"ऋग्वेदः सूक्तं १.१७८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। त्रिष्टुप्।
}}
[[File:Agastiyar with wife.jpg|thumb|अगस्त्यः - लोपामुद्रा]]
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
<div class="verse">
<pre>
यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती ।
मा नः कामं महयन्तमा धग्विश्वा ते अश्यां पर्याप आयोः ॥१॥
Line २३ ⟶ २२:
त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥५॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७८" इत्यस्माद् प्रतिप्राप्तम्