"रामायणम्/बालकाण्डम्/सर्गः ६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥'''<BR><BR>
 
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया १.०६३.००१
सुर कार्यम् इदम् रंभे कर्तव्यम् सुमहत् त्वया ।<BR>
लोभनं कौशिकस्येह काममोहसमन्वितम् १.०६३.००१
लोभनम् कौशिकस्य इह काम मोह समन्वितम् ॥१-६४-१॥<BR><BR>
तथातथोक्ता उक्ता स अप्सरासाप्सरा राम सहस्राक्षेण धीमता ।<BR> १.०६३.००२
 
व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् १.०६३.००२
तथा उक्ता स अप्सरा राम सहस्राक्षेण धीमता ।<BR>
अयम्अयं सुर पतेसुरपते घोरो विश्वामित्रो महामुनिः ।<BR> १.०६३.००३
व्रीडिता प्रांजलिः वाक्यम् प्रत्युवाच सुर ईश्वरम् ॥१-६४-२॥<BR><BR>
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः १.०६३.००३
 
ततो हि मे भयं देव प्रसादं कर्तुमर्हसि १.०६३.००३
अयम् सुर पते घोरो विश्वामित्रो महामुनिः ।<BR>
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् १.०६३.००४
क्रोधम् उत्स्रच्यते घोरम् मयि देव न संशयः ॥१-६४-३॥<BR>
मा भैषीभैषि रंभेरम्भे भद्रम्भद्रं ते कुरुष्व मम शासनम् ॥१-६४-५॥<BR> १.०६३.००४
ततो हि मे भयम् देव प्रसादम् कर्तुम् अर्हसि ।<BR><BR>
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे १.०६३.००५
 
अहम्अहं कंदर्प सहितःकन्दर्पसहितः स्थास्यामि तव पार्श्वतः ॥१-६४-६॥<BR><BR> १.०६३.००५
एवम् उक्तः तया राम स भयम् भीतया तदा ॥१-६४-४॥<BR>
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् १.०६३.००६
ताम् उवाच सहस्राक्षो वेपमानाम् कृतांजलिम् ।<BR><BR>
तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् १.०६३.००६
 
सा श्रुत्वा वचनम्वचनं तस्य कृत्वा रूपम् अनुत्तमम् ।<BR>रूपमनुत्तमम् १.०६३.००७
मा भैषी रंभे भद्रम् ते कुरुष्व मम शासनम् ॥१-६४-५॥<BR>
लोभयामास ललिता विश्वामित्रं शुचिस्मिता १.०६३.००७
कोकिलो हृदय ग्राही माधवे रुचिर द्रुमे ।<BR>
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।<BR> १.०६३.००८
अहम् कंदर्प सहितः स्थास्यामि तव पार्श्वतः ॥१-६४-६॥<BR><BR>
संप्रहृष्टेन मनसा तत एनामुदैक्षत १.०६३.००८
 
अथ तस्य च शब्देन गीतेन अप्रतिमेनगीतेनाप्रतिमेन ।<BR> १.०६३.००९
त्वम् हि रूपम् बहु गुणम् कृत्वा परम भास्वरम् ।<BR>
दर्शनेन च रम्भाया मुनिः संदेहमागतः १.०६३.००९
तम् ऋषिम् कौशिकम् रंभे भेदयस्व तपस्विनम् ॥१-६४-७॥<BR><BR>
सहस्राक्षस्य तत् कर्मतत्कर्म विज्ञाय मुनिपुंगवः ।<BR> १.०६३.०१०
 
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः १.०६३.०१०
सा श्रुत्वा वचनम् तस्य कृत्वा रूपम् अनुत्तमम् ।<BR>
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् १.०६३.०११
लोभयामास ललिता विश्वामित्रम् शुचि स्मिता ॥१-६४-८॥<BR><BR>
दश वर्ष सहस्राणिदशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥१-६४-१२॥<BR><BR> १.०६३.०११
 
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः १.०६३.०१२
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।<BR>
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् १.०६३.०१२
संप्रहृष्टेन मनसा स एनाम् अन्वैक्षत ॥१-६४-९॥<BR><BR>
एवम् उक्त्वाएवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ।<BR> १.०६३.०१३
 
अशक्नुवन् धारयितुं कोपं संतापमागतः १.०६३.०१३
अथ तस्य च शब्देन गीतेन अप्रतिमेन च ।<BR>
तस्य शापेन महता रम्भा शैली तदा अभवत् ।<BR>तदाभवत् १.०६३.०१४
दर्शनेन च रंभाया मुनिः संदेहम् आगतः ॥१-६४-१०॥<BR><BR>
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥१-६४-१५॥<BR><BR> १.०६३.०१४
 
कोपेन स महातेजास्तपोऽपहरणे कृते १.०६३.०१५
सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः ।<BR>
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः १.०६३.०१५
रंभाम् क्रोध समाविष्टः शशाप कुशिक आत्मजः ॥१-६४-११॥<BR><BR>
 
यत् माम् लोभयसे रंभे काम क्रोध जय एषिणम् ।<BR>
दश वर्ष सहस्राणि शैली स्थास्यसि दुर्भगे ॥१-६४-१२॥<BR><BR>
 
ब्राह्मणः सुमहातेजाः तपो बल समन्वितः ।<BR>
उद्धरिष्यति रंभे त्वाम् मत् क्रोध कलुषी कृताम् ॥१-६४-१३॥<BR><BR>
 
एवम् उक्त्वा महातेजा विश्वामित्रो महामुनिः ।<BR>
अशक्नुवन् धारयितुम् कोपम् संतापम् आगतः ॥१-६४-१४॥<BR><BR>
 
तस्य शापेन महता रम्भा शैली तदा अभवत् ।<BR>
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥१-६४-१५॥<BR><BR>
 
कोपेन स महातेजाः तपो अपहरणे कृते ।<BR>
इन्द्रियैर् अजितै राम न लेभे शान्तिम् आत्मनः ॥१-६४-१६॥<BR><BR>
 
बभूव अस्य मनः चिंता तपो अपहरणे कृते ।<BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६४" इत्यस्माद् प्रतिप्राप्तम्