"ऋग्वेदः सूक्तं १.१७९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०:
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् ।
लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥४॥
 
इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे ।
यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥५॥
 
अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः ।
उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥६॥
Line ५३ ⟶ ५१:
ते। चित् । अव । असुः। नहि। अन्तम् । आपुः। सम् । ॐ इति । नु । पत्नीः। वृषऽभिः। जगम्युः॥२॥
 
हे पते अगस्त्य "ये “चिद्धि येऽपि तु "पूर्वे पुरातनाः "ऋतसापः सत्यस्य आपयितारो व्याप्नुवाना महर्षयः "आसन ते “देवेभिः देवैः "साकं सह “ऋतानि सत्यवाक्यानि "अवदन् वदन्ति । ये महत्तपो यज्ञं वा अनुतिष्ठन्ति ये च देववाक्यानि देवस्मृतिरूपाणि वदन्ति "ते "चित् । चिदप्यर्थे । ते चित् “अवासुः अवक्षिपन्ति रेतः ॥ स्यतिरुपसृष्टो विमोचने वर्तते ॥ ते "नह्यन्तमापुः नहि ब्रह्मचर्यादेरन्तं प्राप्नुवन् । ब्रह्मचर्यमनिषिद्धर्तुकालगमनमपि कुर्वन्तीत्यर्थः । तथा “पत्नीः पत्न्यश्च तपस्यमानाः “वृषभिः भोगवर्षकैः पतिभिः सह "समू "नु जगम्युः । उ नु इति पूरणौ । संगच्छेरन् । अतस्त्वं कथं मां नानुभवसीत्यर्थः ॥
 
 
अगस्त्यस्तामाह---
 
न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव ।
 
जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥
 
न । मृषा । श्रान्तम् । यत् । अवन्ति । देवाः । विश्वाः । इत् । स्पृधः । अभि । अश्नवाव ।
 
जयाव । इत्। अत्र । शतऽनीथम् । आजिम् । यत् । सम्यञ्चा। मिथुनौ। अभि । अजाव ॥३॥
 
भोः पत्नि त्वया मया "न "मृषा “श्रान्तम् । व्यर्थं नैव खिन्नमावाभ्याम् । "यत् यस्मात् "देवाः “अवन्ति रक्षन्ति तपोभिः प्रीता देवाः। "विश्वाः सर्वाः "स्पृधः "अभ्यश्नवाव अभितो व्याप्नुयाव । “अत्र अस्मिन् संसारे “शतनीथम् अपरिमितभोगप्राप्तिसाधनम् "आजिं प्राप्तिं परस्परं "जयाव जयलक्षणं सुरतसंग्रामं वा जयाव। "यत् यस्मात् "सम्यञ्चा सम्यक् परस्परं गच्छन्तौ प्रजयन्तौ वा मिथुना "मिथुनौ स्त्रीपुरुषरूपौ सन्तौ "अभ्यजाव त्वं चाहमपि परस्परमभिजयावेत्येवं तयोक्तं संभोगं संभावयामास ॥
 
 
अथ चतुर्थ्यप्यगस्त्य आह --
 
न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒ः कुत॑श्चित् ।
 
लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥
 
नदस्य । मा । रुधतः । कामः । आ । अगन् । इतः । आऽजातः । अमुतः । कुतः । चित् ।
 
लोपामुद्रा । वृषणम्। निः । रिणाति । धीरम् । अधीरा । धयति । श्वसन्तम् ॥ ४ ॥
 
हे जाये "नदस्य नदनस्य जपशब्दयितुर्जपाध्ययनकर्तुः “रुधतः रेतोनिरोद्धुर्ब्रह्मचर्यमास्थितस्य॥ उभे कर्मणि षष्ठ्यौ। उक्तलक्षणं मां "कामः "आगन् आगमत् । ‘नदनस्य मा रुधतः काम आगमत्' (निरु. ५.२), इति निरुक्तम् । कस्य हेतोरिति उच्यते। "इतः त्वत्संगमनिमित्तात् तथा "अमुतः वसन्तादिकालात् "कुतश्चित् कारणात् "आजातः सर्वतः उत्पन्नः। यद्वा । इत एतल्लोकजनितादमुतो लोकान्तरजनिताद्वा कुतश्चिन्निमित्तात् कामात् । कथमिति उच्यते । इयं "लोपामुद्रा "वृषणं रेतसः प्रवर्तकं मां “नी "रिणाति नितरां गच्छतु । किंच “धीरं धीमन्तं नियमादविचालिनं “श्वसन्तं महाप्राणं महाबलम् “अधीरा कातरैषा योषित् “धयति उपभुङ्क्ताम् ॥
 
 
अथानयोर्दम्पत्योः संभोगसंलापं श्रुत्वा तत्प्रायश्चित्तं चिकीर्षुरुत्तराभ्यामाह । अनयोर्विनियोगः शौनकेनोक्तः-’ इमं नु सोममित्येते द्वे ऋचौ प्रयतो जपन् । सर्वान् कामानवाप्नोति पापेभ्यश्च प्रमुच्यते' ( ऋग्वि. १. १४७ ) इति --
 
इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे ।
 
यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्य॑ः ॥
 
इमम् । नु । सोमम् । अन्तितः । हृत्ऽसु । पीतम् । उप । ब्रुवे ।
 
यत् । सीम् । आगः । चकृम । तत् । सु । मृळतु । पुलुऽकामः । हि । मर्त्यः ॥ ५ ॥
 
"अन्तितः समीपे वर्तमानं "पीतं पीयमानं "हृत्सु हृदयप्रदेशेषु स्थितं "इमं सोमं "सीं सर्वतः "नु क्षिप्रं "उपब्रुवे उपेत्य मनसा प्राप्य प्रार्थयते । किं ब्रवीति उच्यते । "यत् "आगः गुर्वोः कामप्रलापश्रवणविषयं पापं “चकृम कृतवन्तो वयं तत् तस्मादागसः स सोमः "सु सम्यक् "मृळ्तु सुखयतु पापजनितदुःखं मा करोत्वित्यर्थः । महत्पापमनुभुज्यमानं प्रार्थनया कथं लुप्यते इति अत आह । "हि यस्मात् मर्त्यः मनुष्यः “पुलुकामः बहुकामनावान् । अल्पेनैव कर्मणा बहुकामानाकलयति । यस्मादेवं तस्मात् परिहरेत्यर्थः। यद्वा । अयमपवर्जनीयतया प्राप्यत इवेत्याह । पुरुकामो हि खलु मर्त्यः कामहतः सन् कामेन निरुद्ध एव वर्तते । अतस्तयोरुसेकोऽयुक्तः। तच्छब्दश्रवणदोषोऽपि प्रामादिकः अस्माकं प्राप्तेन सोमेन परिहर्तव्य इत्यर्थः। यद्वा । अयं मन्त्रश्चन्द्रपरो व्याख्येयो मनसोऽभिमानित्वाच्च तस्य पापस्यापि मनस्येव संभावितत्वात् । अस्मिन् पक्षे हृत्सु पीतं हृदयस्थितमित्यर्थः । शिष्टं स्पष्टम् ॥
 
 
अथ विनियुक्तयोर्मध्ये द्वितीयया सूक्ते षष्ठ्या अन्तेवास्याह --
 
अ॒गस्त्य॒ः खन॑मानः ख॒नित्रै॑ः प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः ।
 
उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥
 
अगस्त्यः । खनमानः । "खनित्रैः । प्रऽजाम् । अपत्यम् । बलम् । इच्छमानः ।
 
उभौ । वर्णौ । ऋषिः । उग्रः । पुपोष । सत्याः । देवेषु । आऽशिषः । जगाम ॥ ६ ॥
 
अयम् "अगस्त्यः मद्गुरुः “खनित्रैः फलस्योत्पादनसाधनैर्यज्ञस्तोत्रादिभिः “खनमानः फलमभिमतमुत्पादयन् "प्रजां प्रकर्षेण पुनःपुनर्जायमानम् "अपत्यं कुलस्यापतनसाधनं पुत्रादिकं "बलं च “इच्छमानः सन् । यद्वा । प्रजां भृत्यादिरूपां च इच्छन् । “ऋषिः अतीन्द्रियद्रष्टा महानुभावः "उग्रः उद्गूर्णः संसारे संचरन्नप्यपापः सन् “उभौ “वर्णौ वर्णनीयावाकारौ कामं च तपश्च "पुपोष। "सत्याः आशिषः “देवेषु देवेभ्यः "जगाम प्राप्तवान् । यतोऽयं महानुभावस्तस्मादस्मान् पातीत्यर्थः ॥ ॥ २२ ।। ।। २३ । ।
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७९" इत्यस्माद् प्रतिप्राप्तम्