"ऋग्वेदः सूक्तं १.१७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
{{सायणभाष्यम्|
‘प्रति वः' इति षडृचं सप्तमं सूक्तमागस्त्यं त्रैष्टुभं मारुतम् । आद्ये द्वे केवलमारुते । शिष्टाश्चतस्रो मरुत्वदिन्द्रदेवताकाः । प्रति वः षण्मारुतं तु चतस्रोऽन्त्या मरुत्वतीयाः' इत्यनुक्रमणिका । विशेषविनियोगो लैङ्गिकः ॥
 
 
प्रति॑ व ए॒ना नम॑सा॒हमे॑मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा॑म् ।
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७१" इत्यस्माद् प्रतिप्राप्तम्