"जैमिनीयं ब्राह्मणम्/काण्डम् २/२७१-२८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">अस्ति वा न वेति होवाच। यद् एव ते किं च पितु स्वं, तस्य सर्वस्य पुरा सूर्यस्योदेतोश् शिरश् छिन्द्धि। सा वैव सा वा नेति। स ह तथा छेत्तुम् उपचक्रमे। ते होचुर् - अदृपद् यवक्रीर्, विबध्नामेति। नेति ह पितोवाच। देवेषितो वै मे पुत्रः करोति। एष एव तद् वेद यद् अत्र श्रेय इति। तद् ध बधिरो ग्रामे तक्षा प्रतिषिध्यमानं न शुश्राव। तस्य ह घ्नन् परेयाय। स ह - को नु नो जनस् तृणेढीति। स एवास्य प्रजघानेत्य् एके। घ्नन्तम् एवैनं सूर्यो ऽभ्युदियाय। तस्योदिते स एव गन्धर्वः प्रजघानेत्य् एके। यथा ह तु ममार तथास। शश्वद् धास्य स एव गन्धर्वः प्रजघान॥2.271॥
 
 
पङ्क्तिः ३१:
 
 
</span></poem>