"शतपथब्राह्मणम्/काण्डम् १३/अध्यायः १/ब्राह्मण १" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[शुक्‍लयजुर्वेदः/शतपथ ब्राह्मणम्/काण्ड १३/अध्यायः १/ब्राह्मण...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 15pt; line-height: 200%">
१३.१.१
 
पङ्क्तिः १०:
प्रजापतिर्यज्ञमसृजत तस्य महिमापाक्रामत्स महर्त्विजः प्राविशत्तम्महर्त्विग्भिरन्वैच्छत्तं महर्त्विग्भिरन्वविन्दद्यन्महर्त्विजो ब्रह्मौदनम्प्राश्नन्ति महिमानमेव तद्यज्ञस्य यजमानोऽवरुन्द्धे ब्रह्मौदने सुवर्णं हिरण्यं ददाति रेतो वा ओदनो रेतो हिरण्यं रेतसैवास्मिंस्तद्रेतो दधाति शतमानम्भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते चतुष्टयीरपो वसतीवरीर्मध्यमायाह्ने गृह्णाति ता दिग्भ्यः समाहृता भवन्ति दिक्षु वा अन्नमन्नमापोऽन्नेनैवास्मा अन्नमवरुन्द्धे - १३.१.१.[४]
 
</span></poem>