"ऋग्वेदः सूक्तं १०.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
</span></poem>
{{सायणभाष्यम्|
‘ एकः समुद्रः' इति सप्तर्चं पञ्चमं सूक्तम् । ऋष्याद्याः पूर्ववत्। विनियोगश्च । “एकः ' इत्यनुक्रान्तम् ॥
 
 
एकः॑ समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे ।
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५" इत्यस्माद् प्रतिप्राप्तम्