"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५३" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
१२ द्वितीयदिनयुद्धम् १०९,
{{RunningHeader|left= '''१२]'''|center= '''द्वितीयदिनयुद्धम् '''|right= '''१०९'''}}
<poem>
. संनद्धयोरथ च सैन्ययोर्द्वयो रानद्धहेममयकंटकैर्भटैः । स्वस्मिंस्तदा संमरभूरपि स्फुटं प्राचीव कांचनरुचं दधौतमां ॥ ६१ ॥ मूर्छामितोपि किल कोपि विद्विष-त्खडुप्रहारवशतो रणांगणे । तं लातुमागतमरीकरामृत- स्पर्शाद्विबुध्य युयुधे भृशं पुनः ।। ६२ ।। उत्प्लुत्य वीरकलशेन कोपिना मुक्तेन हस्तिपककुंभभूभिदा । कुंतॆन भिन्न इतरः करी बभा-वालानलंबित इवाहवांगणे ।। ६३ ।। लग्नप्रतीभदशनद्वयीतया संरूढसिंधुमितदंतभासुरः । स्तंबेरमो रणभुवीतरो भ्रम-न्नैरावणेन सुलभां दधौ विभां ।। ६४ ।। लप्रारिबाणगणसंभवङ्कण-श्रेणिप्रमत्तकरिकुंभमंडलात् । धारा निपेतुरसूजो मदस्य च स्पर्धा दधत्य इतरेतरामिव ॥ ६५ ॥ कस्पाप्युदंयतरवारिदारितं दंत्राणि रेजुरुदरापतंत्यधः । आदातुमेक्रपदमेव तं दिवः क्षिप्ताः सुरीभिरिव पांशपंक्तयः ॥६६॥
कुद्वे प्रधावणाय सिंधुरे वाहानुपर्युपरि वीक्ष्य पातिनः । देवैरहासि यदहो तदेव त-न्मौलौ बभूव सुमवृष्टिरुत्कटा ॥ ६७ ॥ उत्पाट्य बाहुमभिसन्निवेशनात् कुंतव्रणोच्छलितशोणितच्छटाः । । वीरश्रियेव नवकुंकुमच्छटा दत्ता भटोरुषु विरेजिरेतमां ॥ ६८ ॥ स्वारोढुरुन्नततरान्मिषादिनो हंतुं सुखेन वितरन् प्रवीणतां । । श्रीवृक्षकी हयवरो रणांगणे स्वामुन्नतिं प्रविदधौ फलेग्नहिं ॥ ६९ ॥ उत्प्लुत्य भूत इभकुंभमाश्रितः स्त्रीजीर्जिताभ्युत्तयशःसितद्युतिः । । मेधात्पयोभ्र इव तुंगभूभृतः शृंगायलीन इतरों व्यराजत ॥ ७० ॥ संग्रामभूपतितवीरमर्दनात् पादांतलग्नलसदंत्रकैतवात् । ; : कीडन्परः समरपल्वले करी सेवालजालमिव बिभ्रदाबभौ ॥ ७१ ॥ एकः करी समरसीग्नि सादिनं चिक्षेप कंदुकमिवाधिपुष्करं । धृत्वा करेण च कटौ परो हयं प्रास्फालयद्रजकवस्रवद्भुवि ॥ ७२ ॥ धाराप्रपातकृतलोककौतुक स्तेजोवितानविलसच्छतन्हद । कंस्याप्यसिर्युधि पयोधरायितो युक्तं द्विषामजनि हंसनाशकृत् ॥ ७३ ॥
संनद्धयोरथ च सैन्ययोर्द्वयो रानद्धहेममयकंटकैर्भटैः ।
स्वस्मिंस्तदा संमरभूरपि स्फुटं प्राचीव कांचनरुचं दधौतमां ॥ ६१ ॥

मूर्छामितोपि किल कोपि विद्विष-त्खड्गप्रहारवशतो रणांगणे ।
तं लातुमागतमरीकरामृत- स्पर्शाद्विबुध्य युयुधे भृशं पुनः ।। ६२ ।।

उत्प्लुत्य वीरकलशेन कोपिना मुक्तेन हस्तिपककुंभभूभिदा ।
कुंतेन भिन्न इतरः करी बभा-वालानलंबित इवाहवांगणे ।। ६३ ।।

लग्नप्रतीभदशनद्वयीतया संरूढसिंधुमितदंतभासुरः ।
स्तंबेरमो रणभुवीतरो भ्रम-न्नैरावणेन सुलभां दधौ विभां ।। ६४ ।।

लग्नारिबाणगणसंभवङ्कण-श्रेणिप्रमत्तकरिकुंभमंडलात् ।
धारा निपेतुरसूजो मदस्य च स्पर्धा दधत्य इतरेतरामिव ॥ ६५ ॥

कस्पाप्युदंयतरवारिदारिता दंत्राणि रेजुरुदरापतंत्यधः ।
आदातुमेकपदमेव तं दिवः क्षिप्ताः सुरीभिरिव पांशपंक्तयः ॥६६॥

क्रुद्धे प्रधावणाय सिंधुरे वाहानुपर्युपरि वीक्ष्य पातिनः ।
देवैरहासि यदहो तदेव त-न्मौलौ बभूव सुमवृष्टिरुत्कटा ॥ ६७ ॥

उत्पाट्य बाहुमभिसन्निवेशनात् कुंतव्रणोच्छलितशोणितच्छटाः । ।
वीरश्रियेव नवकुंकुमच्छटा दत्ता भटोरुषु विरेजिरेतमां ॥ ६८ ॥

स्वारोढुरुन्नततरान्मिषादिनो हंतुं सुखेन वितरन् प्रवीणतां । ।
श्रीवृक्षकी हयवरो रणांगणे स्वामुन्नतिं प्रविदधौ फलेग्नहिं ॥ ६९ ॥

उत्प्लुत्य भूत इभकुंभमाश्रितः स्वोजोर्जिताद्भुतयशःसितद्युतिः । ।
मेधात्पयोभ्र इव तुंगभूभृतः शृंगायलीन इतरो व्यराजत ॥ ७० ॥

संग्रामभूपतितवीरमर्दनात् पादांतलग्नलसदंत्रकैतवात् । ; :
कीडन्परः समरपल्वले करी सेवालजालमिव बिभ्रदाबभौ ॥ ७१ ॥

एकः करी समरसीग्नि सादिनं चिक्षेप कंदुकमिवाधिपुष्करं ।
धृत्वा करेण च कटौ परो हयं प्रास्फालयद्रजकवस्रवद्भुवि ॥ ७२ ॥

धाराप्रपातकृतलोककौतुक स्तेजोवितानविलसच्छतन्हद ।
कंस्याप्यसिर्युधि पयोधरायितो युक्तं द्विषामजनि हंसनाशकृत् ॥ ७३ ॥

</poem>