"ऋग्वेदः सूक्तं १.४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
 
जु॒हू॒मसि॒ द्यवि॑द्यवि ॥१
 
सु॒रू॒प॒ऽकृ॒त्नुम् । ऊ॒तये॑ । सु॒दुघा॑म्ऽइव । गो॒ऽदुहे॑ ।
सुरूपऽकृत्नुम् । ऊतये । सुदुघाम्ऽइव । गोऽदुहे ।
 
जु॒हू॒मसि॑ । द्यवि॑ऽद्यवि ॥
जुहूमसि । द्यविऽद्यवि ॥ १ ॥
 
सुरूपऽकृत्नुम् । ऊतये । सुदुघाम्ऽइव । गोऽदुहे ।
 
जुहूमसि । द्यविऽद्यवि ॥
 
"सुरूपकृत्नुं शोभनरूपोपेतस्य कर्मणः कर्तारमिन्द्रम् "ऊतये अस्मद्रक्षार्थं "द्यविद्यवि प्रतिदिनं जुहूमसि आह्वयामः। आह्वाने दृष्टान्तः। "गोदुहे गोधुगर्थं "सुदुघामिव सुष्ठु दोग्ध्रीं गामिव । यथा लोके गोः यो दोग्धा तदर्थं तस्याभिमुख्येन दोहनीयां गामाह्वयति तद्वत् । ‘वस्तोः' इत्यादिषु द्वादशसु अहर्नामसु ‘द्यविद्यवि ' ( नि. १. ९. १२) इति पठितम् ॥ सुरूपकृत्नुम् । करोतीति कृत्नुः । ‘कृहनिभ्यां क्नुः । (उ. सू. ३. ३१०)। कित्त्वाद्गुणाभावः। तकारोपजनश्छन्दसः। समासान्तोदात्तः। ऊतये। अवतेर्धातोः ‘उदात्तः' इत्यनुवृत्तौ ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च' (पा. सू. ३. ३. ९७ ) इति क्तिन् उदात्तो निपातितः । सुदुघाम् । सुष्ठु दुग्धे इति सुदुघा । ‘दुहः कब्धश्च ' ( पा. सू. ३. २. ७० ) इति कप्प्रत्ययो हकारस्य च धकारः । कित्त्वाद्गुणाभावः। कपः पित्त्वादनुदात्तत्वे धातुस्वरेण उकार उदात्तः । सुशब्देन गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव स्वरः । ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति इवसमासे स एव स्वरः। गां दोग्धीति गोधुक् । 'सत्सूद्विष° ' ( पा. सू. ३. २. ६१ ) इत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जुहूमसि । ह्वयतेर्लंडुत्तमपुरुषबहुवचने ‘बहुलं छन्दसि' (पा. सू. २. ४, ७६ ) इति शपः श्लुः । ‘अभ्यस्तस्य च ' ( पा. सू. ६. १. ३३ ) इत्यभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात् संप्रसारणम् ।' संप्रसारणाञ्च' (पा. सू. ६. १. १०८) इति परपूर्वत्वम् । हलः ' (पा. सू. ६. ५. २) इति दीर्घः । ततः ‘ श्लौ' (पा. सू. ६. १. १० ) इति द्विर्वचनम् । अभ्यासस्य ह्रस्वः (पा. सू. ७. ४. ५९ ), चुत्वजश्त्वे ( पा. सू. ७. ४. ६२; ८. ४. ५३ )। इदन्तो मसिः ' ( पा. सू. ७. १. ४६ ) इति इकारागमः । प्रत्ययस्वरेण मकार-
 
 
उप॑ न॒ःनः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
 
गो॒दा इद्रे॒वतो॒ मद॑ःमदः॑ ॥२
 
उप॑ । नः॒ । सव॑ना । आ । ग॒हि॒ । सोम॑स्य । सो॒म॒ऽपाः॒ । पि॒ब॒ ।
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् ।
 
गो॒ऽदाः । इत् । रे॒वतः॑ । मदः॑ ॥
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥
 
उप । नः । सवना । आ । गहि । सोमस्य । सोमऽपाः । पिब ।
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म् ।
 
गोऽदाः । इत् । रेवतः । मदः ॥
यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥
 
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
 
अथा॑ ते॒ अंत॑मानां वि॒द्याम॑ सुमती॒नां ।
दधा॑ना॒ इन्द्र॒ इद्दुव॑ः ॥
 
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥३
उ॒त न॑ः सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑ः ।
 
अथ॑ । ते॒ । अन्त॑मानाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् ।
स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥
 
मा । नः॒ । अति॑ । ख्यः॒ । आ । ग॒हि॒ ॥
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम् ।
 
अथ । ते । अन्तमानाम् । विद्याम । सुऽमतीनाम् ।
 
मा । नः । अति । ख्यः । आ । गहि ॥
 
 
परे॑हि॒ विग्र॒मस्तृ॑त॒मिंद्रं॑ पृच्छा विप॒श्चितं॑ ।
 
यस्ते॒ सखि॑भ्य॒ आ वरं॑ ॥४
 
परा॑ । इ॒हि॒ । विग्र॑म् । अस्तृ॑तम् । इन्द्र॑म् । पृ॒च्छ॒ । वि॒पः॒ऽचित॑म् ।
 
यः । ते॒ । सखि॑ऽभ्यः । आ । वर॑म् ॥
 
परा । इहि । विग्रम् । अस्तृतम् । इन्द्रम् । पृच्छ । विपःऽचितम् ।
 
यः । ते । सखिऽभ्यः । आ । वरम् ॥
 
 
उ॒त ब्रु॑वंतु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
 
दधा॑ना॒ इंद्र॒ इद्दुवः॑ ॥५
 
उ॒त । ब्रु॒व॒न्तु॒ । नः॒ । निदः॑ । निः । अ॒न्यतः॑ । चि॒त् । आ॒र॒त॒ ।
 
दधा॑नाः । इन्द्रे॑ । इत् । दुवः॑ ॥
 
उत । ब्रुवन्तु । नः । निदः । निः । अन्यतः । चित् । आरत ।
 
दधानाः । इन्द्रे । इत् । दुवः ॥
 
 
उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ ।
 
स्यामेदिंद्र॑स्य॒ शर्म॑णि ॥६
 
उ॒त । नः॒ । सु॒भगा॑न् । अ॒रिः । वो॒चेयुः॑ । द॒स्म॒ । कृ॒ष्टयः॑ ।
 
स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि ॥
 
उत । नः । सुभगान् । अरिः । वोचेयुः । दस्म । कृष्टयः ।
 
स्याम । इत् । इन्द्रस्य । शर्मणि ॥
 
 
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नं ।
 
प॒त॒यन्मं॑द॒यत्स॑खं ॥७
 
आ । ई॒म् । आ॒शुम् । आ॒शवे॑ । भ॒र॒ । य॒ज्ञ॒ऽश्रिय॑म् । नृ॒ऽमाद॑नम् ।
 
प॒त॒यत् । म॒न्द॒यत्ऽस॑खम् ॥
 
आ । ईम् । आशुम् । आशवे । भर । यज्ञऽश्रियम् । नृऽमादनम् ।
 
पतयत् । मन्दयत्ऽसखम् ॥
 
प॒त॒यन्म॑न्द॒यत्स॑खम् ॥
 
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः ।
 
प्रावो॒ वाजे॑षु वा॒जिन॑म्वा॒जिनं॑ ॥८
 
अ॒स्य । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒नः । वृ॒त्राणा॑म् । अ॒भ॒वः॒ ।
 
प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥
 
अस्य । पीत्वा । शतक्रतो इति शतऽक्रतो । घनः । वृत्राणाम् । अभवः ।
 
प्र । आवः । वाजेषु । वाजिनम् ॥
 
 
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।
 
धना॑नामिन्द्रधना॑नामिंद्र सा॒तये॑ ॥९
 
तम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑मः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
 
धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥
 
तम् । त्वा । वाजेषु । वाजिनम् । वाजयामः । शतक्रतो इति शतऽक्रतो ।
 
धनानाम् । इन्द्र । सातये ॥
 
 
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
 
तस्मा॒ इंद्रा॑य गायत ॥१०
 
यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ ।
 
तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥
 
यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ।
 
तस्मै । इन्द्राय । गायत ॥
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
 
तस्मा॒ इन्द्रा॑य गायत ॥
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४" इत्यस्माद् प्रतिप्राप्तम्