"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६०" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''११६''' |center= '''''' श्रीहम्मीरमहाकाव्ये|right= '''[सर्गः,'''}}
{{RunningHeader|left= '''११६''' |center= '''''' श्रीहम्मीरमहाकाव्ये|right= '''[सर्गः'''}}

<poem>
<poem>
वारिदेन तदासिक्ता रराजे भूरि भूरियं ।
वारिदेन तदासिक्ता रराजे भूरि भूरियं ।
कांतकांतोपभुक्तायाः छायान्यैव मृगीदृशः ॥ ६० ॥
कांतकांतोपभुक्तायाः छायान्यैव मृगीदृशः ॥ ६० ॥


अंभोधरस्य ग्रीष्मर्त्तुं निर्जित्य विशतः सतः । स्फूर्जद्गर्जिच्छलात्प्राटु-रासंस्तूर्यस्वना इव ॥ ६१ ।।
अंभोधरस्य ग्रीष्मर्त्तुं निर्जित्य विशतः सतः ।
स्फूर्जद्गर्जिच्छलात्प्राटु-रासंस्तूर्यस्वना इव ॥ ६१ ।।


अंगानि कानि सिक्तानि कानि सेच्यानि वा भुवः ।
अंगानि कानि सिक्तानि कानि सेच्यानि वा भुवः ।
इति विद्युत्प्रकाशेन ददर्शैश्च घनाघनः ॥ ६२ ।।
इति विद्युत्प्रकाशेन ददर्शैव घनाघनः ॥ ६२ ।।


मालतीकुटजामोद-हारी स्पृष्टपयकणः ।
मालतीकुटजामोद-हारी स्पृष्टपयकणः ।
पङ्क्तिः १६: पङ्क्तिः १८:


यथा यथा जगर्जायं स्तनयित्नुस्तथा तथा ।
यथा यथा जगर्जायं स्तनयित्नुस्तथा तथा ।
प्रियाः शकानां चक्रंदुर्बाहुजैर्वोधवीकृताः ।। ६५ ।।
प्रियाः शकानां चक्रंदुर्बाहुजैर्विधवीकृताः ।। ६५ ।।


इलामध:कर्दमिलां धारा उपरिपातिनीः ।
इलामध:कर्दमिलां धारा उपरिपातिनीः ।
पङ्क्तिः २२: पङ्क्तिः २४:


अमुंचंस्तुरगारंग मगच्छन्कृशतां द्विपाः ।
अमुंचंस्तुरगारंग मगच्छन्कृशतां द्विपाः ।
अक्षुभ्यन् स्यंदना धान्यां जनान्दंशा उपाद्गवन ॥ ६७ ॥
अक्षुभ्यन् स्यंदना धात्र्यां जनान्दंशा उपाद्गवन ॥ ६७ ॥


इत्यालोक्यांबुमुक्कालं साक्षात्कालमिंवागतम् ।
इत्यालोक्यांबुमुक्कालं साक्षात्कालमिंवागतम् ।
यथाक्रथचित्संधान मचिकीर्षक्छकाधिपः ।। ६८ ।।
यथाकथंचित्संधान मचिकीर्षक्छकाधिपः ।। ६८ ।।


आजुहाव ततो दूतै रतिपालं शकाधिपः ।
आजुहाव ततो दूतै रतिपालं शकाधिपः ।
शकेशः किंकिसाहोति हम्मीरोप्यत्वमन्यत ॥ ६९ ॥
शकेशः किंकिमाहेति हम्मीरोप्यत्वमन्यत ॥ ६९ ॥


रतिपाले गते जाते संधाने चलिते शके। ।
रतिपाले गते जाते संधाने चलिते शके। ।
वृथा नो दोष्मतॆत्याप रणमल्लस्तदा रुषं ।। ७० ।।
वृथा नो दोष्मतेत्याप रणमल्लस्तदा रुषं ।। ७० ।।


आयाते रतिपालेऽथ स मायावी शकेश्वरः ।
आयाते रतिपालेऽथ स मायावी शकेश्वरः ।
उपावीविशदेतं स्वा-तनॆभ्युत्थानपूर्वकं ॥ ७१ ।।
उपावीविशदेतं स्वा-सनेभ्युत्थानपूर्वकं ॥ ७१ ।।


अरंजयंच कूठेन मानैर्दानैरनेकधा ।
अरंजयंच कूठेन मानैर्दानैरनेकधा ।