"ऋग्वेदः सूक्तं १.२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
चनो धाः सहसो यहो ॥१०॥
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘वसिष्व ' इति दशर्चं तृतीयं सूक्तम् । अत्रानुक्रम्यते- वसिष्व दशाग्नेयं तु ' इति । शुनःशेपः ऋषिः । गायत्री छन्दः । इदमुत्तरं च सूक्तम् आग्नेयम् । प्रातरनुवाके आग्नेये क्रतौ गायत्रे छन्दसि एतदादिसूक्तद्वयमनुवक्तव्यम् । तथा च सूत्रितं-’वसिष्वा हीति सूक्तयोरुत्तमामुद्धरेत् ' ( आश्व. श्रौ. ४, १३ ) इति ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२६" इत्यस्माद् प्रतिप्राप्तम्