"ऋग्वेदः सूक्तं १.१२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
</span></poem>
 
 
== ==
{{सायणभाष्यम्|
‘ उषा उच्छन्ती ' इति त्रयोदशर्चं चतुर्थं सूक्तं दैर्घतमसः कक्षीवत आर्षं त्रैष्टुभमुषस्यम् । ‘ उषा उच्छन्ती ' इत्यनुक्रान्तम् । विनियोगस्तु पूर्वसूक्ते एवोक्तः ॥
पङ्क्तिः १०९:
 
“एषा उषाः "एवेत् । इच्छब्दः एवकारार्थः । एवमेव इदानीं भासमानप्रकारेणैव "पुरुतमा विपुलतमा अत्यन्तविस्तृता सती "अजामिं विजातीयं मनुष्यादिजातिं “न “परि "वृणक्ति परितः सर्वतो न वर्जयति । तथा "जामिं सजातीयं देवजाति “न परि वृणक्ति "न परिवर्जयति । मनुष्यादिकं देवादिकं च तदुपलक्षितं लोकद्वयं वा कार्त्स्येन प्रकाशयतीत्यर्थः । किमर्थमिति तदुच्यते । "दृशे "कं सुखेन सर्वेषां दर्शनाय । सुखं यथा भवति तथा सर्वान् दर्शयितुं वा । किंच "अरेपसा अपापया निर्मलया “तन्वा शरीरेण “शाशदाना शाशाद्यमाना। शाशदानः शाशाद्यमानः ' ( निरु. ६. १६ ) इति यास्कः । स्पष्टतां गच्छन्तीत्यर्थः । "विभाती विशेषेण प्रकाशयन्ती सा "अर्भात् अल्पात् पुत्तिकादेः सकाशात् "न “ईषते न गच्छति । तमपि प्रकाशयति । तथा “मह: महतो मेर्वादेः सकाशात् न ईषते न गच्छति। तमपि प्रकाशयति । पूर्वं लोकद्वयं प्रकाशते इत्युक्तम् । इदानीम् अस्मिंल्लोके परमाण्वादि पर्वतपर्यन्तं कृत्स्नं प्रकाशयतीत्यर्थः ॥
 
 
 
Line १२१ ⟶ १२०:
 
“अभ्रातेव भ्रातृरहितेव “पुंसः पित्रादीन् प्रति प्रतीची स्वकीयस्थानात् प्रतिनिवृत्तमुखी सती “ऐति गच्छति । यथा लोके भ्रातृरहिता योषित् स्वोचितवासोऽलंकारादिलाभाय पितॄन् एति । सति भ्रातरि स एव उचितप्रदानादिना सम्यक् तोषयति । तदभावात् पितरमेव प्राप्नोति । यद्वा । सति स्वभ्रातरि स एव पितुः पिण्डदानादिकं संतानकृत्यं करोति । तस्याभावात् स्वयमेव तत्कर्तुं पित्रादीन् गच्छति । तद्वदियम् उषा अपि स्वोचितप्रकाशादिलाभाय स्वप्रकाशदानाय वा पितृभूतं सूर्यम् आभिमुख्येन गच्छति । अयमेको दृष्टान्तः । तथा “धनानां “सनये “गर्तारुगिव इत्यपरो दृष्टान्तः । गर्त इति गृहनाम ‘कृदरो गर्तः ' (नि. ३. ४. ३ ) इति तन्नामसु पाठात् । अत्रौचित्येन राजपुरुषैः न्यायनिर्णेतृभिश्च अधिष्ठितं स्थानमुच्यते तदारोहतीति गर्तारुक् । यथा लोके काचित् गतभर्तृका योषित् धनानां स्वकीयरिक्थानां सनये लाभाय गर्तमागच्छति । तां तु सभ्याः विचार्य यदीयं रिक्थं लभते चेत् अक्षैः संताड्य तदीयं धनं वितरन्ति । तथेयमपि धनानां प्रीणनसाधनानां प्रकाशानां सनये लाभाय गर्तमाकाशं सूर्यनिवासस्थानमारोहति । देशविशेषाचारमपेक्ष्यैवं दृष्टान्तितम् । किंच “पत्ये "उशती कामयमाना "सुवासाः "जायेव । अयमपरः दृष्टान्तः । यथा च लोके सुवासा दुकूलादिशोभनवसना स्वलंकृता पूर्वं रजोदर्शनसमये मलिनवस्त्रा सती स्नानानन्तरं शोभनवस्त्राभरणादिना शोभमाना विशेषेण पतिं भोगाय कांक्षन्ती तेन सह संक्रीडते तथा इयम्” “उषा: अतिनैशेन अन्धकारेणावृतत्वात् मलिनवसनापि प्रभाते स्वतेजसावृतत्वात् सुवसना सती पतिस्थानीयेन सूर्येण साकं संक्रीडमाना “हस्रेव हसनेव’ “अप्सः दन्तस्थानीयानि रूपाणि नीलपीतादीनि । यद्वा । निरूप्यमाणानि पदार्थजातानि । “नि "रिणीते नितरां रिणीते गमयति प्रकाशयतीत्यर्थः । यथा लोके काचित् रमणीया योषित् स्मितव्याजेन दन्तान् विवृणुते तथेयमपि सर्वाणि रूपाणि प्रकाशयतीत्यर्थः । अयं मन्त्रो निरुक्ते स्पष्टं व्याख्यातः-* अभ्रातृकेव पुंसः पितॄनेत्यभिमुखी संतानकर्मणे पिण्डदानाय न पतिं गर्तारोहिणीव धनलाभाय दाक्षिणाजी । गर्तः सभास्थाणुर्गृणातेः सत्यसंगरो भवति । तं तत्र यापुत्रा यापतिका सारोहति तां तत्राक्षैराघ्नन्ति मा रिक्थं लभते ' इति, “ जायेव पत्ये कामयमाना सुवासा ऋतुकालेषूषा हसनेव दन्तान्विवृणुते ' (निरु. ३. ५) इति च ॥
 
 
 
Line १३३ ⟶ १३१:
 
एकस्मादेवान्तरिक्षादुपन्नत्वात् परस्परं स्वसृभावः । तथाप्यह्नः प्राथम्यात् तेजस्वित्वाच्च ज्यायस्त्वम् । स्वयमेव सरतीति वा "स्वसी । रात्रिः "स्वस्रे “ज्यायस्यै उक्तरीत्या ज्येष्ठायै "योनिम् उत्पत्तिस्थानम् अपररात्ररूपम् "अरैक् अरिचन् प्रादात् प्ररेचयतीत्यर्थः । तथा च पूर्वत्राम्नातं-‘रात्र्युषसे योनिमारैक्' (ऋ. सं. १. ११३. १ ) इति। दत्त्वा च "अस्याः उत्पन्नाया उषसः प्रतिचक्ष्येव । ज्ञापयित्वेव स्वयमपसृत्यैव गच्छति । ज्यायस्यामागतायां तस्यै स्वस्थानं दत्त्वा स्वयं तत्संनिधौ स्थातुमनुचितमिति विज्ञायैवापगच्छतीति भावः । एवमुत्पन्ना एषा "सूर्यस्य "रश्मिभिः “व्युच्छन्ती तमो विवासयन्ती “अञ्जि व्यञ्जकं तेजः । यद्वा । अञ्जि व्यक्तं जगत् । "अङ्क्ते अनक्ति प्रकाशयति । किमिव । "समनगाइव । सम्यगननहेतव आपः समनाः । ता गच्छन्तीति समनगाः विद्युतः । "व्राः व्राताः । विद्युसंघा इव । यद्वा। सम्यगननाय गच्छन्तीति समनगाः सूर्यरश्मयः । ते इव व्रा व्राताः संधीभूताः । ते यथाञ्जते जगत्प्रकाशयन्ति तथेत्यर्थः ॥ व्रात इत्यत्र तकारलोपश्छान्दसः ॥
 
 
 
Line १४५ ⟶ १४२:
 
“स्वसॄणां परस्परं स्वसृभावमापन्नानां स्वयं सरन्तीनां वा "पूर्वासां पुरातनीनाम् "आसाम् उषसां मध्ये "अहसु अहःसु प्रतिदिनम् "अपरा अन्या अद्यतन्युषाः “पूर्वाम् अतीतदिवससंबन्धिनीमुषसं पश्चात् अनुसृत्य "अभ्येति । अभिमुखं गच्छति अव्यवधानेन गच्छतीत्यर्थः । सर्वेश्वहःसु एवमेवाभ्येति । "नव्यसीः नवीयस्यो नवतरा आगामिन्यः “ताः "उषासः उषसः अपि "नूनं निश्चयं “प्रत्नवत् पुरातन्य इव सुदिनाः शोभनकर्मानुष्ठानसाधनदिवसाः शोभनदिनमुखा वा सत्यः अस्मे अस्माकं “रेवत् बहुधनविशिष्टं यथा भवति तथा “उच्छन्तु प्रकाशयन्तु । पूर्वतन्यो यथौच्छन् तथा आगामिन्योऽपि उच्छन्तु इत्यर्थः ॥
 
 
 
Line १५७ ⟶ १५३:
 
हे "मघोनि मघवति अस्मभ्यं दातव्यैर्बहुभिर्धनैस्तद्वति "उषः हे उषोदेवि पृणतः हविष्प्रदान् अस्मान् यजमानान् "प्रबोधय प्रज्ञापय प्रतिबुद्धान् कुरु । किंच "पणयः व्ययासहिष्णवो वणिजः । 'पणिर्वणिग्भवति ' (निरु. २. १७) इति यास्कः । पणय इव लुब्धकाः "अबुध्यमानाः यागादीन् अकुर्वाणा अदानशीला अस्मच्छत्रवः "ससन्तु स्वपन्तु दीर्घनिद्रा भवन्तु म्रियन्तामित्यर्थः । तथा च मन्त्रान्तरं- ससन्तु त्या अरातयो बोधन्तु शूर रातयः' (ऋ. सं. १. २९. ४) इति । किंच हे मघोनि अस्मद्दत्तहविर्भिस्तद्वति हे उषः मघवद्भ्यः हविर्लक्षणान्नवद्भ्यो यजमानेभ्यस्तेषामर्थं "रेवत् धनवत् समृद्धिमत् "उच्छ विभाहि । किंच हे "सूनुते सुष्ठु मनुष्याणां नेत्रि देवि जरयन्ती सर्वप्राणिनः क्षपयन्ती त्वं स्तोत्रे स्तुतिकर्त्रे यजमानाय तदर्थं "रेवत् धनवत् समृद्धयर्थम् उच्छेति शेषः ॥ ॥ ८ ॥
 
 
 
Line १७४ ⟶ १६९:
 
अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥
 
उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितुऽभाजः। विऽउष्टौ ।
 
अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय ॥ १२ ॥
 
“ते तव “व्युष्टौ सत्यां “वयश्चित् गमनवन्तः पक्षिणोऽपि । चिदित्येष अपिशब्दार्थः निपातानामनेकार्थत्वात् ।' उच्चावचेष्वर्थेषु निपतन्ति ' ( निरु. १. ४ ) इति यास्केनोक्तत्वात् । “वसतेः निवासस्थानान्नीडादेः "उत् ऊर्ध्वम् "अपप्तन् पतन्ति । पूर्ववाक्ये ‘गृहं गृहमुपतिष्ठातेऽग्निः' इत्युक्तत्वात्तदपेक्षया अपिशब्दः'। किंच नरश्च मनुष्याश्च “पितुभाजः अन्नवन्तोऽन्नार्थिनः कृषिवाणिज्यादिकर्तारः स्वस्वव्यापारार्थम् उदुन्मुखा अपप्तन् गच्छन्ति । तथा मन्त्रान्तरं- पद्वदीयत उत्पातयति पक्षिणः ' ( ऋ. सं. १. ४८.५) इति । एवं सत्यां हे “देवि देवनशीले उषोदेवते “अमा गृहे देवयजनाये “सते तिष्ठते यजमानाय तदर्थम् । अमेति गृहनाम 'अमा दमे' (नि. ३. ४. ११ ) इति तन्नामसु पठितत्वात् । यद्वा । अमा सह हूयमानेनाग्निना सह निवसते यजमानाय । अमा वसेतामित्यादौ सहार्थे प्रयोगात् । “मर्त्याय मनुष्याय “दाशुषे हविर्दत्तवते यजमानाय “भूरि “वामं बहु शोभनं धनं "वहसि प्रापयसि ॥
 
 
Line १८० ⟶ १८१:
यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाज॑म् ॥
 
अस्तोढ्वम् । स्तोम्याः । ब्रह्मणा । मे। अवीवृधध्वम् । उशतीः । उषसः । युष्माकम् । देवीः । अवसा । सनेम । सहस्रिणम् । च । शतिनम् । च । वाजम् ॥ १३ ॥
एवं सूक्तद्वयोक्तरीत्या बहुधा स्तुत्वा तां च स्तुतिमनया निवेदयित्वा स्वाभीष्टं प्रार्थयते । हे "स्तोम्याः । स्तोमः स्तोत्रम् । तदर्हन्तीति स्तोम्याः स्तुत्यर्हा उषसः । यतो यूयं तादृश्यः अतः मे मत्स्वभूतेन "ब्रह्मणा सूक्तद्वयगतमन्त्ररूपेण स्तोत्रेण "अस्तोढ्वम् स्तुता भवत। किंच हे उषासः उषसः "उशतीः स्तोतॄन् अस्मान् अस्मत्समृद्धिं वा कामयमाना यूयम् “अवीवृधध्वम् अस्मान् प्रवर्धयत । किंच हे “देवीः देव्यो देवनशीलाः "युष्माकम् अवसा युष्मत्संबन्धिना रक्षणेन वयं “सहस्रिणं सहस्रसंख्याकम् अभीष्टं धनं "सनेम लभेमहि । तथा “शतिनं “च “वाजं शतसंख्याकम् अपरिमितं धनं सनेम । युष्मत्कृतेन शतसहस्रपरिमितधनादिरूपरक्षणेन वयमपि अर्थिभ्यः शतसहस्रपरिमितस्य धनस्य सनितारो भवेमेत्यर्थः । ॥ ९ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२४" इत्यस्माद् प्रतिप्राप्तम्