"ऋग्वेदः सूक्तं १०.९८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८२:
आ। नः । द्रप्साः । मधुऽमन्तः । विशन्तु । इन्द्रं । देहि। अधिऽरथम् । सहस्रम् ।
 
नि । सीद । होत्रम् | ऋतुऽथा। यजस्व । देवान् । देवऽआपे । हविषा । सपर्य ।। ४ ।।
 
“नः अस्मान् “द्रप्साः वृष्टिसंस्त्यायाः "मधुमन्तः माधुर्योपेताः “आ “विशन्तु । हे “इन्द्र परमेश्वर बृहस्पते “अधिरथं रथस्याध्युपरि वर्तमानं “सहस्रं सहस्रसंख्याकं धनं “देहि धेहि । यद्वा । रथमधिकं यस्य सहस्रस्य तादृशं गोसहस्रम् । हे “देवापे “नि “षीद “होत्रम् । आर्त्विज्ये निषीद। निषण्णश्च त्वम् “ऋतुथा काले काले “यजस्व यष्टव्यान् "देवान् स्तुत्या “हविषा च “सपर्य परिचर ॥
पङ्क्तिः १२६:
यम् । त्वा । देवऽआपिः । शुशुचानः । अग्ने । आर्ष्टिषेणः । मनुष्यः । सम्ऽईधे ।
 
विश्वेभिः । देवैः । अनुऽमद्यमानः । प्र | पर्जन्यम् । ईरय । वृष्टिऽमन्तम् ॥ ८ ॥
 
हे "अग्ने “यं “त्वा त्वां “शुशुचानः स्तोत्रेण ज्वलन् “मनुष्यः “आर्ष्टिषेणः "देवापिः “समीधे सम्यग्दीपयति स त्वं “विश्वेभिः सर्वैः "देवैः “अनुमद्यमानः अनुमाद्यमानः सन् "पर्जन्यं मेघं वृष्टिमन्तं वर्षणवन्तं “प्र “ईरय गमय ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९८" इत्यस्माद् प्रतिप्राप्तम्