"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४८" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''१०४'''|center= '''श्रीहम्मीरमहाकाठये'''|right= '''[सर्गः'''}}
{{RunningHeader|left= '''१०४'''|center= '''श्रीहम्मीरमहाकाव्ये'''|right= '''[सर्गः'''}}
<poem>
<poem>
::: वेगादागादमुत्र स्वयमथयवनैकावनोल्लावदीनो
::: वेगादागादमुत्र स्वयमथयवनैकावनोल्लावदीनो
::: वीरंमन्या सहंते रिपुजनजनितं क्वापि किंवा निकारं ॥ १०३ ॥
::: वीरंमन्या सहंते रिपुजनजनितं क्वापि किंवा निकारं ॥ १०३ ॥


::: इति जयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा
::: इति जयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचितेश्रीहम्मीरमहा
::: कान्ये वारांके निसुरत्तखानवधवर्णनो नामैकादशः सर्गः समाप्तः ॥
::: काव्ये वीरांके निसुरत्तखानवधवर्णनो नामैकादशः सर्गः समाप्तः ॥


{{rule|5em}}
{{rule|5em}}
पङ्क्तिः १५: पङ्क्तिः १५:
::: दुर्गोपरि प्रतिपदं मदादसौ शूर्पाण्यबीबधदुदारधीधनः ॥ १ ॥
::: दुर्गोपरि प्रतिपदं मदादसौ शूर्पाण्यबीबधदुदारधीधनः ॥ १ ॥


::: दृष्ट्रातदद्धुतमसौ शकेश्वरो विस्मेरविस्मयविकासिलोचनः ।
::: दृष्ट्वा तदद्धुतमसौ शकेश्वरो विस्मेरविस्मयविकासिलोचनः ।
::: पप्रच्छ पाणितलचालसंज्ञये-त्येतत् किमंग वरुणोपरि स्थितान् ॥२ ॥
::: पप्रच्छ पाणितलचालसंज्ञये-त्येतत् किमंग वरुणोपरि स्थितान् ॥२ ॥


::: श्रुत्वऽदसीयभणितिं हमीरराट् हर्षप्रकर्षमतिमानमुद्वहन् ।
::: श्रुत्वाष्दसीयभणिर्ति हमीरराट् हर्षप्रकर्षमतिमानमुद्रहन्द्रु ।
::: प्रोदंच्यवक्त्रकमलं हरान्मनाक् प्रोवाच वाचमिति तं शकाधिपं॥३
::: प्रोदंच्यवक्त्रकमलं हसन्मनाक् प्रोवाच वाचमिति तं शकाधिपं ॥३


:::ग्लेछावनीदयितचारुचारुभो चक्रे त्वयागमदमुत्र यद्धवान्
:::ग्लेछावनीदयितचारुचारुभो चक्रे त्वयागमदमुत्र यद्भवान्
::: पूर्णे ऽनसि प्रचुरवस्तुसंचयै र्भाराय किं भवति सूर्पसंचयः ॥ ४ ॥
::: पूर्णे ऽनसि प्रचुरवस्तुसंचयै र्भाराय किं भवति शूर्पसंचयः ॥ ४ ॥


::: उक्तिं निशम्य स इमां शकाधिपेी राज्ञोदितां समुचितामदो वदत् ।
::: उक्तिं निशम्य स इमां शकाधिपो राज्ञोदितां समुचितामदो वदत् ।
::: तुष्टस्तवेोपरि हमीरभूपते याचस्व वांछितमतुच्छविक्रम ॥ ५ ॥
::: तुष्टस्तवोपरि हमीरभूपते याचस्व वांछितमतुच्छविक्रम ॥ ५ ॥


::: क्षत्रोत्तमोथ निजगाद यद्यद स्तहिं प्रयच्छ समरं दिनद्वयीं ।
::: क्षत्रोत्तमोथ निजगाद यद्यद स्तर्हि प्रयच्छ समरं दिनद्वयीं ।
::: आयोधनादपरमत्र दोष्मतां नो वांछितं किमपि वल्गु वल्गति॥६॥
::: आयोधनादपरमत्र दोष्मतां नो वांछितं किमपि वल्गु वल्गति ॥६॥


::: तद्वचः श्रवणतः शकोत्तमः क्षात्रव्रते स्तुतिमुखो मुहुर्मुहुः ।
::: तद्वचः श्रवणतः शकोत्तमः क्षावव्रते स्तुतिमुखो मुहुर्मुहुः ।
::: प्रातस्तदेव भवितेति भाषुकः स्वावासमासददृसादमानसः ॥ ७ ॥
::: प्रातस्तदेव भवितेति भाषुकः स्वावासमासददुसादमानसः ॥ ७ ॥


::: प्रातर्भविष्यति कदेति सत्वरं निध्यायतामथ रणाय दोष्मतां ।
::: प्रातर्भविष्यति कदेति सत्वरं निध्यायतामथ रणाय दोष्मतां ।
::: भास्वान्प्रियार्थमिव पूर्वपर्वत-स्योत्संगसंगसुभगं वपुर्दधौ ॥ ८ ॥
::: भास्वान्प्रियार्थमिव पूर्वपर्वत-स्योत्संगसंगसुभगं वपुर्दधौ ॥ ८ ॥


::: लक्ष्मीभराभिरमणीयतागुणं धर्तु तदा प्रबलतामुपागमन् ।
::: लक्ष्मीभराभिरमणीयतागुणं धर्तुं तदा प्रबलतामुपागमन् ।
::: पायोरुहाणि सलिलाशयोदरे सैन्योदरे च सुभटाननेंदवः ॥ ९ ॥
::: पाथोरुहाणि सलिलाशयोदरे सैन्योदरे च सुभटाननेंदवः ॥ ९ ॥
::: दोषोदयस्फुरितमूर्त्तिविद्विषत् -ध्वांतव्रजोर्जिततिरश्चिकीर्षया ।
::: दोषेदयस्फुरितमूर्त्तिविद्विषत् -ध्वांतव्रजोर्जततिरश्चिकीर्षया ।
::: सूरप्रकांश उपमानमानभित् प्रादुर्बभूव गगने बलेपि च ॥ १० ॥
::: सूरप्रकांश उपमानमानभित् प्रादुर्बभूव गगने बलेपि च ॥ १० ॥