"शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ६/ब्राह्मणम् ०२" इत्यस्य संस्करणे भेदः

आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम् <span styl... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम्
 
<poem><span style="font-size: 14pt; line-height: 200%">अथ हैनं जारत्कारव आर्तभागः पप्रच्छ। याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा अष्टावतिग्रहा ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति - १४.६.२.[१]
 
प्राणो वै ग्रहः। सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति - १४.६.२.[२]
पङ्क्तिः २९:
आर्तभागेति होवाच। आवमेवैतद्वेदिष्यावो न नावेतत्सजन इति तौ होत्क्रम्य मन्त्रयाञ्चक्रतुस्तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम - १४.६.२.[१४]
 
</span></poem>