"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७१:
 
2.6.7.1 सौत्रामणेः कौकिल्या हौत्रम्, प्रयाजानाम् मैत्रावरुण प्रैषाः
होता यक्षत्समिधेन्द्र मिडस्पदेयक्षत्समिधेन्द्रमिडस्पदे । नाभा पृथिव्या अधि । दिवो वर्ष्मन्त्समिध्यते । ओजिष्ठश्चर्षणीसहान् । वेत्वाज्यस्य होतर्यज । होता यक्षत्तनूनपातम् । ऊतिभिर् । जेतारमपराजितम् । इन्द्रं देवँ सुवर्विदम् । पथिभिर्मधुमत्तमैः । नराशँ सेननराशँसेन तेजसा ३३
 
वेत्वाज्यस्य होतर्यज । होता यक्षदिडाभिरिन्द्र मीडितम् । आजुह्वानममर्त्यम् । देवो देवैः सवीर्यः । वज्रहस्तः पुरंदरः । वेत्वाज्यस्य होतर्यज । होता यक्षद्बर्हिषीन्द्रं निषद्वरम् । वृषभं नर्यापसम् । वसुभी रुद्रै रादित्यैःरुद्रैरादित्यैः । सयुग्भिर्बर्हिरासदत् ३४
 
वेत्वाज्यस्य होतर्यज । होता यक्षदोजो न वीर्यम् । सहो । द्वार इन्द्र मवर्धयन्इन्द्रमवर्धयन् । सुप्रायणा विश्रयन्तामृतावृधः । द्वार इन्द्राय मीढुषे । वियन्त्वाज्यस्य होतर्यज । होता यक्षदुषे इन्द्रस्य धेनू ।सुदुघे मातरौ मही ।सवातरौ न तेजसी ।वत्समिन्द्रमवर्धताम् ३५
 
वीतामाज्यस्य होतर्यज । होता यक्षद्दैवयायक्षद्दैव्या होतारा । भिषजा सखाया । हविषेन्द्रं भिषज्यतः । कवी देवौ प्रचेतसौ । इन्द्रा यइन्द्राय धत्त इन्द्रि यम्इन्द्रियम् । वीतामाज्यस्य होतर्यज । होता यक्षत्तिस्रो देवीः । त्रयस्त्रिधातवोऽपसः । इडा सरस्वती भारती ३६
 
महीन्द्र पत्नीर्हविष्मतीः । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टारमिन्द्रं देवम् । भिषजँ सुयजं घृतश्रियम् । पुरुरूपँ सुरेतसं मघोनिम् । इन्द्रा यइन्द्राय त्वष्टा दधदिन्द्रि याणिदधदिन्द्रियाणि । वेत्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिम्शमितारँ शतक्रतुम् । धियो जोष्टारमिन्द्रि यम्जोष्टारमिन्द्रियम् ३७
 
मध्वा समञ्जन्पथिभिः सुगेभिः । स्वदाति हव्यं मधुना घृतेन । वेत्वाज्यस्य होतर्यज । होता यक्षदिन्द्रँ स्वाहाज्यस्य । स्वाहा मेदसः । स्वाहा स्तोकानाम् । स्वाहा स्वाहाकृतीनाम् । स्वाहा हव्यसूक्तीनाम् । स्वाहा देवाँ आज्यपान् । स्वाहेन्द्रँ होत्राज्जुषाणाः । इन्द्रा ज्यस्यइन्द्राज्यस्य वियन्तु । होतर्यज ३८
 
2.6.8.1 सौत्रामणेः कौकिल्या प्रयाजानां पुरोरुक्