"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५४" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २०: पङ्क्तिः २०:
स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ।।
स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ।।


प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवेगविस्तराः
प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवेगविस्तराः ।
आलिंग्य वल्लभमपातुमप्युर स्तन्व्यशश्वितां प्रविविशुर्भुजाभृतां ।। ८० ।।
आलिंग्य वल्लभमपातुमप्युर स्तन्व्यशश्वितां प्रविविशुर्भुजाभृतां ।। ८० ।।


पङ्क्तिः २७: पङ्क्तिः २७:


शस्त्रप्रहारभृशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले ।
शस्त्रप्रहारभृशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले ।
हेषारवैः समिति जातगौरवै र्दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२॥
हेषारवैः समिति जातगौरवै र्दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२॥


द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् ।
द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् ।
पङ्क्तिः ३५: पङ्क्तिः ३५:
सेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात्॥८४ ।।
सेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात्॥८४ ।।


जग्मुर्मूर्तिं दशशतानि भटां इहेति जल्पन्निवाऽतत करद्वितयांगुलीभिः।
जग्मुर्मूर्तिं दशशतानि भटां इहेति जल्पन्निवाऽतत करद्वितयांगुलीभिः।
नृयक्रियामभजतैकतरःप्रवीरः काबंधिकी महितवीरविलूनमौलिः॥८५॥
नृयक्रियामभजतैकतरःप्रवीरः काबंधिकी महितवीरविलूनमौलिः॥८५॥


इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं।
इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं।
दिनकंरः प्रतिवक्तुमिवावधिं चरमभूमिधराम्रमसेवत ॥ ८६ ॥
दिनकंरः प्रतिवक्तुमिवावधिं चरमभूमिधराम्रमसेवत ॥ ८६ ॥
</poem>