"ऋग्वेदः सूक्तं १०.९७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६१:
== ==
{{सायणभाष्यम्|
‘या ओषधीः' इति त्रयोविंशत्यृचं सप्तमं सूक्तम् । अथर्वणः पुत्रस्य भिषङ्नाम्न आर्षम् । अनुष्टुभमौषधिदेवताकम् । तथा चानुक्रान्तं----' या औषधीस्त्र्यधिकाथर्वणो भिषगोषधिस्तुतिरानुष्टुभम्' इति । दीक्षितानां ज्वराद्युपतापे संजातेऽनेन सूक्तेन मार्जयेत् । सूत्रितं च-- ओषधिसूक्तेन चाप्लाव्यानुमृजेत्' (आश्व. श्रौ. ६. ९) इति ॥
 
 
या ओष॑धी॒ः पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा ।
 
मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥
 
याः । ओषधीः । पूर्वाः । जाताः । देवेभ्यः । त्रिऽयुगम् । पुरा ।
 
मनै । नु । बभ्रूणाम् । अहम् । शतम् । धामनि । सप्त । च ।। १ ।।
 
“याः ओषधीः ओषधयः “पूर्वाः पुरातन्यः “जाताः उत्पन्नाः । केभ्यः सकाशात् । “देवेभ्यः जगन्निर्मातृभ्यः । यद्वा । देवा द्योतमाना ऋतवः । तेभ्यः। कस्मिन् काले। “त्रियुगं त्रिषु युगेषु । विशेषेण प्रादुर्भावापेक्षया कृतादियुगत्रयमुक्तं कलौ त्वत्यन्ताल्पत्वादुपेक्षितम् ।.अथवा त्रिषु युगेषु वसन्ते प्रावृषि शरदि चेत्यर्थः । “अहं बभ्रूणां बभ्रुवर्णानां सोमाद्योषधीनां “शतं “सप्त “च “धामानि अनुलेपमार्जनाभिषेकादिरूपेणाश्रयभूतानि स्थानानि “नु क्षिप्रं मनै मन्ये । संभावयामीत्यर्थः । अत्र वाजसनेयकं-’या औषधीः पूर्व जाता देवेभ्यस्त्रियुगं पुरेत्यृतवो वै देवास्तेभ्य एतास्त्रिः पुरा जायन्ते वसन्ते प्रावृषि शरद मनै नु बभ्रूणामहमिति सोमो वै बभ्रुः सोम्या ओषधय औषधः पुरुषः शतं धामानीति यदिदं शतायुः शतार्घः शतवीर्य एतानि हास्य तानि’ शतं धामानि सप्त चेति । य एवेमे सप्त शीर्षन्प्राणास्तानेतदाह' (श. ब्रा. ७. २. ४. ३६ ) इति । अत्र निरुक्तं च--' या औषधयः पूर्व जाता देवेभ्यस्त्रीणि युगानि पुरा मन्ये नु तद्बभ्रूणामहं बभ्रुवर्णानां भरणानां हरणानामिति वा शतं धामानि सप्त चेति । धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति । जन्मान्यत्राभिप्रेतानि सप्तशतानि सप्त शतं पुरुषस्य मर्मणां तेष्वेना दधति' (निरु. ९.२८) इति॥
 
 
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
 
अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥
 
शतम् । वः । अम्ब । धामानि । सहस्रम् । उत । वः । रुहः ।।
 
अध । शतक्रत्वः । यूयम् । इमम् । मे। अगदम् । कृत ॥ २ ॥
 
हे “अम्ब मातर ओषधयः “वः युष्माकं “धामानि स्थानानि जन्मानि वा “शतम् अपरिमितानि । “उत अपि च “वः युष्माकं “रुहः प्ररोहः प्रोद्गमः “सहस्रम् अपरिमितः। “अध अपि च हे “शतक्रत्वः शतकर्माणः “यूयमिमं “मे मां मदीयं वा जनमामयग्रस्तम् “अगदम् । गदो रोगः । तद्रहितं “कृत कुरुत ॥
 
 
ओष॑धी॒ः प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः ।
 
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ॥
 
ओषधीः । प्रति । मोदध्वम् । पुष्पऽवतीः । प्रऽसूवरीः ।
 
अश्वाऽइव । सऽजित्वरीः । वीरुधः । पारयिष्वःीः ।। ३ ।।
 
हे “ओषधीः ओषधयः “प्रति “मोदध्वं इमं रुग्णं प्रति मुदिता हृष्टा भवत । कीदृश्यो यूयम् । “पुष्पवतीः पुष्पवत्यः “प्रसूवरीः । प्रकर्षेण सूयन्त उपभोगायेति प्रसवाः फलानि तद्वत्यः । किंच “अश्वाइव अश्नुवाना हया इव “सजित्वरीः सह रोगं जयन्त्यः “वीरुधः विरोहन्त्यः “पारयिष्ण्वः रुग्णं पुरुषं पारयन्त्यो रोगात् ॥
 
 
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
 
स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥
 
ओषधीः । इति । मातरः । तत् । वः । देवीः । उप । ब्रुवे ।
 
सनेयम् । अश्वम् । गाम् । वासः । आत्मानम् । तव । पुरुष ।। ४ ।।
 
हे “ओषधीः ओषधयः “देवीः देव्यो द्योतनादिगुणका हे “मातरः जनानां मातृभूताः । मातृवद्धितकारित्वान्मातृत्वोपचारः। अथवा मातर आरोग्यनिर्मात्र्यः “वः युष्माकं संबन्धिनं भिषजं “तत् वक्ष्यमाणम् “इति इत्थम् “उप “ब्रुवे उप ब्रवीमि । किं तदिति चेत् उच्यते । ओषध्यर्थमहम् “अश्वं “गां “वासः अंशुकं किं बहुना "आत्मानम् अपि हे पुरुष चिकित्सक “तव तुभ्यं “सनेयं ददामि ॥
 
 
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
 
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥
 
अश्वत्थे । वः । निऽसदनम् । पर्णे । वः । वसतिः । कृता ।।
 
गोऽभाजः । इत् । किल । असथ । यत् । सनवथ । पुरुषम् ।। ५ ।।
 
हे ओषधिदेवताः “वः युष्माकम् अश्वत्थे “निषदनं नितरां वर्तनम् । तथा “वः युष्माकं “पर्णे पलाशे “वसतिः निवासः “कृता । तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्तस्य पर्णमच्छिद्यत तत्पर्णोऽभवत् तत्पर्णस्य पर्णत्वम् ' ( तै. ब्रा. १. १. ३. १०) इति ब्राह्मणात्पलाशस्य पर्णत्वप्रसिद्धिः । अश्वत्थपलाशयोर्यज्ञयोग्यत्वप्राधान्यापेक्षयोपादानम् । किंच “गोभाज “इत्किल गवां भाजयित्र्य एव “असथ भवथ खलु । “यत् यदि “सनवथ संभजध्वे “पुरुषं तर्ह्येवं भवथेति । ‘वन षण संभक्तौ । लेट्यडागमः । व्यत्ययेनोप्रत्ययः । यद्वा । औत्सर्गिकः शप्चेति द्विविकरणता ॥ ॥ ८ ॥
 
 
यत्रौष॑धीः स॒मग्म॑त॒ राजा॑न॒ः समि॑ताविव ।
 
विप्र॒ः स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥
 
यत्र । ओषधीः । सम्ऽअग्मत । राजानः । समितौऽइव ।।
 
विप्रः । सः । उच्यते । भिषक् । रक्षःऽहा। अमीवऽचातनः ॥ ६ ॥
 
“यत्र यस्मिन् देशे “ओषधीः ओषधयः “समग्मत संगच्छन्ते । “राजानः “समिताविव संग्रामे यथा संगता भवन्ति तद्वत् । तासां नानाविधानामोषधीनां संगमनं यस्मिन् देशेऽस्ति तत्र “विप्रः प्राज्ञः ब्राह्मणः “सः “भिषक् उच्यते “रक्षोहा रक्षोहन्ता । "अमीवचातनः। अमीवा व्याधिः । तस्य चातनश्चातयिता नाशयिता च भवति तदानीम् ॥
 
 
अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् ।
 
आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥
 
अश्वऽवतीम् । सोमऽवतीम् । ऊर्जयन्तीम् । उत्ऽओजसम् ।।
 
आ। अवित्सि । सर्वाः । ओषधीः । अस्मै । अरिष्टऽतातये ।। ७ ।।
 
अश्वावत्यादयः प्रधानभूता ओषधयश्चतस्रः। ताः सर्वा “ओषधीः "आवित्सि आजाने । स्तौमीत्यर्थः । “अस्मा “अरिष्टतातये । अमुं रोग विनाशयितुमित्यर्थः ॥
 
 
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
 
धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥
 
उत् । शुष्माः । ओषधीनाम् । गावः । गोस्थात्ऽइव । ईरते ।।
 
धनम् । सनिष्यन्तीनाम् । आत्मानम्। तव । पुरुष ।। ८ ।।
 
“ओषधीनां “शुष्माः बलानि “उत् ईरते उद्गच्छन्ति । रुग्णे स्ववीर्यं प्रोद्गमयन्तीत्यर्थः । “गावो “गोष्ठादिव । ता यथा ततः सकाशादुदीरते तद्वत् । कीदृशीनामोषधीनाम्। उच्यते । “धनं स्वसामर्थ्यलक्षणं “सनियन्तीनां दातुमिच्छन्तीनाम् । किं प्रतीति उच्यते । हे “पूरुष पुरुष रोगग्रस्त “तव “आत्मानं शरीरं प्रति । यद्वा । प्ररोहन्तीरोषधीर्दृष्ट्वा वदति । हे पुरुष प्रियङ्वाद्योषधिस्वामिन् तवात्मानं वर्धयितुं धनं सनिष्यन्तीनां व्रीह्याद्योषधीनां शुष्मा उदीरते ॥
 
 
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।
 
सी॒राः प॑त॒त्रिणीः॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥
 
इष्कृतिः । नाम । वः । माता । अथो इति । यूयम् । स्थ । नि:ऽकृतीः ।
 
सीराः । पतत्रिणीः । स्थन । यत् । आमयति । निः । कृथ ॥ ९ ॥
 
हे ओषधयः "वो “माता जननी “इष्कृतिर्नाम् । सर्वेषां रुग्णानां निष्कर्त्रीति प्रसिद्धा । यस्मात्सा रुग्णं निष्करोति । “अथ अतो “यूयम् अपि “निष्कृतीः निष्कृतयः “स्थ भवथ। किंच यूयं “सीराः सरणशीलाः पतत्रिणीः “पतनवत्यश्च “स्थन भवथ। ‘तप्तनप्' इति तनादेशः । किंच पुरुषः “यत् यदि “आमयति व्याधितो भवति तं “निष्कृथ संस्कुरुथ ॥
 
 
अति॒ विश्वाः॑ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
 
ओष॑धी॒ः प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रपः॑ ॥
 
अति । विश्वाः । परिऽस्थाः । स्तेनःऽइव । व्रजम् । अक्रमुः।
ओषधीः । प्र । अचुच्यवुः । यत् । किम् । च । तन्वः । रपः ॥ १० ॥
 
“विश्वाः व्याप्ताः “परिष्ठाः परितः स्थिता ओषधयः "अति “अक्रमुः व्याधीनतिक्रान्तवत्यः । “स्तेनइव “व्रजम् । यथा स्तेनो व्रजमत्यक्रमीत् तद्वत् । तथा कृत्वा “ओषधीः ओषधयः "प्राचुच्यवुः प्रच्यावयन्ति “यत्किं “च “तन्वः रुग्णशरीरस्य “रपः पापं व्याधिलक्षणमस्ति तदिति ॥ ॥ ९ ॥
 
 
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे ।
 
आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥
 
यत् । इमाः । वाजयन् । अहम् । ओषधीः । हस्ते । आऽदधे ।
 
आत्मा। यक्ष्मस्य । नश्यति । पुरा। जीवऽगृभः । यथा ।। ११ ।।
 
“अहं “यत् यदि “इमाः ओषधीः "हस्त "आदधे आधारयामि । किं कुर्वन् । “वाजयन् रुग्णं बलिनं कुर्वन् । ततः “पुरा "यक्ष्मस्य रोगस्य “आत्मा “नश्यति नष्टो भवति “जीवगृभो "यथा । जीवानां शकुन्यादीनां ग्राहकाद्व्याधाद्यथा जीवा नश्यन्ति तद्वत् । यद्वा । जीवगृभो मृत्योः सकाशाज्जीवोऽपह्रियते तद्वत् ॥
 
 
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः ।
 
ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥
 
यस्य । ओषधीः । प्रऽसर्पथ । अङ्गम् ऽअङ्गम् । परु:ऽपरुः ।
 
ततः । यक्ष्मम् । वि। बाधध्वे । उग्रः । मध्यमशीः इव ॥ १२ ॥
 
हे “ओषधीः ओषधयः “यस्य रुग्णस्य “अङ्गमङ्गं यद्यदङ्गं परुःपरुः यद्यत्पर्व “प्रसर्पथ प्रकर्षेणाश्रयथ “ततः अङ्गात्पर्वणश्च “यक्ष्मं व्याधिं “वि “बाधध्वे । “उग्रः उद्गूर्णबलः “मध्यमशीः मध्यमस्थाने वर्तमानो राजा यथा उपद्रवकारिणः समनन्तरशत्रून् पदे पदे विबाधते तद्वत् ॥
 
 
सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ ।
 
सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥
 
साकम् । यक्ष्म । प्र । पत। चाषेण । किकिदीविना ।।
 
साकम् । वातस्य । ध्राज्या । साकम् । नश्य । निऽहाकया ।। १३ ॥
 
हे अस्मदीयस्य पुरुषस्य शरीराधिष्ठायिन् “यक्ष्म व्याधे त्वं “साकं सहैव “प्र “पत प्रकर्षेण शीघ्रं गच्छ। केन साकमिति । उच्यते । “चाषेण अतिशीघ्रं पतता चाषाख्येन पक्षिणा सह । तथा “किकिदीविना पक्षिणा च सह । तथा “वातस्य शीघ्रं गच्छतो वायोः “ध्राज्या।'ध्रज गतौ' । गत्या वेगेन सह गच्छ। तथा “निहाकया गोधिकया “साकं “नश्य नाशं प्राप्नुहि ॥
 
 
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९७" इत्यस्माद् प्रतिप्राप्तम्