच्युतो मा भूः । मापगमः । पर्वतइव यथा पर्वतो नैश्चल्येनावतिष्ठते एवम् अविचाचलिः चलनरहितो भव । इन्द्रइव यथा स्वर्ग इन्द्रः एवम् इह लोके त्वं ध्रुवस्तिष्ठ स्थिरो भव । राष्ट्रमु राष्ट्रं च इह लोके धारय ।। स्वे स्वे कर्मण्यवस्थापय ।।
 
 
इ॒ममिन्द्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।
 
तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पतिः॑ ॥
 
इमम् । इन्द्रः । अदीधरत् । ध्रुवम् । ध्रुवेण । हविषा ।
 
तस्मै । सोमः । अधि । ब्रवत् । तस्मै । ॐ इतिं । ब्रह्मणः । पतिः ।। ३ । ।
 
इमम् अभिषिक्तं ध्रुवेण स्थिरेण हविषा तर्प्यमाणः इन्द्रः ध्रुवं स्थिरम् अदीधरत् धारयतु । सोमः च तस्मै राज्ञे अधि ब्रवत् अधिब्रवीतु । मदीयोऽयमिति पक्षपातवचनं करोतु । तस्मा उ तस्मा एव ब्रह्मणस्पतिः मन्त्रस्य पालको देवश्चाधिब्रवीतु ।।
 
 
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वास॒ः पर्व॑ता इ॒मे ।
 
ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥
 
ध्रुवा । द्यौः । ध्रुवा । पृथिवी । ध्रुवासः । पर्वताः । इमे ।
 
ध्रुवम् । विश्वम् । इदम् । जगत् । ध्रुवः । राजा । विशाम् । अयम् । । ४ ।।
 
द्यौः ध्रुवा स्थिरा भवति । पृथिवी च ध्रुवा स्थिरा भवति । इमे दृश्यमानाः पर्वताः महीधराश्च ध्रुवासः स्थिराः । इदं विश्वं सर्वं जगत् ध्रुवं स्थिरं भवति । एवमेव अयं विशां प्रजानां राजा स्वामी सन् ध्रुवः स्थिरो भवतु ।।
 
 
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ ।
 
ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥
 
ध्रुवम् । ते । राजा । वरुणः । ध्रुवम् । देवः । बृहस्पतिः ।
 
ध्रुवम् । त । इन्द्रः । च । अग्निः । च । राष्ट्रम् । धारयताम् । ध्रुवम् ।। ५ ।।
 
हे राजन् ते तव राष्ट्रं राजा राजमानः वरुणः ध्रुवं स्थिरं धारयतु । देवः दानादिगुणयुक्तः बृहस्पतिः ध्रुवं धारयतु । इन्द्रश्च अग्निश्च उभावपि ते तव राष्ट्रं ध्रुवं स्थिरं धारयताम् । इन्द्राग्न्योरुभयोरपेक्षया ध्रुवशब्दस्य द्विः प्रयोगः ।।
 
 
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि ।
 
अथो॑ त॒ इन्द्र॒ः केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥
 
ध्रुवम् । ध्रुवेण । हविषा । अभि । सोमम् । मृषामसि ।
 
अथो इति । ते । इन्द्रः । केवलीः । विशः । बलिऽहृतः । करत् । । ६ । ।
 
ध्रुवेण स्थिरेण हविषा पुरोडाशादिना युक्तं ध्रुवं स्थिरं सोमम् अभि मृशामसि अभिमृशामः । देवतामभिलक्ष्य यागार्थं वयमृत्विजः संस्पृशामः । अथो अथानन्तरमेव इन्द्रः विशः प्रजाः ते तवैव केवलीः असाधारणाः सतीः बलिहृतः करस्य प्रदात्रीः करत् करोतु।। ।। ३१ ।।
 
 
}}
 
== ==
 
{{टिप्पणी|
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७३" इत्यस्माद् प्रतिप्राप्तम्