"ऋग्वेदः सूक्तं १०.१७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११०:
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥१॥
 
अहं ध्रुवः आङ्गिरसः त्वां सोमं राजानं आ - समन्तात्, सर्वतः आहार्षम् हर्षयामि। (तु. अह्रिषाद् अस्य तन् मुखम् एवेदं मामकं शिरः।। - पैप्पलाद संहिता १९.२६.१५)। केन प्रकारेण। अन्तरेधि। अन्तः प्रविश। एधि वर्धने। ध्रुवः एवं अविचाचलि, अविचलः तिष्ठ। विशः त्वा सर्वा वाञ्छन्तु। केवलं ध्रुव, निश्चलावस्थां अवस्थानं पर्याप्तं नास्ति। विशः, प्रजाः सर्वाः त्वां वाञ्छन्तु। रजनीशादि दार्शनिकाः कथयन्ति यत् अस्माकं अस्तित्वं एकाकी घटना नास्ति। भूतं, भविष्यं सर्वं अस्माकेन सह सहयोगं कुर्वन्ति। तेन वयं जीवामः। वाञ्छन्तु। वयं वाञ्छनीयाः भवामः। अपरिहार्याः। न अवाञ्छनीयाः। रजनीशस्य कथनमस्ति यत् जीवस्य मृत्योः प्रागेव समष्ट्यां तस्य मृत्योःमृत्युः घटनंघटितं भवति। मृत्युः अाकस्मिका घटना नास्ति। ध्रुवभवनं मृत्योः निवारणाय अनिवार्यमस्ति।
 
पङ्क्तिः ११७:
इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
 
प्रथमायां ऋचायां अन्तः एधनस्य निर्देशमस्ति। द्वितीयायां इहैव एधनस्य। प्रथमायां ऋचायां अविचाचल्यभवनस्य निर्देशमस्ति। द्वितीयायां व्याख्या अस्ति - पर्वत इव। अग्निहोत्रे मह उपस्थानम् : स ह प्रजापतिरीक्षांचक्रे। कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति। स एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहत्। वयोभिश्च मरीचिभिश्चान्तरिक्षम्। जीमूतैश्च नक्षत्रैश्च दिवम्। - श.ब्रा. [[शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ८/ब्राह्मणं १|११.८.१.२]]। पुराणेषु सार्वत्रिकेण रूपेण कथनमस्ति यत् पर्वताः भूमिं ध्रुवां कुर्वन्ति (शिव [[शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १८|१.१८.४६]]( पर्वत के पुरुष और भूमि के प्रकृति का रूप होने का उल्लेख )। वैदिकेषु ग्रन्थेषु अग्निः पृथिवीं ध्रुवां करोति। यदा पृथिवी चेतना पृथिवी भवति, तदा पर्वतः अपि जडजडः पर्वतः न भवति। तत् चेतनायाः पुञ्जः भवति। किन्तु पुञ्ज एवं पर्वत शब्दे अन्तरमस्ति। पर्वतः पर्ववान् भवति। सूक्ष्मस्तरेषु जीवः सप्तशरीराणां, पर्वाणां पर्वतः अस्ति। तस्मिन् पर्वते एकः पर्वः अन्यस्य पर्वस्य पोषकः भवति। द्र. श्रीरजनीशस्य व्याख्यानमाला [https://oshohindipravachan.wordpress.com/pravachan/%E0%A4%9C%E0%A4%BF%E0%A4%A8-%E0%A4%96%E0%A5%8B%E0%A4%9C%E0%A4%BE-%E0%A4%A4%E0%A4%BF%E0%A4%A8-%E0%A4%AA%E0%A4%BE%E0%A4%87%E0%A4%AF%E0%A4%BE%E0%A4%82/14-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%B6%E0%A4%B0%E0%A5%80%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0/ कुण्डलिनी और सात शरीर]।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७३" इत्यस्माद् प्रतिप्राप्तम्