"ऋग्वेदः सूक्तं ८.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५९:
 
हे अद्रुहः स्तोतॄणामद्रोग्धारः । यद्वा । द्रुहेरौणादिकः कर्मणि क्विप् । शत्रुभिरहिंस्याः । हे "देवासः मरुदादयो देवाः "अच्छिद्रं बाधकरहितं साधीयो वा "शर्म । शृणाति दुःखादिकमिति शर्म गृहम् । तत् "नः अस्मभ्यं "वि “यच्छत । हे "वसवः शत्रूणां वासयितारो मरुदादयः "दूरात् दूरदेशात् “अन्तितः अन्तिकदेशाद्वा कश्चिदागत्य "नू "चित् कदाचिदपि “वरूथं वरणीयं संभजनीयं "यत् गृहं "न “आदधर्षति आधर्षणं हिंसनं न करोति तद्गृहं प्रयच्छतेति समन्वयः। 'धृष प्रसहने' इत्यस्य विभाषितणिच्त्वात् यदा णिच् नास्ति तदा रूपम् ।।
 
 
अस्ति॒ हि वः॑ सजा॒त्यं॑ रिशादसो॒ देवा॑सो॒ अस्त्याप्य॑म् ।
Line २१४ ⟶ २१५:
ते । नः। अद्य । ते । अपरम् । तुचे । तु । नः । भवन्तु । वरिवःऽविदः ॥ १४ ॥
 
“समन्यवः समानमनसः यद्वा संग्रामेषु शत्रुहननार्थं समानक्रोधयुक्ताः "विश्वे सर्व एव “देवासो “हि “ष्म मरुदादयो देवाः खलु "मनवे एतान्नामकाय ऋषये मह्यं "साकं सह युगपदेव “सरातयः धनादिदानेन सहिताः भवन्तु । पुनरपि प्रार्थ्यते । "ते देवाः नः अस्माकम् "अद्य अस्मिन् दिने "अपरं च किं बहुना सर्वेषु दिवसेषु धनदातारो भवन्तु। न केवलमस्माकमेव किंतु “तुचे । तुमि(तुगि)त्यपत्यनाम। तुजि पिजि हिंसादाननिकेतनेषु'। तोजयति हिनस्ति पितुर्दुःखादिकमिति तुक् पुत्रः । तस्मै "नः अस्माकं पुत्राय “वरिवोविदः वरणीयस्य धनस्य लम्भयितारः “भवन्तु ।।
“तुचे । तुमि(तुगि)त्यपत्यनाम। तुजि पिजि हिंसादाननिकेतनेषु'। तोजयति हिनस्ति पितुर्दुःखादिकमिति तुक् पुत्रः । तस्मै "नः अस्माकं पुत्राय “वरिवोविदः वरणीयस्य धनस्य लम्भयितारः “भवन्तु ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२७" इत्यस्माद् प्रतिप्राप्तम्