"ऋग्वेदः सूक्तं ५.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०९:
 
वर्धन्ताम् । द्यावः । गिरः । चन्द्रऽअग्राः । उदा। वर्धन्ताम् । अभिऽसाताः । अर्णाः ॥१४॥
 
"दैव्यानि देवसंबन्धीनि "पार्थिवानि पृथिवीसंबन्धीनि च "जन्म जन्मानि “अपश्च अपसा "अच्छ अभिप्राप्तुं "सुमखाय शोभनयज्ञाय मरुद्गणाय “वोचं ब्रवीमि । “गिरः स्तुतयः "वर्धन्ताम् । “द्यावः द्योतमानाः स्वप्रतिपाद्यार्थप्रकाशिन्यः "चन्द्राग्राः । आह्लादनं हिरण्यं वाग्रे यासां ताः । तादृश्यः सत्यो वर्धन्ताम् । "अर्णाः नद्यश्च "अभिषाताः मरुद्भिः संभक्ताः "उदा उदकेन वर्धन्तां समृद्धा भवन्तु ॥
 
 
Line २१४ ⟶ २१६:
 
सिष॑क्तु मा॒ता म॒ही र॒सा न॒ः स्मत्सू॒रिभि॑रृजु॒हस्त॑ ऋजु॒वनिः॑ ॥
 
पदेऽपदे। मे । जरिमा । नि । धायि । वरूत्री । वा । शुक्रा । या । पायुऽभिः । च ।
 
सिसक्तु । माता । मही। रसा । नः । स्मत् । सूरिऽभिः । ऋजुऽहस्ता । ऋजुऽवनिः ॥ १५ ॥
 
"जरिमा स्तुतिः "मे मदीया “पदेपदे तदा तदा भूमौ "नि "धायि निधीयते स्थाप्यते क्रियत इत्यर्थः । "या “च “शक्रा शक्ता सती “पायुभिः रक्षणैः “वरूत्री अस्मदुपद्रववारयित्री भवति । वाशब्दश्चार्थे । "माता सर्वस्य निर्मात्री "मही महती पूज्या "रसा सारभूता भूमिः "सिषक्तु सेवतां “नः अस्माकं स्तुतिम् । अथवा स्तुता नः अस्मान् सिषक्तु । स्मच्छब्दः प्रशस्तवचनः । प्रशस्तैः “सूरिभिः । "मेधाविभिः स्तोतृभिर्निमित्तैः । तेषां परिचर्यया प्रीतेत्यर्थः । “ऋजुहस्ता अस्मदनुकूलहस्ता “ऋजुवनिः कल्याणदाना भवतु ॥ ॥ १५ ॥
 
 
क॒था दा॑शेम॒ नम॑सा सु॒दानू॑नेव॒या म॒रुतो॒ अच्छो॑क्तौ॒ प्रश्र॑वसो म॒रुतो॒ अच्छो॑क्तौ ।
 
मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॑द॒स्माकं॑ भूदुपमाति॒वनिः॑ ॥
 
कथा । दाशेम । नमसा । सुऽदानून् । एवऽया । मरुतः ।। अच्छऽउक्तौ । प्रऽश्रवसः । मरुतः । अच्छऽउक्तौ ।
 
मा । नः । अहिः । बुध्न्यः । रिषे । धात् । अस्माकम् । भूत् । उपमातिऽवनिः ।। १६ ।।
 
वयं "कथा केन प्रकारेण "दाशेम परिचरेम “नमसा स्तोत्रेणान्नेन वा "सुदानून् शोभनदानान् “मरुतः । “एवया एवं क्रियमाणप्रकारेण “अच्छोक्तौ आभिमुख्येन वचने निमित्ते सति तान् मरुतः कथं परिचरेम । तेषां दुराराध्यत्वादिति भावः । कथम् । “प्रश्रवसः प्रकृष्टान्ना भवन्ति। "अच्छोक्तौ। अभिगन्त्र्युक्तिः स्तुतिर्यस्य तादृशे मयि । यद्वा । प्रश्रवसः प्रकृष्टान्नस्य मम अच्छोक्तौ स्तोत्रनिमित्ते सति “मरुतः कथा केन प्रकारेण दाशेम । पुनरुक्तिरादार्था । "अहिर्बुध्न्यः देवः "नः अस्मान् "रिषे हिंसकाय “मा “धात् मा स्थापयतु । स देवः "अस्माकं "भूत् भवतु "उपमातिवनिः शत्रूणां हन्ता ॥
 
 
इति॑ चि॒न्नु प्र॒जायै॑ पशु॒मत्यै॒ देवा॑सो॒ वन॑ते॒ मर्त्यो॑ व॒ आ दे॑वासो वनते॒ मर्त्यो॑ वः ।
 
अत्रा॑ शि॒वां त॒न्वो॑ धा॒सिम॒स्या ज॒रां चि॑न्मे॒ निरृ॑तिर्जग्रसीत ॥
 
इति । चित् । नु । प्रऽजायै । पशुऽमत्यै । देवासः । वनते । मर्त्यः । वः। आ । देवासः । वनते । मर्त्यः । वः।।
 
अत्र । शिवाम् । तन्वः । धासिम् । अस्याः । जराम् । चित् । मे। निःऽऋतिः । जग्रसीत ॥ १७ ॥
 
हे "देवासः देवाः "वः युष्मान् "इति "चित् इत्थमेव “नु क्षिप्रं "प्रजायै "पशुमत्यै पशुसहितायापत्याय “वनते भजते “मर्त्यः मनुष्यो यजमानः । "आ "देवासः इति पुनरुक्तिरादरार्था। “अत्र अस्मिन् यज्ञे "शिवां “धासिम् अन्नं "मे मम “अस्याः “तन्वः देवैरनुगृहीतस्य पुत्रस्य करोतु निर्ऋतिः देवता । "जरां “चित् जरां च "जग्रसीत ग्रसतु ॥
 
 
तां वो॑ देवाः सुम॒तिमू॒र्जय॑न्ती॒मिष॑मश्याम वसव॒ः शसा॒ गोः ।
 
सा नः॑ सु॒दानु॑र्मृ॒ळय॑न्ती दे॒वी प्रति॒ द्रव॑न्ती सुवि॒ताय॑ गम्याः ॥
 
ताम् । वः । देवाः । सुऽमतिम् । ऊर्जयन्तीम् । इषम् । अश्याम । वसवः । शसा । गोः ।।
 
सा । नः । सुऽदानुः । मृळयन्ती । देवी । प्रति । द्रवन्ती । सुविताय । गम्याः ॥ १८ ॥
 
हे "देवाः हे वसवः वासयितारः “वः युष्माकं स्वभूतां "तां प्रसिद्धां "सुमतिं शोभनमननसाधनाम् । अन्नेन मतिवृद्धिः ‘अन्नमयं हि सोम्य मनः ' ( छा. उ. ६. ५. ४ ) इत्यादिषु प्रसिद्धा । “ऊर्जयन्तीं बलकरीम् "इषम् एषणसाधनमन्नं क्षीरदध्यादिलक्षणं "शसा स्तुत्या "गोः सकाशात् "अश्याम प्राप्नुयाम । "सा देवी "नः अस्मान् “सुविताय सुखाय “प्रति "गम्याः। प्रतिगम्यात् अभिगच्छेत् । सा इड्देवता विशेष्यते । "सुदानुः शोभनदाना “मृळयन्ती सुखयन्ती “द्रवन्ती अस्मदभिमुखं गच्छन्ती ॥
 
 
अ॒भि न॒ इळा॑ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी॑ वा गृणातु ।
 
उ॒र्वशी॑ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ॥
 
अभि । नः । इळा । यूथस्य । माता । स्मत् । नदीभिः । उर्वशी । वा। गृणातु ।
 
उर्वशी । वा । बृहत्ऽदिवा । गृणाना । अभिऽऊर्ण्वाना । प्रऽभृथस्य । आयोः ॥ १९॥
 
“अभि “गृणातु "नः अस्मान् "इळा भूमिः "यूथस्य गोसंघस्य "माता निर्मात्री । यद्वा इळा गोरूपधरा मनोः पुत्रीत्याहुः । यद्वा यूथस्य मरुद्गणस्य निर्मात्रीला माध्यमिकी वाक् । अथवा "उर्वशी माध्यमिकी वाक् । "नदीभिः गङ्गादिभिः सह गृणातु । स्मच्छब्दः प्रशम्तवचन इत्युक्तम् । प्राशस्त्यं गृणातु । "वा अथवा “उर्वशी "बृहद्दिवा प्रभूतदीप्तिः "गृणाना शब्दयन्त्यस्मदीयं कर्म प्रशंसन्ती “अभ्यूर्ण्वाना आच्छादयन्ती । कम् । आयोः आयुं मनुष्यं यजमानम् । केन । "प्रभृथस्य तेजसो वोदकस्य वा दानेन । ‘प्रभृथस्य तेजसो वोदकस्य ' ( निरु. ११. ४९ ) इति निरुक्तम् । अथवा प्रभृथस्य प्रभरणवत आयोर्यज्ञमभ्यूर्ण्वानाच्छादयन्ती ॥
 
 
सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ॥
 
सिसक्तु । नः । ऊर्जव्यस्य । पुष्टेः ॥ २० ॥
 
“ऊर्जव्यस्य एतन्नामकस्य राज्ञः "पुष्टेः पोषकस्य संबन्धिनः "नः अस्मान् "सिषक्तु सेवताम् । सामर्थ्याद्देवसंघ इति गम्यते । अथवोर्वशी मरुद्गणो वा गृह्यते प्रकृतत्वादिति ॥ ॥ १६ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.४१" इत्यस्माद् प्रतिप्राप्तम्