"ऋग्वेदः सूक्तं १०.१७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
 
</span></poem>
{{ऋग्वेदः मण्डल १०}}
 
{{सायणभाष्यम्|
Line १५० ⟶ १४९:
ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।
 
जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥ अ. [[अथर्ववेदः/काण्डं १८/सूक्तम् ०४|१८.४.६]]। द्र. [http://puraana.tripod.com/pur_index30/sruk.htm स्रुक् उपरि संदर्भाः] [[File:Varaha snout, Khajuraho.jpg|thumb|यज्ञवाराहतुण्ड, खजुराहो]]
 
[[File:Varaha snout, Khajuraho.jpg|thumb|यज्ञवाराहतुण्ड, खजुराहो]]
 
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७३" इत्यस्माद् प्रतिप्राप्तम्